________________
अनिर्दिष्टकर्तृकवचनानि
ऋषिक्रमेण विषयानुक्रमणिका सीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च
अध्यमिकाथ्यावाहनिकप्रीतिदत्तपादवन्दनिकानां निअप्रजदुहितृधनविभागः १४६३.
रुक्तिः १४६३. मृतापुत्रधनाधिकारक्रमः
मृतापुत्रधनाधिकारक्रमः माता धनहारिणी; पत्नी श्राद्धकरी; अविभक्तमृता- माता मृतापुत्रधनभा; दायः साप्तपौरुषः १५२९. पुत्रधनहरी पत्नी; विधवा भरणाही १५२९.
विभक्ताविभक्तकृत्यम् विभक्ताविभक्तकृत्यम्
स्थावरमविक्रेयम् ; अविभक्तानां पृथग्ग्रामदेशानां अविभक्तस्थावरस्य दानविक्रयादौ स्वातन्त्र्यनिमि- दैवपित्र्यकर्मपृथक्त्वम् १५८९... तानि; अविभक्तैः परस्परानुमत्या क्षेत्रादियम् ।
मार्कण्डेयपुराणम् भूमिविक्रये ग्रामज्ञासिसामन्तदायादानामनुमति ह्या १५८८-९.
अभ्युपेत्याशुश्रूषा
प्रातिलोम्येन दास्यम् ८३९. ५.
सीमाविवाद:. ऋणादानम्
___ ग्रामपुरखेटकवटलक्षणानि ९६२. - वृद्धिः
दायभाग:वृद्धिप्रकाराः तल्लक्षणानि च ६३५.
. मृतापुत्रधनाधिकारक्रमः . . - आधिः
साप्तपौरुषनिरुक्तिः १५३०. ...... [आधिपालनम्] ६६१. .
ब्रह्मपुराणम् ऋणोद्ग्राहणम्
अभ्युपेत्याशुश्रूषा/ अपीड्यैव ऋणं ग्राह्यम् ; धनालाभे पत्रपरिवर्तनम् ।
विनतायाः पणजितदास्यम् ; गरुडस्य मातृदास्यात्
दास्यं च ८४०. उपनिधिः
स्वामिपालविवादःनिक्षेपप्रतिदापनम् , तद्वृद्धिश्च ७५६.
पालस्य स्वामिनश्च विवादः ९२१. . . संभूयसमुत्थानम्
स्त्रीपुंधर्माःऋत्विग्दक्षिणाविभागः ७८९.
विधवाधर्माः; स्त्रीपुनर्विवाहनियोगान्वारोहणविचारः दत्ताप्रदानिकम्
१११८-९. विश्वजिति सर्वस्वदानम् ; देयमेदयं च ८०७.
दायभागः-सीमाविवादः
पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च । कूपवापिपुष्करिणीतडागसरःसीमाः ९६२.... औरसादयो द्वादश पुत्राः, तेषां गोत्रपिण्डदत्वदायहरस्त्रीपंधर्माः
त्वाशौचादिविचारः; वर्णभेदेन पुत्रीकरणविचारः स्त्रीणां एकानेकपतिवरणविचारः; नियोगविधिः १३७४--५. औरसे सति इतरेषां पुत्राणां अंशभाक्त्व. १११८.
विचारः १३७५.
.
दायभाग:-
.
स्कन्दपुराणम् -
पुत्राणां सोद्धारसमविषमविभागाः ज्येष्ठादितारतम्येन विभागतारतम्यम् ११९४.
पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च कलौ क्षेत्रजवर्जनम् ; पुत्रपरिग्रहः; दुहितृमहिमा १३७४,
स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च ... ...,
दायभाग:
पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च क्रीत दुहिता १३७५.
पद्मपुराणम् ..
-
.
दायभाग:-....
.......
...
.....