________________
lxxviii
वृद्धप्रपितामहः
ऋणप्रतिदानम्
• त्रिपुरुषपर्यन्ता ऋणप्रतिदातारः ] ७१५.
वृद्धशातातपः
मृतापुत्रधनाधिकारक्रमः आत्मबान्धवपितृबान्धवमातृबान्धवाः १५२८-९.
ऋणादानम्
दायभागः
आश्वलायनः
• विभक्ताविभक्तकृत्यम्
एकपाकानां विभक्तानामेकः पञ्चयज्ञान् करोति, अनेकानां तु पृथगनुष्ठानम् १५८८.
जातूकर्णः
दायभाग:
क्रयविक्रयानुशयः
'क्रीत्वानुशयः भूकये सामन्तादिविधिः ९०१.
पञ्चाध्यायी
क्रयविक्रयानुशयः—
_arranger:
[क्रये सामन्तादिविधिः ] ९०१.
वृद्धकात्यायनः
क्रीत्वानुशयः
क्रयविक्रयानुशयः
परिवर्तनक्रयोक्तलाभादिविचारः क्रयसिद्धिश्च ९०१.
स्त्रीधर्नं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च अप्रजास्त्रीधनविभागः १४६३.
सूतः
दायभाग:
दायभाग:
स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधन विभागश्च जामात्रे दत्तं दुहितुः दौहित्रीणां वा भवति १४६३. निघण्टुकारः
दायभागपदार्थः
दायभागः
दायपदार्थः ११४२,
ण्डम्
बौधायनगृह्यशेषसूत्रम्
पुत्रप्रकारा:, तेषां दायहरत्वविचारश्च पुत्रप्रतिग्रहकल्पः १३८४-५. स्मृत्यन्तरम्
दायभागः
ऋणादानम्
आधि: अधिभोगनाशविचारः ६६१. ऋणप्रतिदानम्
सदोषदानम् ७१५.
उपनिधिः—
निक्षेपनाशे निक्षेपो देयः ७५६.
संविद्व्यतिक्रम:--- ·
[समयभङ्गिब्राह्मणदण्डः ] ८७७. क्रयविक्रयानुशयः-
विक्रीया संप्रदानम्
दशाहात्परतोऽनुशयो न कार्यः ८९०.
कीत्वानुशयः
क्रयसिद्धिः ९०१.
स्वामिपालविवादः -
[सस्यरक्षणम्, तदर्थे पशुदण्डविधिः ] ९२१. स्त्रीपुंधर्मा:
विवाहे गोत्रसापिण्डयविचारः; स्त्रीरक्षा; पत्नी न क्रेतव्या; स्त्रीप्रशंसा; अधिवेदन विचार : प्रोषितभर्तृकाविधिः; विधवाधर्माः १११८.
दायभागः
दायभागपदार्थः
भूमिरूपार्थागमः ११४२.
विभाज्याविभाज्यविवेकः
गृहविभागः १२३३.
पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च औरसादीनां पञ्चदश पुत्राणां दायहरत्वपिण्डदत्वविचाकलौ क्षेत्रजोत्पादन निषेधः पुत्रग्रहणे अवस्थानियमः; दत्तकः कदा, कः कीदृशः, कथं च ग्राह्यः १३७३-४.
पैतृकद्रव्ये भगिनीगां भागः
भगिनी चतुर्थभागहारिणी; अनुजानां संस्कारकर्म पूर्वजेन कर्तव्यम् १४२२.
1