________________
ऋषिक्रमेण विषयानुक्रमणिका
lxxvii
- पैन्यधनविभागे कन्याभागः; स्त्रीशुल्कं पत्युः; मृत
बृहत्पराशरः पुत्रिकाधनं न पत्युः; मृतकन्याधनविभागः १४६३.
दायभाग:मृतापुत्रधनाधिकारक्रमः
पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च अपुत्रमृतधनभाजः क्रमेण भ्राता पितरौ ज्येष्ठा पत्नी भ्रातृणां एकपत्नीनां एकस्य एकस्या वा पुत्रेण सगोत्राः शिष्याः सब्रह्मचारिणः श्रोत्रियाः; अब्राह्मण- पुत्रवत्त्वम् १३६२. द्रव्यं राजगामि १५२७.
शौनकः अङ्गिराः
दायभाग:खीपुंधर्माःअन्वारोहणविचारः १११५-६.
पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च...
पुत्रसंग्रहप्रयोगविधिः, तत्प्रसंगात् टीकायां पुत्रग्रहणे वृद्धमनुः (बृहन्मनुः)
सापिण्ड्यदौहित्रभागिनेयत्वादेविचारः १३६३.५. वेतनानपाकर्म
पुत्रग्रहणे सापिण्ड्यगोत्रजातिदौहित्रभागिनेयत्वादेर्विचारः - अपरिभाषिता भृतिः सदोषभृतकविधिः उपस्करनाश- १३६५-७०. पुत्रदातुरेकानेकपुत्रत्वादिचारः १३७०संबन्धी विधिः ८५४-५. वाहनकर्मणि सदोषस्वामि-७१. कलौ दत्तौरसावेव पुत्रौ १३७१. संबन्धी विधिः ८५५.
वृद्धगौतमः सीमाविवादः- .. ग्रामसीमापालनम् ९६२.
दायभाग:
पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च श्रीधर्माः
संस्काररूपः परिग्रहविधिः पुत्रत्वोत्पादकः १३७१.२. नियोगविचारः १११६.
औरसादिपुत्रान्तरसद्भावे दत्तस्य दायहरत्वविचारः दायभागः
संस्काराकरणे दत्तस्यादायाईत्वम्। संस्काररूपः प्रतिग्रहअसवर्णभ्रातृविभागः
विधिः१३७२-३. प्रतिग्रहभूर्ब्राह्मणीसुतानामेव; स्थावरं त्रैवर्णिकासुतानाम् १२५२. .
ऋष्यशृङ्गः .. . पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च . स्त्रीपुंधर्माः- दत्तक्रीतादीनां सपिण्डत्वगोत्रवत्त्वादिविचारः १३. स्त्रीधर्माः १११७. ५८-६२. परिग्रहविधिरहितस्यानधिकारः १३६२.
प्रचेताः मृतापुत्रधनाधिकारक्रमः सपिण्डता सोदकता सगोत्रता च; अपुत्रमृतधनभाक् |
| स्त्रीपुंधर्मा:पत्नी १५२७-८.
विधवाधर्माः १११७. कातीयलौगाक्षिसूत्रम्
स्त्रीपुंधर्माःदायभागः
___ अन्वारोहणविचारः१११७. पुत्रप्रकाराः, तेषां दायहरत्व विचारश्च यामुष्यायणानां दायहरत्वपिण्डदत्वविचारः १३५६.
व्याघ्रपात् कार्णाजिनिः
स्त्रीपुंधर्माः
अन्वारोहणविचारः १११७. दायभाग:पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
गार्ग्यः यामुण्यायणानां दत्तकादीनां पैतृककर्मस्वरूपम् । स्त्रीपुंधर्माः• १३५६-८.
स्त्रीत्यागविचारः १११७.
. .
विराट