________________
iran
-1 विभकापुत्रमृतबनभाजः क्रमेण पत्नी दुहितरः पितरौ भ्रातरः तत्सुताः सपिण्डाः संबन्धिबान्धवाश्च | दायभागः१५२६-७.
पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च । संसृष्टिविभागः, मृतापुत्रसंसृष्टिधनाधिकारश्च
दत्तकपुत्रः कीदृशो ग्राह्यः १३५५. मृतापुत्रस्थावरं न संसृष्टिनः १५४१.
विभक्ताविभक्तकृत्यम् विभक्तजविभागः
अविभकानां देवकार्यमेकमेव, विभक्तानों पृथक् विभागानन्तरजातः अंशभाक् १५६८.
१५८८. लघुहारीतः
जाबालिः ऋणादानम्
दायभाग:. वृद्धिः
पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च वृद्धिः ७३२ (प.).
पुत्रिका दत्तकश्च १३५६.. प्रतिभूः
कण्वः प्रातिभाव्यद्रव्यदानम् ६७७.
अभ्युपेत्याशुश्रूषा--- दायभाग:पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
दास्यानहींः ८३९. ..-पुत्रिका १३५५.
दायभागः- . . दायानाः
स्त्रीधन, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च नवयुवती विधवा भर्तव्या १४०४. .
स्त्रीधने स्त्रीणां स्वातन्त्र्यम्, भर्तुरधिकारमर्यादा -- मृतापुत्रधनाधिकारक्रमः ।
१४६२. मृतापुत्रधनभाजः क्रमेण पत्नी दुहितरः पितरौ ।
पारस्करः . भातरः तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः | दायभाग:-. १५२७.
'पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च विभक्तजविभागः
दत्तस्य व्द्यामुष्यायणत्वम् १३५६. विभागानन्तरजातः अंशभाक् १५६८.
स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च विभक्ताविभक्तकृत्यम्
मातृधनविभागः १४६२-३. विभक्तकृत्यम् १५८८.
पैठीनसिः सुमन्तुः
स्त्रीपुंधर्माःक्रयविक्रयानुशयः
विवाहे सापिण्ड्यविचारः; स्त्रीरक्षा; स्त्रीधर्माः; . - क्रीत्वानुशयः
ब्राह्मण्या अन्वारोहणनिषेधः १११५. क्रये तत्तुल्यक्रियासु चानुशयावधिः; क्रयसिद्धिः | दायभाग:८९९-९००. भूक्रयविधिः ९००.
पुत्राणां सोबारसमविषमविभागाः स्त्रीपुंधर्माः--
पुत्राणां समो विभाग: ११९४. . श्रीत्यामविचारः १११७. दायभागः
पुत्रप्रकाराः, तेषां दायहरस्वविचारश्च पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
पुत्रमहिमा, द्वयामुष्यायणाः १३५६. श्वमहिमा १३५५.
पैतृकद्रव्ये भागिनीनां भागः विभागसंदेहे निर्णयविधिः .........
पैञ्यधनविभागे कन्याभागः १४२२. समविषमविभागनिवर्तनकालावधिः १५८२.
स्त्रीधनं, बीपनकल्यं, खीषवविवागश्च