________________
व्यवहारकाण्डम्
भ्रातरस्तथा । तत्सुताः। इति पञ्चमस्थानस्थितिविरो- | 'सर्वासामेकपत्नीनामेका चेत्पुत्रिणी भवेत् । सर्वास्ताधश्च । अयमभिसंधिः। भ्रातृव्यस्याकृतस्यापि पुत्रत्वे. स्तेन पुत्रेण पुत्रिण्यो मनुरब्रवीत् ॥' इत्यत्रापि अकृतस्य ऽपुत्रत्त्वाभावादपुत्रधनाधिकारे पञ्चमस्थाने भ्रातृव्यपरि- पुत्रत्त्वं न स्यात् । न चेष्टापत्तिः, आचारविरोधात्। 'पितृगणनं विरुद्धम् । एवं 'पुत्रः पौत्रः प्रपौत्रश्च तद्वद्वा पल्यः सर्वा मातरः' इति पितृपत्नीत्वमात्रनिमित्तकमातृत्वभ्रातृसंततिः । सपिण्डसंततिर्वापि क्रियाहा॑ नृप जायते॥' व्यपदेशविरोधाच्च इति चेत्, मैवम् । सपत्नीपुत्रस्य इत्यादि पिण्डाधिकारे ज्ञेयम् । नन्विदमप्रयोजकं साक्षाद्भवयवारब्धतया अकृतस्यापि पुत्रत्त्वसंभवात् । यत्पिण्डरिक्थाभावादपुत्रत्त्वमिति, 'अप्रशस्तास्तु कानी- वचनं तु नियमार्थमित्युक्तमेव । भ्रातृव्ये तु दम्पत्योरनगूढोत्पन्नसहोढजाः। पौनर्भवश्व नैवैते पिण्डरिक्था- न्यतरस्याप्यवयवसंबन्धाभावान्नाकृतस्य पुत्रत्त्वमिति । शभागिनः॥' इति विष्णुना कानीनादीनां पत्रत्वेऽपि यत्तु बृहस्पतिना 'यद्येकजाता बहवो भ्रातरस्तु सहोदपिण्डरिक्थाभावदर्शनात् । तथा पिण्डरिक्थाभावेऽप्यकृ. राः । एकस्यापि सुते जाते सर्वे ते पुत्रिणः स्मृताः॥ तस्यैव भ्रातव्यस्य अस्तु पुत्रत्वं, का क्षतिः, इति चेत्, बहीनामेकपत्नीनामेष एव विधिः स्मृतः । एका चेत्पुमैवम् । 'पिण्डदोंऽशहरश्चैषाम्' इत्यनेन पिण्डरिक्थ- त्रिणी तासां सर्वासां पिण्डदस्तु सः ॥ इति भ्रातृव्यभागित्वं हि पुत्रत्वस्य प्रयोजकमुक्तम् । तदभावे क्लीबादे- धर्मातिदेशः सापल्येऽभिहितः, सोऽपि प्रतिनिधित्वाभिप्रारिव पुत्रत्त्वस्वरूपसत्तामात्रस्याप्रयोजकत्वात् । 'अपुत्रे- | येण न पुत्रीकरणाभिप्रायेण, भञवयवारब्धत्वेन पुत्रणैव कर्तव्यः पत्रप्रतिनिधिः सदा' इति विधिप्रत्ययश्रव- त्त्वस्य सिद्धत्त्वात् । विकलावयवारब्धत्वेन प्रतिनिधित्वेऽणेनाकृतस्य पुत्रत्त्वायोगाच्च । न च भ्रातृव्येतरविषयोऽयं | पि सिद्धे वचनं नियमार्थमित्युक्तमेव । तदेतत्स्पष्टीकृतं देव. विधिरिति वाच्यं, संकोचे प्रमाणाभावात् । प्रत्युत स्वामिना। 'उभयत्रापि नान्यः प्रतिनिधिः कार्यः' इत्यनेन 'एकमेव करिष्याव:' इत्युपक्रम्य 'तमेव चके तनयं | ग्रन्थेन। विवृतं चैतच्चन्द्रिकायाम् । उभयत्रापि यद्येकजावेतालोऽपि स्वकं सुतम्' इति वैतालीयभैरवपत्रपुत्रीकर- ता' इत्येव वचनद्वयेऽपि भ्रातसुते सपत्नीसुते च पुत्रप्रतिणलिङ्गविरोधाच्च । किं च यत्र दशानां सोदराणां मध्ये, | निधितया कथंचित्संभवत्यन्यो न प्रतिनिधिः कार्य इति । पञ्च प्रत्येकं दशपुत्राः, पञ्च चात्यन्तमपुत्राः, तत्र पञ्चा विज्ञानेश्वरोऽषि मानवं वचो व्याचष्टे भ्रातृपुत्रस्य पुत्रीनामपुत्राणां प्रत्येकं पञ्चाशत्पुत्रत्वापत्तिः, पञ्चाशतश्च | करणसंभवेऽन्येषां पुत्रीकरण निषेधार्थ, न पुनः पुत्रत्त्वपुत्राणां प्रत्येकं दशपितृकतापत्तिरित्याद्यनेकोपप्लवः ।
प्रतिपादनाय, 'तत्सुतो गोत्रजो बन्धुः' इत्यनेन विरोधान चेष्टापत्तिः। 'पुत्रप्रतिनिधिः कार्यः' इत्युपादेयगतैक- दिति । भ्रातव्याभावेऽन्योप्युक्तरीत्या प्रत्यासन्नः । त्वविवक्षणात् । 'एकश्चेत्पुत्रवान् भवेत् , सर्वे ते तेन तथा च शौनकः 'क्षत्रियाणां सजातौ वै गुरुगोत्रसमेऽपि पुत्रेण' इत्यत्र पुत्रपुत्रवतोरुभयोरपि प्रत्येकं श्रुतैकत्ववि- वा । वैश्यानां वैश्यजातेषु शूद्राणां शूद्रजातिषु ॥ स. रोधाच । न च 'स्वपुत्रैतृपुत्रैश्च पुत्रवन्तो हि स्वर्गताः' | र्वेषां चैव वर्णानां जातिष्वेव च नान्यतः ॥ दौहित्रो इत्यत्र भ्रातृपुत्राणां बहुत्वश्रवणात् बहवोऽपि | भागिनेयश्च शूद्रैस्तु क्रियते सुतः । ब्राह्मणादित्रये नास्ति भ्रातपुत्रा अकृता एवैकस्य पुत्रा भवेयुरिति वाच्यम् । भागिनेयः सुतः क्वचित् ॥' इति । सजातौ क्षत्रियजातौ। तस्य लौकिकसिद्धबहुत्वानुवादकार्थवादगतत्त्वेनाविव- जातिसामान्योपादानेऽपि प्रत्यासत्तिः पूर्ववदत्रापि नियाक्षितत्त्वात् । अस्मत्सखे तु एकेनैव प्रकृतनित्य-मिका, 'अदूरबान्धवमित्यादिवसिष्ठस्मरणात् । सपिण्डाविधिसिद्धौ अनेकोपादानस्य वैयर्थ्यांदशास्त्रीयत्त्वाच्च । | भावे 'गुरुगोत्रसमेऽपि वा' क्षत्रियाणां प्रातिस्विकगोत्रा. तस्मात् संनिहितसगोत्रसपिण्डेषु भ्रातृपुत्र एव पुत्रीकार्य भावाद् गुरुगोत्र निर्देशः। अत एव व्यवधानात् सपिण्डाइति स्थितम् । ततश्च 'कृतत्त्वेन प्रथमं धनपिण्डभागित्त्वम- | भावे सगोत्रविधानम् । तत्रापि जातावित्येव 'सर्वेषां चैव कृतत्वेन च स्वस्वस्थान' इति विष्णुवचनं तु पूर्वपूर्वपरि- | वर्णानां जातिष्वेव च नान्यतः' इति वाक्यशेषात् तेन च गणितपुत्रसद्भावविषयमिति न कोऽपि विरोधः । नन्वेवं, । भिन्नजातीयसपिण्डसगोत्रव्यावृत्तिः। वैश्यजातेषु वैश्यजा