________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
इदं च महाराजाभिप्रायेण । वित्तानां नाणकानां शतत्रयम्। सपिण्डेष सप्तमपुरुषावधिकेषु, सपिण्डेषु इति सामातच्च सौवर्णराजतताम्राणामुत्तममध्यमाधमकल्पनया ज्ञेयं, न्यश्रवणात् समानासमानगोत्रेष्विति गम्यते । तत्र समान'शतत्रयं नाणकानां सौवर्णमथ राजतम् । प्रदद्यात् ताम्रम. गोत्रतायाम । स्वगोत्रेषु कृता ये स्युर्दत्तक्रीतादयः सुताः। थवा उत्तमादिव्यवस्थया ॥ इति वृद्धगौतमस्मरणात्। विधिना गोत्रतां यान्ति न सापिण्डयं विधीयते ॥' इति 'शूद्रः सर्वस्वमेवापि अशक्तश्चेद्यथाबलम् ।' सर्वस्वमेक- वृद्धगौतमीयं वचनं प्रमाणम् । गोत्रतां संततित्वम् । वर्षीयभृतिलब्धं द्रव्यम् । एकवर्षाहृतमिति स्मरणस्याविशे- 'दत्ताद्या अपि तनया निजगोत्रेण संस्कृताः । आयान्ति षात् 'सर्वस्वं चान्वये सतीति निषेधाच्च । दमी.७५-७६ पुत्रतां सम्यगन्यबीजसमुद्भवाः ॥' इति कालिकापुराणा
पुत्रग्रहणे सापिण्ड्यगोत्रजातिदौहित्रभागिनेयत्वादेविचारः त् । 'संततिर्गोत्रजननकुलान्यभिजनान्वयाविति त्रिका*ब्राह्मणानां सपिण्डेषु कर्तव्यः पुत्रसंग्रहः । ण्डीस्मरणाच्च । न तु गोत्रतापदेन गोत्रसंबन्धी विधीतदभावेऽसपिण्डे वा अन्यत्र तु न कारयेत् ॥ यते सगोत्रेष्वेव पुत्रीकरणेन तस्य साहजिकतया विधानाक्षेत्रियाणां स्वजातौ वा गुरुगोत्रसमेऽपि वा। योगात् । 'न सापिण्डयं विधीयते' इति असपिण्डस्य पुवैश्यानां वैश्यजातेषु शूद्राणां शूद्रजातिषु ॥ सर्वेषां चैव वर्णानां जातिष्वेव न चान्यतः ॥ च निषिध्यते, असमानगोत्रस्य पुत्रीकरणे 'गोत्ररिक्थे यदि स्यादन्यजातीयो.गृहीतो वा सुतः क्वचित्। जनयितुर्न भजेद् दत्रिमः सुतः' इति मानवम् । 'दत्तक्रीताअंशभाजं न तं कुर्याच्छौनकस्य मतं हि तत् ।। दिपुत्राणां बीजवस्तुः सपिण्डता । पञ्चमी सप्तमी तद्वद् गोत्रं दौहित्रो भागिनेयश्च शूद्रैस्तु क्रियते सुतः। तत्पालकस्य च ॥ इति बृहन्मानवं वचःप्रमाणम् । सोऽयं ब्राह्मणादित्रये नास्ति भागिनेयः सुतः कचित् ॥ मुख्यः कल्पः । तदसंभवेऽनुकल्पमाह-'तदभावेऽसपि
ण्डेषु' इति । तेषां सपिण्डानामभावेऽसपिण्डोऽपि पुत्री. * बाल. व्याख्यानं 'जातोऽपि दास्यां शूद्रेण' इति याज्ञव
कार्यः। असपिण्डाः सप्तमपुरुषबहिर्भताः असंबन्धिनश्च । ल्क्य वचने (पृ.१३३८) द्रष्टव्यम् ।
तेऽपि द्विविधाः समानगोत्राः असमानगोत्राश्चेति । तत्रा(१) दमी.२४; संप्र.२०८ पिण्डे वा (पिण्डो वा); व्यम.
पि पूर्वोदाहृतमेव वचनं प्रमाणम् । तदयं निर्गलितोऽर्थः । ४८ संप्रवत् ; सिन्धु.८६५ संप्रवत्; बाल.२।१३५ (पृ.२३९) पिण्डे वा (पिण्डेषु); समु.९५; कृभ.८८५ संप्रवत् दच.४.
समानगोत्रः सपिण्डो मुख्यः, तदभावेऽसमानगोत्रः सपि
ण्डः। यद्यपि असमानगोत्रः सपिण्डः, समानगोत्रोऽसव्यम.४८ समे (समो); बाल.२।१३४ (ब्राह्मणानां सपिण्डेषु पिण्डश्च इत्युभौ अपि तुल्यकक्षौ एकैक विशेषणराहित्याशूद्राणां शूद्रजातिषु) इति पाठो लिखितः; समु.९५ व्यमवत्; दुभयोः, तथापि गोत्रप्रवर्तकपुरुषात् सापिण्ड्यप्रवर्तककृभ.८७० स्वजातौ वा (क्षत्रजातौ) पूर्वार्ध::८८५ समे (समो) पुरुषस्य संनिहितत्वेन अभ्यर्हितत्वम् । तेन च असमानजातेषु (जातौ वा); दच.६ स्वजातौ वा (सजातौ च). गोत्रोऽपि सपिण्ड एव ग्राह्यः मातामहकुलीनः सर्वथा
(३) दमी.२८ षां चैव (षामपि) : ४३ न चा (च ना); सपिण्डाभावेऽसपिण्डः तत्रापि सोदकः आचतुर्दशात् । संप्र.२१० दमी.(पृ.२८)वत् : २१५, व्यम.४८ जाति मसातगोब पयागत.
जाति समानगोत्रः प्रत्यासन्नः, तस्याभावेऽसमानोदकः सगोत्र (ज्ञाति) न चा (च ना); बाल.२०१३४ जाति (शाति); समु. ९५; कृभ.८८५; दच.६ षां चैव (पामेव).
संप्र.२१५; ब्यम.४०, ४८ शूद्र....तः (शूद्रस्यापि च - (४) दमी.२९ वृद्धगौतमः : ४३ वा (ऽपि); संप्र.२१० दीयते) पू.; बाल.२।१३४ पूर्वार्धे (दौहित्रं भागिनेयं वा वृद्धगौतमः; समु.९६ वा (वै) वृद्धगौतमः; कृभ.८७१ वा शूद्राणां चापि दीयते) पृ. : २११३५ (पृ.२२६) उत्त, वृद्ध. सुतः कचित् (ऽपि च नन्दनः) तं...कस्य (कुर्वीत मन्वादीनां); गौतमः : (पृ.२ ३९) शूद्वैस्तु क्रियते सुतः (शूद्राणां वाऽपि दादच.५, ४० वा (ऽपि).
। प्यते); समु.९५ वृद्धगौतमः; कृभ.८८५, ८८७ शूदै...तः (५) दमी.३१ उत्त, वृद्धगौतमः : ४३:५१ (शूद्रस्यापि च दीयते) पू.: ८८७ शूद्वैस्तु क्रियते (शूद्राणां नेयश्च (नेयो वा) द्वैस्तु क्रियते (द्राणां विहितः) पू., । विहितः): ८८८ वृद्धगौतमः, दच.६.