________________
व्यवहारकाण्डम्
'देवस्य त्वेति मन्त्रेण हस्ताभ्यां परिगृह्य च। न्वाहेति प्रैषानुवचनकर्तृत्वेन भाव्युपयोगिनो मैत्रावरुणअङ्गादनेत्यच जप्त्वा आघ्राय शिशुमूर्धनि+॥ स्यैव भाव्यत्वमुक्तम् । तथेहाप्यनपाकृतर्णत्वेन चतुर्थ्य वस्त्रादिभिरलङ्कृत्य पुत्रच्छायावहं सुतम् । षष्ठथा शूद्रस्यैव दौहित्रभागिनेयावपि प्रति शेषितया नृत्यगीतैश्च वाद्यैश्च स्वस्तिशब्दैश्च संयुतम्। भाव्यत्वम् । अतस्तयोरेव विधेयत्वेन दौहित्रभागिनेयावेव
(१) पुत्रच्छाया पुत्रसादृश्यं, तच्च नियोगादिना शूद्रस्येति नियमविधिविषयताऽप्युक्ता । शूद्रस्य त्वविधे. स्वयमुत्पादनयोग्यत्वम् । यथा भ्रातृसपिण्डसगोत्रादि- यत्वेन तद्विषयत्वायोगात्तौ शूद्रस्यैवेति वचनव्यक्तौ विपुत्रस्य । न चासंबन्धिनि नियोगासंभवः । 'बीजार्थ प्रादिशेष्यन्तरपरिसंख्यापत्तेः । तस्माद्दौहित्रभागिनेयाब्राह्मणः कश्चिद्धनेनोपनिमन्व्यताम्' इति स्मरणेन नि- वेव शूद्रस्य मुख्यौ । तदभावे त्वन्योऽपि सजातीयः । मन्त्रणसंभवात् । ततश्च भ्रातृपितृव्यमातुलदौहित्र- 'शूद्राणां शूद्रजातिषु' इति तेनैवोक्तेः । न चेदं जातिभागिनेयादीनां निरासः पुत्रसादृश्याभावात् । एतदेवाभि- पदं दौहित्रभागिनेययोरेवोपसंहियते । यथा 'पुरोडाशं प्रेत्योक्तमग्रे तेनैव –'दौहिलो भागिनेयश्च शूद्राणां चतुर्धा करोति' इदं सामान्यवाक्यं 'आग्नेयं चतुर्धा करो. विहितः सुतः । ब्राह्मणादित्रये नास्ति भागिनेयः सुतः ति' इदं प्रधानवाक्यं, अग्निदेवताकत्वात् । अत क्वचित् ॥ इति । अत्रापि भागिनेयपदं पुत्रासदशानां एतस्य चतुर्धाकरणे पुरोडाशमिति सामान्यवाक्यस्योपसर्वेषामुपलक्षणं, विरुद्धसंबन्धस्य समानत्वात् । विरुद्ध- संहारो जायते, तथेति । दौहित्रत्वभागिनेयत्वयोः सजासंबन्धश्च नियोगादिना स्वयमुत्पादनायोग्यत्त्वम् । तीयत्वस्य च परस्परव्यभिचारित्वात् एकस्मृतौ सामायथा विरुद्धसंबन्धो विवाहगृह्यपरिशिष्टे च वर्जितः। न्यवाक्यवैयापत्तेश्च । वित्तं चैतदद्वैतनिर्णये तातदम्पत्त्योमिथः पितमातुसाम्ये विवाहो विरुद्धसंबन्धो, चरणैः।।
व्यम.४८-४९ यथा भार्यास्वसुर्दुहिता पितृव्यपत्नीस्वसा चेति ।
| गृहमध्ये तमादाय चरुं हुत्वा विधानतः । अस्यार्थः-यत्र दम्पत्योर्वधूवरयोः पितृमातृसाम्यं, वध्वा
__ यस्त्वा हृदेत्यूचा चैव तुभ्यमग्र ऋचैकया ॥ वरः पितृस्थानीयो भवति, वरस्य वा वधूमातृस्थानीया सोमो दददित्येताभिः प्रत्यच पञ्चभिस्तथा। भवति, तादृशो विवाहो विरुद्धसंबन्धः । तत्र यथाक्रम- स्विष्टकृदादिहोमं च कृत्वा शेष समापयेत॥ मुदाहरणद्वयम् । 'भार्यास्वसुर्दुहिता' श्यालिकापुत्री,
एवं सप्तभिर्मन्त्रैः सप्त चर्वाहुतीर्हत्वेत्यर्थः । दमी.७५ 'पितव्यपत्नीस्वसा' पितुव्यपल्याः भगिनी चेति । तथा दक्षिणां गुरवे दद्यात् यथाशक्ति द्विजोत्तमः । प्रकृते विरूद्धसंबन्धपुत्रो वर्जनीय इति, यतो रतियोगः नृपो राज्यार्धमेवापि वैश्यो वित्तशतत्रयम् । संभवति तादृशः कार्य इति यावत् । Xदमी.७३-७५ शूद्रः सर्वस्वमेवापि अशक्तश्चेद्यथाबलम् ।। . (२) छायावहं सदशम्। 'दौहित्रो भागिनेयश्चेति 'राज्याध' अर्धराज्योत्पन्नमेकवर्षीयं द्रव्यं, 'प्रदद्या. यथाभूतभाव्युपयोगित्वेन, दण्डस्य 'मैत्रावरुणाय दण्डं दर्धराज्योत्थमेकवर्षाहृतं धनमिति वृद्धगौतमस्मरणात् । प्रयच्छती'त्यत्र संभवत्यपि भाव्यत्वे चतुर्थ्या 'दण्डी प्रैषान- - - + दमी.व्याख्यानं 'अपुत्रेणैव कर्तव्यः' इत्यत्रिवचने
(१) दमी.७५ दाय (धाय) चा चैव (चेनैव) य क (ग्रेत्य); (पृ.१३५२) द्रष्टव्यम् ।
संप्र.२३० दाय (धाय); व्यम.४८, सिन्धु.८६४; दच. * बाल. व्याख्यानं 'जातोऽपि दास्यां शद्रेण' इति याज्ञ- ११ हुत्वा (कृत्वा) म भ (ग्रेत्य). वल्क्यवचने (पृ.१३३८) द्रष्टव्यम् । x संप्र. दमीवत् । (२) दमी.७५ पृ.; संप्र.२३० पू.; व्यम.४८, सिन्धु.
(१) दमी.१०,७३, संप्र.२३०; व्यम.४८ परि (प्रति) ८६४ ; दच.११ पू. आमा (चांघ्रा); सिन्ध.८६४ कृभ.८७४ आघ्राय (३) दमी.७५ वापि (वाथ) प्रथमार्धद्वयम् , वृद्धगौतमः, (आजिघ्रत्) 'प्रगृह्य' इत्यपि पाठान्तरम् दच.११.
७६ तृतीयार्धम् , वृद्धगौतमः; संप्र.२४० वृद्धगौतमः; व्यम. : (२) दमी.७३ पू., ७५ उत्त.; संप्र.२३०; ब्यम.४८; ४८ दद्यात् (दत्वा) राज्या (राष्ट्रा); कृभ.८८५ राज्या कृभ.८८३; दच.११.
! (राष्टा); दच.१२ वापि (वाथ).