________________
दायभागः-पुत्रप्रकाराः, वेषां दायहरत्वविचारश्च
१३६३ शौनकः
वाससी कुण्डले दत्त्वा उष्णीषं चाङ्गुलीयकम् । पुत्रसंग्रहप्रयोगविधिः । तत्प्रसंगात् टीकायां पुत्रग्रहणे आचार्य धर्मसंयुक्तं वैष्णवं वेदपारगम् ।
सापिण्डयदौहित्रभागिनेयत्वादे विचारः। मधुपर्केण संपूज्य राजानं च द्विजान शुचीन् । शौनकोऽहं प्रवक्ष्यामि पुत्रसंग्रहमुत्तमम् ।
(१) राजाऽत्र ग्रामवासी। 'बन्धूनाहूय सर्वोस्तु ग्रामअपुत्रो मृतपुत्रो वा पुत्रार्थ समुपोष्य च। स्वामिनमेव चेति बृहद्गौतमस्मरणात् । यदपि तत्रैवाने वन्ध्या वा मृतपुत्रा वा पुत्रार्थ समुपोष्य च ॥ । 'मधुपर्क ततो दद्यात् पृथिवीशाय शासिने' इति पृथिवीश
(१) संग्रहं संग्रहणविधि, उपोष्य संग्रहदिनात् पदं तदपि ग्रामस्वामिपरमेव तस्योपक्रमस्थत्वेन बलवपूर्वेयुः।
. दमी.७१ / त्वात् । द्विजान् त्रीन् याचनार्थतया मधुपर्कादिना संपू (२) 'न त्वेवैकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा, न स्त्री ज्येत्यर्थः।
दमी.७२ पुत्रं दद्यात् प्रतिगृह्णीयावा, अन्यत्रानुज्ञानाद्भर्तः' (२) राजाऽत्र ग्रामस्वामी संनिहितत्वात्। संप्र.२२९ इति । इदं च भर्तृसत्वे । अन्यथा-'दद्यान्माता बेर्हिः कुशमयं चैव पालाशं चेध्ममेव च। . पिता वा यं स पुत्रो दत्त्रिमः स्मृतः' इति वत्सव्यास- एतानाहृत्य बन्धूंश्च ज्ञातीनाहूय यत्नतः ।। वचोविरोधः स्यात् । दानं प्रतिग्रहोपलक्षणम् । यत्तु ___ 'बन्धून्' आत्मपितृमातृबन्धून् । 'ज्ञातीन्' सपिसमन्त्रकहोमस्य पुत्रप्रतिग्रहाङ्गत्वात् व्याहृत्यादिमन्त्र- ण्डान् । बान्धवाद्याहानं दृष्टार्थ राजाहानवत् । बध्नन्ति पाठे च स्त्रीशूद्रयोरनधिकारात् तयोर्दत्तकः पुत्रो न स्नेहेनेति बन्धवः । जानन्त्यात्मीयतया परिगृहीतं नरमिति भवत्येवेति शुद्धिविवेके रुद्रधरेणोक्तम् । वाचस्पतिश्चैव- ज्ञातय इत्यर्थः शब्दद्वयसामर्थ्यात् । दमी.७२ मेवाह । तन्न । भर्तुरनुज्ञया स्त्रिया अपि प्रतिग्रहोक्तेः ।। बन्धूनन्नेन संभोज्य ब्राह्मणांश्च विशेषतः । यद्यपि मेधातिथिना भार्यात्ववददृष्टरूपं दत्तकत्वं होम- अग्न्याधानादिकं तन्त्रं कृत्वाऽऽज्योत्पवनान्तसाध्यमुक्तम् । स्त्रियाश्च होमासंभवस्तथापि व्रतादि
कम् ॥ वद्विप्रद्वारा होमादि कारयेदिति हरिनाथादयः। संबन्ध- बन्धूनाहूतान् ब्राह्मणान् पूर्ववृतान् , चकारादाहूतान् तत्त्वेऽप्येवम् । एवं शूद्रस्यापि । 'स्त्रीशूद्राश्च सधर्माणः' ज्ञातींश्च संभोज्येत्यर्थः ।
दमी.७३ इति ‘स्मृतेः। अत एव शूद्रकर्तृकहोमो विप्रद्वारैव दातुः समक्षं गत्वा तु पुत्रं देहीति याचयेत् । पराशरेणोक्तः । 'दक्षिणार्थ तु यो विप्रः शूद्रस्य जुह- दाने समर्थो दातास्मै ये यज्ञेनेति पञ्चभिः ।। याद्धविः । ब्राह्मणस्तु भवेच्छूद्रः शूद्रस्तु ब्राह्मणो भवेत्।।'
याचनं कारयेत् पूर्ववृतैाहाणैरित्यर्थः । दानसामर्थ्य अत्र माधवाचार्यः-'यो विप्रः शद्रदक्षिणामादाय तदीयं बहुपुत्रत्वं पल्यनुमतिश्चेत्यादि पञ्चभिर्दद्यादितिशेषः, हविः शान्तिपुष्टयादिसिद्धये वैदिकर्मन्त्रैर्जुहोति तस्य
'प्रतिगहीत मानवं सुमेधसः' (ऋसं.१०६२।१) इति विप्रस्यैव दोषः शद्रस्तु होमफलं लभेतैव' इति व्याच- मन्त्रलिङ्गात् ।
दमी.७३ चक्षे ।
सिन्धु.८६७-८७२
(१) दमी.७२ वृद्धगौतम इति कचित्पुस्तके; संप्र.२२९; (३) इदं च सधवाविधवोभयसाधारण मिति स्पष्ट
सिन्धु.८६३ प्रथमार्धम् ; व्यम.४८ प्रथमार्धद्वयम्: दच.१० मेव ।
बाल.२।१३०
वृद्धगौतमः.
(२)दमी.७२, संप्र.२२९ पाला (पला); व्यम.४८ (१) दमी.३ द्वितीयार्धम् , 'वन्ध्यो मृतप्रजो वाऽपी'ति यत्नतः (सत्तमः); दच.११. पाठान्तरम् : ७१ प्रथमार्धद्वयम् ; संप्र.२०६ द्वितीयार्थम् :२२९ (३)दमी.७२पू.,७३ तन्त्रं (तत्र) उत्त.; संप्र.२२९; व्यम. प्रथमार्थम् ; व्यम.४८ प्रथमार्धद्वयम्; सिन्धु.८६२ द्वितीयार्धम् । ४८ अग्न्या (अन्वा) कं तन्त्रं (यत्तन्त्र) नान्त (नादि); सिन्धु. बाल.२।१३० तृतीयार्धम् :२।१३५ (पृ.२३७,२३८) तृती. | ८६३ अग्न्या (अन्वा) कं तन्त्रं (यत्तन्त्र); दच.११ दमीवत्. यार्धम् कृभ.८७५ (-) अपुत्रो...वा (अपुत्रा मृतपुत्रा वा) (४) दमी.३६ पू.: ७३ ये (यो); संप्र.२०६ पृ.: द्वितीयार्धम् ; दच.२ द्वितीयाधम्: १० प्रथमार्धद्वयम्. । २२९; व्यम.४८; सिन्धु.८६३; दच.११ ये (यो),