________________
१३६२
व्यवहारकाण्डम्
सुतानां बहनजादिव्यवच्छेदः ।
अपुत्रस्य पितरत्या वा पुत्रेण पर
सापिण्डयं प्रतिग्रहीत्रादिश्राद्धादिकर्तत्वं वा दत्तकस्य ? | क्तरूपं पुत्रकार्यकारित्वं विधीयते । तेन तदेकवाक्यता न च पितृत्वं व्याप्यं सापिण्डयं समनियतं येन तदभावा- इष्टसिद्धिर्दोषाभावश्चेति सिद्धम् । नन्वेवमप्युत्तरार्धस्य त्सापिण्डयाभावः स्यात् । वस्तुतस्तु 'ऊर्व सप्तमात्पितृ का गतिरिति चेत्, अत्रोच्यते । पूर्वार्धेन केषाञ्चित् बन्धुभ्य' इति गौतमादिवचनैः प्रतिग्रहीत्रादिभिः सह । पुत्रकार्याणां सिद्धया तदर्थ तत्परिग्रहं प्रतिपाद्य प्रसंगासापिण्डयं पूर्वमुक्तमेवेति दिक् । व्यम.५३ | द्विषयविशेषे पिण्डादिरूपकार्यसिद्धिरपि अत एवेत्याह । परिग्रहविधिरहितस्यानधिकार :
स एवेति । बुद्धिस्थो विलक्षणभ्रातृपुत्र एवेत्यर्थः ।
तस्य, तस्यापि पितृव्यत्वावच्छिन्नस्यापि । कुर्वीतेत्यनेन अविधाय विधानं यः परिगृह्णाति पुत्रकम् ।
खफलार्थ तस्यावश्यकत्वेन तस्य स्वधर्मत्वं सूचितम् । विवाहविधिभागं तं न कुयोद्धनभाजनम् ॥
श्राद्धमेकोद्दिष्टादि । पिण्डपदेन दशसु दिनेषु दीयमानाः। परिग्रहविधिं विना परिगृहीतस्य विवाहमात्र कार्य
उदकमञ्जलिदानादि । क्रियापदेनाग्निसंस्कारादि । यद्वा न धनदानं, किन्तु तत्र पत्न्यादय एव धनभाजः पिण्ड
क्रियापदेन कर्मधारयः । अत एव 'क्रियालोपादि'त्येव दाश्च । विधिं विना तस्य पुत्रत्वानुत्पादात् ।
मनुनोक्तम् । तथा चोत्तरार्ध प्रागुक्तक्रमेणौरसादिभ्रात्रबाल.२।१३५ (पृ.२३७)
न्तराभावविषयम् । एवेन गोत्रजादिव्यवच्छेदः। यद्वा बृहत्पराशरः
भ्रातुः सुतानां बहूनां सत्वेऽपुत्रपितृव्येण कनिष्ठस्य
तस्यैव दत्तकत्वेन पुत्रीकरणे तद्विषयम् । एवेन पल्याभ्रातृणां एकपत्नीनां एकस्य एकस्या वा पुत्रेण पुत्रवत्वम्
दिव्यवच्छेदः । यद्वा अविभक्तभ्रातृसुतविषयम् । यद्वा अपुत्रस्य पितृव्यस्य तत्पुत्रो भ्रातृजो भवेत् ।।
विभक्तसंसृष्टभ्रातृसुतविषयम् । अत्र पक्षद्वये यथा पत्नी. स एव तस्य कुर्वीत श्राद्धपिण्डोदकक्रियाम् ।।
सत्वेऽपि दायहरत्वं भ्रातुस्तथा पत्न्यादिसत्त्वे भ्रात्रभावे बह्वीनामेकपत्नीनामेष एव विधिः स्मृतः ।
तस्य धनहारित्वम् । भ्रातृसत्त्वे तस्य धनहारित्वेऽपि एका चेत्पुत्रिणी तासां सर्वासां पिण्डदस्तु सः।।
पिण्डदानादौ तस्यैवाधिकारो नांशहरणप्रयुक्तोऽन्यस्य । अपुत्रस्य पितृव्यस्य भ्रातृजस्तत्पुत्रो भवेदित्यन्वयः।
तत्र भ्रातृसत्वे जीवपितृक निषेधबाधकमिदं, विशेषअपुत्रपितव्यत्वावच्छिन्नस्य भ्रातुः सुतः तस्यापि पितु
विहितत्वात् । अत्र पक्षे यथा तस्य भ्रातृसुतश्चक्रे इत्याव्यत्वावच्छिन्नस्यापि पुत्रो भवेदित्यर्थः। तदेकवाक्य
दिना न विरोधस्तथोक्तं प्राक् । यद्वा । इदं तादृशगतत्वात् । 'सर्व वाक्य मिति न्यायेन व्याख्याने तूक्तविरोधः पितकविषयकमेवास्तु । सर्वथा पत्न्यादिः एव व्यवच्छेद्यः। शास्त्रान्तरविरोधश्च स्पष्ट एव । भ्रातृज एकोऽपि । अत
वस्तुतस्तु द्वादशविधपुत्राभावे पत्न्यादिसत्त्वे तेषां एव तदेकवाक्यता। अपुत्रस्येत्यनेन पुत्रसत्वे न तथेति
यथाक्रममुक्तरीत्या दायहरत्वेऽपि श्राद्धादिकमपि वंशासूचितम् । अत एव पूर्व तथा व्याख्यातम् । तद्याख्या
विच्छित्त्यादिवत् भ्रातृसुतेनैव कार्यमिति तदर्थमपि दत्तनानुरोधेन पितपत्न्यः सर्वा मातरः स्मृता इतिवत् प्रागु- कपरिग्रहो नेत्यनेन प्रतिपाद्यते इति न पूर्वतो वैरूप्यम्।
न च 'यश्चार्थहरः स पिण्डदायी' इति विष्णुस्मृति
विरोधः। तद्बाधनार्थमेवास्य प्रवृत्तेः। तथा च तत्र 'पुत्र: x व्याख्यानान्तरं स्थलादिनिर्देशश्च अस्मिन्नेव वृद्धगौतमवचने द्रष्टव्यः ।
पितृवित्ताभावेऽपि' इत्यत्र पुत्रपदेनैकादशप्रतिनिधिवदे*दमी.व्याख्यानं 'ब्राह्मणानां सपिण्डेषु' इति शौनकवचने
तस्यापि ग्रहणेनोक्त नियमस्य तदन्यविषयत्ववदेतदन्यद्रष्टव्यम् ।
विषयत्वमपीति न तद्विरोधः । तत्र पितृवित्ताभावेऽपी(१) दमी.३६; संप्र.२१३; बाल.२।१३५ (पृ.२२९) त्यस्य तस्य निर्धनत्वेन तदसत्त्वेऽपीतिवदुक्तक्रमेण स्वस्याद्ध (द्धं); समु.९५ याम् (याः) कृभ.८७९ समुवत् दच.७. | धिकारेऽपि तत्सत्त्वेऽनधिकारेण तदप्राप्तावपीत्यर्थः। (२) बाल.२।१३५ (पृ.२२९).
बाल.२।१३५(पृ.२२९)