________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१३६१ यामुष्यायणानामिति सत्याषाढवचनं च प्रमाणम् । प्रव- परिवित्तित्वमित्येतदर्थम् । पितृव्यतनय इति । देवरेणोत्पारमञ्जर्यामपि अनेनैवाभिप्रायेणोक्तं, 'दत्तकक्रीतकृत्रिम- दितस्य भ्रातुः क्षेत्रजपुत्रस्य विवाहादौ, देवरपुत्रस्य न परिपुत्रिकापत्रादीनां यथासंभवं गोत्रद्वयं सप्रवरमस्तीत्येता- वित्तिपरिवेतृत्त्वादिदोषो, देवरपुत्रविवाहादौ वा क्षेत्रजस्य वता द्विगोत्राणां गोत्रद्वयं सप्रवरं विवाहे वय॑मिति । इत्येतदर्थम् । न यथाश्रुतपितृव्यपुत्राभिप्रायं, परिगृहीतस्य
शाखाऽपि प्रतिग्रहितुरेव इत्याह वसिष्ठः 'अन्यशाखोदत्तपदेनैवोपादानादपरिगहीतस्य च प्रसक्त्यभावेन निषेद्भवो दत्तः पुत्रश्चैवोपनायितः । स्वगोत्रेण स्वशाखोक्त-धाप्रवृत्त्या प्रतिप्रसवासंभवात् । न चैतस्मादेव ज्ञाप. विधिना स स्वशाखभाक् ॥' इति । स्वस्य प्रतिग्रहीतुः कादपरिगृहीतस्यापि भ्रातृपुत्रस्य पुत्रत्वमिति शङ्कनीयं, शाखा यस्मिन् कर्मणि तत् स्वशाखं कर्म, तद्भजतीति स्व. दशानां भ्रातृणां मध्ये पञ्चानामपुत्रत्वे, पञ्चानां च प्रत्येकं शाखभाक् इति प्रतिग्रहितशाखीयमेव कर्म तेन कर्तव्यमि- दशपुत्रत्वे, भ्रातृणां प्रत्येकं पञ्चाशत्पुत्रतापत्तेः, पञ्चात्यर्थः। दत्तकादीनां मातामहा अपि प्रतिग्रहीत्री या माता | शतां च भ्रातृपुत्राणां प्रत्येकं दशपितृकतापत्तश्च तत्पितर एव, पितृन्यायस्य मातामहेष्वपि समानत्वात्। इत्याद्युक्तदूषणगणग्रासात् , तस्माद्यथाव्याहृतमेव साधु । यत्त मातामहश्राद्धविधेर्मुख्यमातामह विषयत्वमेव, इति
एवं प्रतिग्रहीतृकुलश्राद्धीयद्रव्यं दत्तकाय प्रतिहेमाद्य भिहितं, तन्न 'व्यपैति ददतः स्वधा' इति वचन- ग्रहीतृजनककुलश्राद्धीयद्रव्यं च द्यामुष्यायणाय न दातविरोधात् । न च मातामहानां दातृत्वाभावः, 'बन्धूनाहूय' व्यं 'सपिण्डाय सगोत्राय श्राद्धीयं नैव दापयेत् । न इत्यनेन दानसंमतिकरणेन तेषामपि दातृत्वात् । किं च भोजयेत् पितृश्राद्धे समानप्रवरं तथा ॥' इति हेमाद्रिश्राद्धे गोत्ररिक्थानुगः पिण्डो व्यपैति' इत्यनेन गोत्ररिक्थ- पारिजातधृतवचनात् । श्राद्धीयं श्राद्धे दत्तद्रव्यम् । योनिमित्तताप्रतिपादनाद्दत्तकस्य च पितृरिक्थस्येव माता
दमी.९९-१०४ महरिक्थस्याप्यपेतत्वात् न पूर्वमातामहश्राद्धाधिकार इति
(२)अत्र च केवलदत्तकस्य पालकपितकुले साप्तपौरुषं युक्तम् । अत एवास्वरसात् गौणमातामहादीनामपि गौण
मातृकुले च पाञ्चपौरुषं सापिण्डयम् । यत्तु वृद्धगौतमः पितृवत् श्राद्धं कर्तव्यमिति हेमाद्रिरेव पक्षान्तरमुपन्यस्त- 'स्वगोत्रेण कृता ये स्युर्दत्तक्रीतादयः सुताः । विधिना वान् । युक्तं चतदेव, दत्तकस्योरसप्रतिनिधितया औरस- गोत्रमायान्ति न सापिण्डय विधीयते ॥' यच्च बृहन्मनः कार्यकर्तुत्वेन औरसकर्तृकश्राद्धदेवतोद्देश्यकश्राद्ध कर्तृत्व- | 'दत्तक्रीतादि' इत्यादि । यदपि नारदः-'धर्मार्थ वमेव सिद्धयति, प्रतिगृहीतृपितृगोत्रशाखाकुलदेवताकुल- र्धिताः पुत्रास्तत्तद्गोत्रेण पुत्रवत् । अंशपिण्डविभागित्वं धर्मान्वयवत्, प्रतिग्रहीतृपित्राद्यन्वयाविशेषात् । 'वाञ्छ- तेषु केवलमिष्यते ॥ इति, तान्यनाकराणि । साकरत्वेऽपि न्ति पितरः पुत्रान्' 'गयां यास्यति यः पुत्रः' इत्यादौ
द्वयामुष्यायणस्य प्रतिग्रहीतृकुले साप्तपौरुषसापिण्डयापुत्रपदाविशेषात् । किं च प्रतिग्रहीन्या मातुः आसुरादि- भावप्रदर्शनार्थम् । केवलदत्तके पूर्वोक्तगौतमीयेन पालकविवाहोढात्त्वे 'पिता पितामहे योज्या संपूर्ण वत्सरे सुतैः। | कुले साप्तपौरुषसापिण्डयस्योक्तत्वात् । मानवीयेन माता मातामहे योज्या इत्याह भगवान् यमः ॥' इ. च जनककुले सापिण्डय निवृत्तरुक्तत्वात् । यस्तु त्यादिविहितसपिण्डीकरणे पालकमातुपितुरेव मातामह- सापिण्डय निर्णये केषांचिन्मान्यानां लेखः-जनकगोत्रेत्वेन अन्यत्रापि श्राद्धे तद्देवतात्वौचित्यात् । तथा णोपनयनादिसंस्कृतस्य तु जनककुले पिततो मातृतश्च दत्तकादीनां परिवेत्रादिदोषोऽपि न, 'भिन्नोदरे च दत्ते पाञ्चपौरुषं साप्तपौरुषं च सापिण्डयम् । प्रतिग्रहीच पितव्यतनये तथा । दाराग्निहोत्रसंयोगे न दोषः | तुः कुले तु त्रिपुरुषं प्रतिग्रहीतरि मुख्यपितृत्वप्रयोजकपरिवेदने ॥' इति गौतमस्मरणात् । भिन्नोदर इति । साप- स्योत्पादकस्योपनेतृत्वस्य चाभावात् प्रतिग्रहीतृगोत्रेण संन्यभ्रात्रोरन्यतरस्य विवाहादौ न परिवेत्रादिदोष इत्येतद- स्कृतस्य तु प्रतिग्रहीत्रादिभिरेव साप्तपौरुषं पाञ्चपौरुषं थेम्। दत्ते चेति । जनककुले ज्येष्ठभ्रातृसत्त्वऽपि न दत्तस्य चेति, तस्य मूलं न विद्मः । किं च । यदि प्रतिग्रहीतर्यविवाहादौ परिवेत्तत्वं नापि कनिष्ठविवाहादौ ज्येष्ठस्य । त्पादकत्वोपनेतृत्वाद्यभावान्न पितृत्वं कथं तर्हि त्रिपुरुष