________________
१३६०
व्यवहारकाण्डम्
मादूर्ध्वम्' इति वचनान्तरैकवाक्यत्वाच्च । न चास्यौर- | मुष्यायणा अनित्यवद्द्यामुष्यायणाश्चेति । तत्र नित्यवद्सपरत्वे कूटस्थादष्टमस्य वरस्य षष्ठयाः कन्यायाश्चानुद्वा. यामुष्यायणा नाम ये जनकप्रतिग्रहीतृभ्यामावयोरयं ह्यत्वप्रसंगः, पितुरसपिण्डत्वाभावादित्युक्तमेव दूषण मिति | पुत्र इति संप्रतिपन्नाः, अनित्यवद्द्यामुष्यायणास्तु ये चू. वाच्यं, तस्य पितुरिति पञ्चम्यां षष्ठीभ्रमनिबन्धनत्वेना- डान्तैः संस्कारैर्जनकेन संस्कृताः उपनयनादिभिश्च प्रतिदूषणत्त्वात् । अत एव योगीश्वरेण 'मातृतः पिततस्तथा' | ग्रहीत्रा, तेषां गोत्रद्वयेनापि संस्कृतत्वात्, यामुष्यायणत्त्वं इत्यत्र पञ्चमीत्व निर्णायकस्तसिलप्रयोगः आदत्तः तस्यापि | परन्त्वनित्यम् । जातमात्रस्यैव परिग्रहे गोत्रद्वये नसंस्कारासार्वविभक्तिकत्वशङ्कायां, 'ऊर्ध्व सप्तमात् पितबन्धुभ्यो | भावात् तस्य प्रतिग्रहीतृगोत्रमेव । तदिदं सर्वमभिप्रेत्याह बीजिनश्च मातुबन्धुभ्यः पञ्चमात्' इति गौतमवाक्ये | सत्याषाढः 'नित्यानां द्यामुष्यायणानां द्वयोः' इति सूत्रेण पञ्चम्या निर्णय इति न किंचित्समाधान मिति समा- नित्यद्यामुष्यायणानां गोत्रद्वये प्रवरसंबन्धमुक्त्वा तमेवाधानान्तरं वक्तव्यम् । तदपरे आहुः। 'क्षेत्रजादीन् नित्येष्वप्यतिदिशति 'दत्तकादीनां तु यामुष्यायणवसुतानेतानेकादश यथोदितान् । पुत्रप्रतिनिधीनाहुः क्रि- दिति सूत्रेण । व्याख्यातं चैतत् शबरस्वामिभिः । द्यामुयालोपान्मनीषिणः॥' इत्यत्र वाक्ये क्षेत्रजादीनां पुत्र- घ्यायणप्रसंगेनानित्यानाह-दत्तक इति । तावदेव नोत्तर-. प्रतिनिधित्वाभिधानात् 'प्रतिनिधिस्तद्धर्मा स्यात्' इति ततौ,प्रथमेनैव संस्काराः, परिग्रहीत्रा चेत् तदा उत्तरस्य, न्यायेन सकलौरसधर्मप्राप्त्या प्रतिग्रहीत्रादिपितृसापिण्डय- पूर्वत्वात्तेनैव उत्तरत्र । तथा पितृव्येण भ्रातृव्येण चैकाःवर्जन सेत्स्यतीति, तन्न, 'न सापिण्डयं विधीयत' इत्यनेन ण ये जातास्ते परिग्रहीतुरेवेति । अस्य भाष्यस्यायमर्थः। निषिद्धस्य सापिण्डयस्यातिदेशासंभवेनाप्राप्त्या तद्वर्जना- यो गोत्रद्वयेन संस्कृतस्तस्यैव गोत्रद्वयसंबन्धः, नोत्तरसंसंभवात् । एतेन पुत्रनाम्ना औरसधर्मातिदेशात् प्रतिग्र- ततेः । जनकगोत्रसंबन्धे किं कारणमित्यत आह–प्रथहीत्रादिपितृसपिण्डावर्जनसिद्धिरित्यपास्तं, 'न तौ पशौ क- मेनेति । प्रथमो जनकस्तेनैव संस्कृतत्त्वात्, संस्कारारोती'तिवन्निषिद्धस्य सापिण्डयस्यातिदेशासंभवेन वर्जना- श्च चौलान्ताः। 'पितुर्गोत्रेण यः पुत्रः संस्कृतः पृथिवीसंभवात् तस्मादनन्यगत्या वाचनिकमेव प्रतिग्रहीतकुले | पते । आचूडान्तं न पुत्रः स पुत्रतां याति चान्यतः॥' सापिण्डयमभ्युपगन्तव्यमिति । तदुच्यते। द्विविधं हि सापि- इति कालिकापुराणात् । व्याख्यातं चैतत्प्रागेवान्यस्यासा. ण्डयमवयवान्वयेन पिण्डान्वयेन चेति । तत्रावयवान्वय- धारणी पुत्रतां न याति, किन्तु द्यामुष्यायणो भवतीति । सापिण्डयस्य दत्तके प्रत्यक्षबाधितत्त्वेन हेमाद्रिः पिण्डा- प्रथमेनासंस्कारे कथमित्यत आह–परिग्रहीत्रा चेदिति । न्वयमेवोपादाय दत्तकादीनां प्रतिगृहीतकुले त्रिपुरुषमेव परिग्रहीत्रैव जातकर्मादिसर्वसंस्कारकरणे चौलादिसंस्कारसापिण्डयं व्यवातिष्ठिपत् । तथा च कार्णाजिनिः-'याव- करणेऽपि वा, उत्तरस्य परिग्रहीतुरेव गोत्रम् । तत्र हेतुः न्तः पितृवर्गाः स्युस्तावद्भिर्दत्तकादयः । प्रेतानां योजनं पूर्वत्वात् संस्कारकरणे प्रथमत्त्वात् । यामुष्यायणसंततौ कुर्यः स्वकीयैः पितृभिः सह ॥ द्वाभ्यां सहाथ तत्पुत्राः दत्तकसंततौ चापेक्षितं गोत्रमाह-तेनैवेति। परिग्रहीतगोत्रे. पौत्रास्त्वेकेन तत्समम् । चतुर्थपुरुषे छेदस्तस्मादेषा त्रिपौ- णैवोत्तरसंततेोत्रमुभयत्रापि । सगोत्रपरिग्रहमाह-तथेति । रुषी ॥ इति ।
दमी.८५-९५ | जनकपरिग्रहीत्रोरेकगोत्रत्वेऽपि परिग्रहीत्रैव व्यपदेशः,परि तद्वद्गोत्रमिति । तद्वत् सपिण्डतावत् , गोत्रमपि बीज- ग्रहसंस्कारकरणादिति । यत्त 'गोत्ररिक्थे जनयितुर्न भजे वस्तुर्जनकस्य, न केवलं जनकस्य अपि तु तत्पालकस्य द्दत्रिमः सुतः' इति तत्परिग्रहीत्रैव जातकर्मादिसर्वसंस्कारच, दत्तकादेर्यः पालकः तस्य च गोत्रं दत्तकादीनां भ- करणपक्षे वेदितव्यम् । ये तु नित्यवद्द्यामुष्यायणा दत्तका. बतीति । अनेन सपिण्डतावैलक्षण्यं गोत्रेऽभिहितम् । यथा दयस्तेषां गोत्रद्वयं 'द्यामुष्यायणका ये स्युर्दत्तकक्रीतकासपिण्डता जनकस्यैव न तथा गोत्रं, किन्तूभयोरपि । दयः। गोत्रद्वयेऽप्यनुद्वाह्याः शौङ्गशैशिरयोर्यथा ॥ इति नदिति । न चेदमपि दत्तकमात्रे किन्तु द्यामुष्यायणे | पारिजातस्मरणात् । गोत्रद्वये जनकगोत्रे परिग्रहीतृगोत्रे 'दत्तकविशेषे । तथाहि द्विविधा दत्तकादयो नित्यवद्द्या- च दत्तकादीनां च द्यामष्यायणस्वे इदं वचनं 'नित्यानां