________________
दायभाग:-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१३५९
मेव, नं वर्धकसापिण्ड्यमित्यर्थः । तेनैतत्पुत्रस्यैव वर्धक- विवाहो न स्यादिति चेत् सत्यं, सगोत्रत्वादिति बमः। तर्हि सापिण्डयाभावं बोधयति न दत्तकस्येति चेन्मैवं 'पत्रान् तद्भगिन्यादिसंततौ विवाहोऽस्तु सगोत्रत्वसपिण्डत्वयोरद्वादश यानाह नृणां स्वायम्भुवो मनुरिति परिसंख्या- भावात्, न त्वाहत्य निषेधकं वचनमुपलभामहे, प्रत्युत विरोधेन धर्मपुत्रानभ्युपगमात् । अभ्युपगमेऽपि वा पत्न्या- 'सावित्री यस्य यो दद्यात् तत्कन्यां न विवाहयेत् । दिष्वगणनेनांशभागित्त्वासंभवादप्रसक्त्या सापिण्डयनिषे- तद्गोत्रे तत्कुले वापि विवाहो नैव दोषकृत् ॥ इत्याद्यधासङ्गतेश्च । तस्माद्दत्तपुत्रविषयमेवैतत् , अंशभागित्व-नुकूलमेव वचनमस्ति । न चेष्टापत्तिः । अविच्छिन्नाप्रदर्शनात् । तत्र चायमर्थः, धर्मार्थ स्वस्यालोकता- विगीतसकल देशीय शिष्टाचारविरोधात् । तस्मात् किं परिहारकधर्मसंपत्यर्थ तत्तद्गोत्रेण जनकापेक्षया भिन्न- तत्राविवाहनिमित्तमिति ? अत्र कैश्चिदुच्यतेगोत्रेणापि परिग्रहीत्रा पुत्रवत् पत्रप्रतिनिधितया परिगृह्य 'असपिण्डा च या मातुरसगोत्रा च या पितुः। सा ये पुत्रा वर्धितास्तेषु केवलं परिग्रहीत्रंश पिण्डविभागित्व- प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥' इत्यत्र मनुमेव न सापिण्डयमिति । तस्मादत्र दत्तके न परिग्रहीतृ- । वाक्ये स्वस्यासपिण्डेऽपि वक्तव्ये यत्पितुरसपिण्डावचनं सापिण्डथं, किन्तु जनककुले एव साप्तपौरुषिकं सापिण्ड्य- तद्दत्तकस्य प्रतिग्रहीतृसपिण्डाया विवाहो मा प्रसाङ्क्षीदिमिति सिद्धम् । ननु तच्छब्देन संनिधानाद वीप्सापेक्षित- त्येवमर्थ, अन्यथा पितृद्वारके सापिण्डये मूल पुरुषादश्रुतबहुत्वानां पुत्राणामेव परामर्शो गम्यते, न वर्धकानां ष्टमस्य वरस्य, मातृद्वारके सापिण्डये मूलपुरुषात् षष्ठयाः पुत्रिणां, व्यवहितत्वात् संदिग्धबहुत्वानां वीप्सान्वयायो- कन्याया विवाहो न स्यात्, पितुः सपिण्डत्वेनासपिण्डताग्यत्वात्, आत्मनि परोक्षवन्निर्देशकतच्छब्दान्वयानुपप- भावात् । न चेष्टापत्तिः । 'पञ्चमात् सप्तमादूर्व मातृतः तेरपरोक्षनिर्देशकस्खशब्दस्यैवौचित्याच्च इति चेत्, मैवं पितृतस्तथा' इत्यादिसकलस्मृतिनिबन्धशिष्टाचारविरो. वादीः । 'सर्वनाम्नां बुद्धिस्थे शक्तिरिति न्यायेन, बुद्धि- धात् । न चेदं दूषणं दत्तकेऽपि समानं अष्टमस्य तस्य स्थितायाः प्राधान्यायत्तत्त्वात्, प्राधान्यस्य च संस्का- षष्ठयाः कन्यायाः पितुः सपिण्डत्वेनाविवाह्यत्वप्रसङ्गार्यत्त्वेन फलान्वयेन वा संभवात् । 'पितुः पुत्रेण कर्तव्या दिति वाच्यम् । 'सपिण्डता तु पुरुषे सप्तमे विनिवर्तते' पिण्डदानोदकक्रिया' इत्यादिवचनपर्यालोचनया पुत्र- इति वक्ष्यमाणवाक्येन सप्तमस्य दत्तकपितुर्मूलपुरुषाकर्तकपिण्डदानादिक्रियया पितुः संस्कार्यत्वावगमात् । सपिण्डत्वेन षष्ठयाः कन्यायास्तदसापिण्डयेन षष्ठयाः 'पुत्रेण लोकान् जयति' इत्यादिवचनबलात् पितुरेव सप्तमस्य च पितुः सपिण्डत्वाभावादित्युक्तमेव । तस्मापुत्रकरणकभावनाभाव्यलोकरूपफलयोगितया प्राधान्या- दत्तकसापिण्डयनिर्णायकमिदमेव वचनमिति काऽनुपत्तच्छब्देन परामर्शो युज्यते । यथा 'तप्ते पयसि दध्यान- पत्तिः। यति सा वैश्वदेव्यामिक्षे'त्यत्रामिक्षायाः संसृष्टदधिपयोरूप- तदतिभ्रान्तप्रलपितं विकल्पासहत्वात् । तथाहित्वेन, सान्नाय्यविकारत्वे स्थिते पूर्वपक्षिणा सप्तमीनिर्दि. किमिदं दत्तकस्यैव सापिण्डयनिर्णायकं, उत दत्तटस्य पयसो गुणत्वेन, द्वितीयानिर्दिष्टस्य दध्नः प्रधान- कौरसयोरुभयोरिति ? नाद्यः । द्वेधा ह्यस्य वचनस्य दत्तकत्वात्तस्यैव तच्छब्देन परामृष्टस्य देवतासंबन्धात् सायदोह- विषयता संभवेत् । दत्तकप्रक्रमाद्वा दत्तकसापिण्डयनिर्णाविकारत्वमित्युक्ते सिद्धान्तिना कर्मीभूतेनापि दना पयसो यकविशेषवचनैकवाक्यत्वाद्वा । न चेह उभयमप्यस्ति व्याप्यमानत्वेन दना पयः संस्कुर्यादिति वाक्यार्थस्य पर्य- अनुपलम्भात् । किं चास्य दत्तकपरत्वेऽत्रत्यं पितृपदं गौवसानत्वेन पयस एव प्रधानत्वं तस्यैव तच्छब्देन परामृ- ण्या प्रतिग्रहीतृपितृपरं स्यात् तच्चान्निष्टं, 'न विधौ परः टस्य देवतासंबन्ध इति प्रातर्दोह विकारत्वं साधितं, तद्वत् शब्दार्थः' इति न्यायविरोधात् । नाप्यन्त्यः, पितुपदे युप्रकृतेऽपि पितुः संस्कार्यत्वेन प्रधानत्वात् तच्छब्दादेव | गपद् वृत्तिद्वय निषेधात् । न च गङ्गायां मीनघोषावित्यतस्यैव परामर्श इति युक्तम्।
त्रेव वृत्त्यन्तरतात्पर्यग्राहकं प्रमाणमस्ति । तस्मादौरसनन्वेवं दत्तकस्य प्रतिग्रहीतुकुले सापिण्ड्याभावे कथं विषयमेव इदं वचनं गर्भाधानादिप्रक्रमात्, 'पञ्चमात्सप्त
व्य. का. १७१