________________
१३५८
व्यवहारकाण्डम्
त्कुन्त्याः शूरकुलेऽपि साप्तपौरुषं सापिण्ड यमुक्तमित्याह गोत्रनिवृत्तावपि प्रतिग्रहीतृगोत्रप्राप्तौ किं मानमित्यत आह तद्ग्रन्थानध्ययननिबन्धनम् । तेन हि सापिण्डयनिवृत्ति बृहन्मनुः-- 'दत्तक्रीतादिपुत्राणां बीजवस्तुः सपिण्डता। पूर्वमुक्त्वा गौतमीयस्य जनककुले निषेधपरत्वमुक्तं न पञ्चमी सप्तमी तद्वद्गोत्रं तत्पालकस्य च ॥ इति । दत्तक्रीतु सापिण्डयबोधकत्वम् । एवं सिद्धे केवले द्वयामुष्यायणे तादिपुत्राणां बीजवप्तुर्जनकस्य सपिण्डताऽस्त्येव, दानाच 'आवयोरसौं इति संविदपि सिध्यति । प्रतिग्रहीतु- दिनापि सा न निवर्तते, तस्या अवयवान्वयरूपतया यावामुष्यायणज्ञानार्थत्वेन दृष्टार्थत्वात् । अत्र च केवल- च्छरीरं दुरपनेयत्त्वात् । अनेन अवयवान्वय एव सापिदत्तकस्य पालकपितृकुले साप्तपौरुषं मातृकुले च पाञ्च- ण्डयं, न पिण्डान्वय इत्युक्तं भवति, पिण्डान्वयस्य 'व्यपौरुषं सापिण्डयम् ।
व्यम.५२-५३ पैति ददतः स्वधा' इत्यपगमावगमात् । सा च सपिण्डता (३) अस्यार्थमाह हेमाद्रिः-दत्तकादयः जनक- कियतीत्यपेक्षायामाह, 'पञ्चमी सप्तमी ति। पञ्चानां पूरणी पालकयोः कुले प्रेतानां स्वस्ववर्गीयैः सपिण्डनं कुर्युः । पञ्चमी पञ्चपुरुषव्याप्ता इत्यर्थः, एवं सप्तमी। गौत. दत्तकानां पुत्रास्तु पितुर्दत्तकस्य पितृभ्यां जनकपाल. मोऽपि 'ऊर्ध्व सप्तमात् पितृबन्धुभ्यो बीजिनश्च मातृकाभ्यां स्वपितामहाभ्यां सपिण्डनं कुर्यः । तेषां पौत्राः बन्धुभ्यः पञ्चमात्' इति । अत्र बीजिग्रहणं दत्तकास्वपितरं दत्तकेन पितामहेन तज्जनकेन च सपिण्डयेयुः। द्युत्पादकानां सर्वेषामपि संग्रहार्थ, न केवलं क्षेत्रजोत्पाचतुर्थोऽपि तत्कुलस्थ एव । तेषां प्रपौत्रस्तु दत्तकस्य दकस्यैव, 'य एतेऽभिहिताः पुत्राः प्रसङ्गादन्यबीजजाः। प्रपितामहस्य पालककुलस्थं चतुर्थ योजयेन्न वा । छन्द यस्य ते बीजतो जातास्तस्य ते नेतरस्य तु ॥' इच्छा । दर्शमहालयादो तु द्वयोः पित्रोः पितामहयोः इति मनुस्मरणात् । तस्य ते पुत्रा इति पुत्रत्त्वप्रतिपादन प्रपितामहयोर्वा श्राद्धं देयम् । तत्र द्वयोः पित्राद्योः सापिण्ड्यप्रतिपादनार्थ न तु पुत्रत्वोत्पादनार्थ, 'पुत्रान् पृथक् पिण्डदानं द्वयोरुद्देशेनैको वेति । अत्र केचित् आव- द्वादश यानाह' इत्यादिप्रतिगृहीतृपुत्रत्व प्रतिपादनविरोयोरयमिति परिभाष्य यो दत्तस्तस्येदं द्वयोः पित्रोः धात्, नेतरस्य प्रतिग्रहीतुरित्यर्थः। नन्वेवं कन्यावदुभय- . श्राद्धम् । यस्त्वपरिभाष्य दत्तः स ग्रहीतुरेव सपालका- त्रापि सापिण्ड्यमास्तां, प्रतिग्रहेण गोत्रवत्सापिण्ड्यस्यायैव दद्यादित्याहुः । अत्र मूलं त एव प्रष्टव्याः । वस्तुतस्तु प्युत्पत्तेरिति चेत्, मैवम् । 'स्वगोत्रेषु कृता येस्युर्दत्तजनकस्य पुत्रपत्न्याद्यभावे दत्तको द्वयोर्दद्यादन्यथा क्रीतादयः सुताः । विधिना गोत्रतां यान्ति न सापिण्डयं पालकायैव प्रागुक्तकात्यायनवचनात् । मानवीयमप्येतद्वि- विधीयते ॥ इति वृद्धगौतमस्मरण विरोधात् । ये दत्ताषयमेव । गोत्रं तु श्राद्धे पालकस्यैव विवाहादौ तूभयो- दयः सुताः सगोत्रेषु सगोत्रमध्ये कृतास्ते विधिना गोत्रता रित्यादि मत्कृतप्रवरदर्पणे ज्ञेयम् ।
संततित्वं यान्ति परन्तु तैः सह विधिना सापिण्डयं न सिन्ध.१३९७-१३९८ विधीयते, नोत्पद्यत इत्यर्थः । सगोत्रेष्वपि सापिण्ड्यानुबृहन्मनुः
त्पत्ती परगोत्रे सुतरां सापिण्डयानुत्पत्तिरुक्ता । युक्तं चै. दत्तक्रीतादीनां सपिण्डत्वगोत्रवत्वादिविचारः
तत् । पित्रारब्धत्वेन भ; सहैकशरीरारम्भकत्वेन च दत्तक्रीतादिपुत्राणां बीजवस्तुः सपिण्डता।
यथोभयत्रापि सापिण्डथं सिध्यति, न तथा दत्तके पित्रापञ्चमी सप्तमी चैव गोत्रित्वं पालकस्य च ॥ रब्धत्वेऽपि प्रतिग्रहीत्रा सहेकशरीरारम्भकत्वाभावात् । : (१) ननु मनु('गोत्ररिक्थ'इत्यादि)वचनाज्जनक
अत एव देवल:-'धर्मार्थ वर्धिताः पुत्रास्तत्तद्गोत्रेण पुत्र
वत् । अंशपिण्डविभागित्वं तेषु केवलमीरितम् ॥ इति *दमी. व्याख्यानं ब्राह्मणानां सपिण्डेषु' इति शौनक
केवलशब्देन सापिण्ड्यमेव निरस्तवान् गोत्रांशपिण्डानवचनेऽपि द्रष्टव्यम् । (१) दमी.२६,८५ चैव (तद्वत् )त्रित्वं (नं तत्); व्यम.
विधानात् । नन्वेतत्प्रकृतार्थानुपयोगि, धर्मपुत्रविषयः, ५३; बाल.२११३२ (पृ.१८०)पञ्चमी सप्तमी (सप्तमी पञ्चमी) त्वात् । तथाहि, तत्तद्गोत्रेण तस्य तस्यैव गोत्रेण ये पत्रवत्। त्रित्वं (नं तत्).
धर्मार्थ वर्धितास्तेषु पुत्रेषु केवलमंशपिण्डविभागित्व:
धमार्थ वर्धितास्तर