________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१३५७ (१) अस्यार्थः । दत्तकादयः पुत्राः प्रेतानां प्रतिग्रही- । न्वयरूपमेवेति अलं प्रपञ्चेन । दमी.९५-९९ त्रादीनां पितृणां औरसत्वे शुद्धदत्तकत्वे द्यामुष्यायणत्वे वा (२) तदपि कात्यायनीयसमानार्थमेव । अयमर्थः । यावन्तः पितृवर्गाःत्रयः षड्वा तत्राद्ये पितपितामहप्रपिता- द्वयामुष्यायणदत्तकादयो जनकप्रतिग्रहीत्रोः कुले महास्त्रयः, द्वितीये प्रतिग्रहीतृपितामहप्रपितामहास्त्रयः, मृतानां स्ववर्गस्तत्पित्रादिभिः सह सपिण्डीकरणं कुर्युः । तृतीये प्रतिग्रहीत्रादयस्त्रयः जनकादयश्च त्रय इति षट् । दत्तकादिपुत्रास्तु तेषां जनकप्रतिग्रहीतृभ्यां सह कुर्युः । तावद्भिस्त्रिभिस्त्रिभिः षड्भिर्वा सह प्रतिग्रहीत्रादीनां योजनं तत्पौत्रा अपि स्वपितरं दत्तकेन पितामहेन तजनकेन कुर्यः, प्रतिग्रहीतुः पितुर्ये यावन्तः पितवर्गाः त्रयः षड्वा प्रपितामहेन, चतुर्थे पुरुषे तत्प्रपौत्रे छन्दः इच्छा । प्रतितेषां सर्वेषां स्वपुत्रकर्तके दत्तकसपिण्डीकरणे देवतात्व- ग्रहीतारमुच्चारयेन्न वेति । जनकं तच्चारयेदेव । साधारणेबोधनाय स्वकीयत्व विशेषणोपादानम् । ततश्च प्रतिग्रहीत.
ध्वमावास्यादिकालेषु जनकप्रतिग्रहीतृवर्गिणां श्राद्धं कार्यपितृणां मध्ये त्रयाणां षण्णां बा दत्तकसपिण्डीकरणे देव- म् । मृताहे त्वेकमेवोद्दिश्यैकोद्दिष्टं श्राद्धं कुर्यादिति । के. तात्वप्राप्तौ विशेषमाह द्वाभ्यामिति । त्रिषु पितषु द्वाभ्यां चित्तु केवलदत्तकस्याविधानात्स नास्त्येव । 'आवयोरसौं' षटसु चतुर्भिः। एवं दत्तकपौत्राः स्वपितसपिण्डीकरणं स्व- इति संविदश्च विधानाभावात्तां विना गृहीतोऽपि द्वयापितामहप्रतिग्रहीतुः त्रयाणां पितृणां मध्ये एकेन प्रति- भुष्यायण एव तेनैव च जनकप्रतिग्रहीत्रोरुद्देशेनामावा. ग्रहीतुः पित्रा द्यामुष्यायणत्वे द्वाभ्यां पितामहप्रपितामहा- स्यादिषु श्राद्धद्वयमेकं वा श्राद्धं कार्यम् । तत्पुत्रेण तु भ्यां च सह कुर्यः । अमुमेव न्यायं दत्तकतत्पुत्रयोरप्य- दत्तकस्य तज्जनकप्रतिग्रहीतृभ्यां द्वाभ्यामपि सह सपिण्डीतिदिशति तत् सममिति । तत्सपिण्डीकरणं दत्तकतत्पुत्र- । पार्वणकरणश्राद्धादि कार्यम् । एवं तत्पुत्रादि भिरपीत्याहुः। योरपि द्यामष्यायणत्वे समं पितवर्गद्वयेन कार्यम् । नन्वे- तच्चिन्त्यम् । यद्यपि केवल दत्तकः कापि शब्दतो नोवं दत्तकप्रपौत्रेण स्वपितुः दत्तकपौत्रस्य सपिण्डीकरणे क्तस्तथापि पूर्वोक्तमनुवचनेन जनकादीनां संबन्धमात्रदत्तकपुत्रदत्तकतत्प्रतिग्रहीतभिः त्रिभिः सह क्रियमाणे निवृत्तेरुक्तत्वात् द्वयामुष्यायणे तदभावादासिध्यप्रतिग्रहीतपितृणां त्रयाणामन्यतमस्याप्यनुप्रवेशाभावेन त्येव । किंच। 'ऊर्ध्व सप्तमात्पितबन्धुभ्यो बीजिनश्च सापिण्डयं न स्यादित्यत आह चतुर्थपुरुषे छेद इति । मातबन्धुभ्यः पञ्चमात्' इति (गौध.४।३-५) गौतमीयेन यो यदा स्वपितुः सपिण्डीकरणं करोति स तत्पित्रादिभिस्त्रि- बीजिकुले सप्तपुरुषं यावद्विवाहो निषिद्धः स द्वयामुष्याभिरेव कुर्यात् न चतुर्थेनेत्यर्थः । नन्वेवं औरसस्थलेऽपि यणे व्यर्थः स्यात् । तस्मिन् सापिण्डयसत्वात् । अतोसपिण्डीकरणं त्रिभिरेव शास्त्रे सिद्धं तेनैव सिद्धौ वचना- ऽवश्यमेतत्सार्थक्याथै केवलदत्तको वाच्यः । तत्र सापिन्तरारम्भक्लेशः किमर्थ इत्यत आह तस्मादिति । दत्त- ण्डयनिवृत्तेरुक्तत्वात् । अपि च प्रवराध्याये-'द्वयामुकानामेषा पिण्डान्वयरूपा आशौचाविवाह्यत्वादिप्रयो- घ्यायणका ये स्युर्दत्तकक्रीतकादयः। गोत्रद्वयेऽप्यनुद्वाहः जिका त्रिपुरुष्येव सपिण्डता न लेपभाजश्चतुर्थाद्याः । शौङ्गशैशिरयोर्यथा ॥ इति । एतेन गोत्रद्वयमपि द्वथापित्राद्याः पिण्डभागिनः । पिण्डदः सप्तमस्तेषां सापिण्ड्यं मुष्यायणस्योक्तम् । मानवीयेन च जनकगोत्र निवृत्तिरुसाप्तषौरुषम् ॥ इति मात्स्या भिहिता साप्तपौरुषी तस्याः क्तेति विरोधः केवलद्वयामुष्यायणभेदेनैव परिहरणीयसामान्यरूपतया विशेषेणापवादात् । एतदेवाभिप्रेत्योक्तं स्तेन सिध्यत्येव केवलोऽपि दत्तकः। अत एव शूरेण संग्रहकारेण - 'दत्तकानां तु पुत्राणां सापिण्डथं स्यात् कुन्तिभोजाय दत्त्रिमत्वेन दत्तायाः कुन्त्याः सुतस्यार्जुनस्य त्रिपौरुषम् । जनकस्य कुले तद्वत् ग्रहीतुरिति धारणा ॥ शूरपुत्रवसुदेवदुहितुः सुभद्रायाः सापिण्ड्य निवृत्तिं मनुइति । यदिदमुभयत्र त्रिपुरुषसापिण्ड्याभिधानं तत् द्या. वचनेनोक्त्वाऽस्य गौतमीयस्य बीजसंतानजाया अपि मुष्यायणाभिप्रायेण तस्य त्रिकद्वयेन सह सपिण्डीकरणा- निषेधमात्रपरत्वमेव चोक्त्वा अर्जुनेन सुभद्रा परिणेयेत्याभिधानात्, शुद्धदत्तकस्य तु प्रतिग्रहीतकुले त्रिपुरुषं शक्य वार्तिकोक्तं संबन्धव्यवधानकल्पनाख्यं समाधानपिण्डान्वयरूपं सापिण्डथं जनककुले साप्तपौरुषमवयवा- | माह भट्टसोमेश्वरः । यत्त कश्चित्सोमेश्वरेण गौतमवचना