________________
१३५६
व्यवहारकाण्डम्
जाबालिः
। क्थं हरेयुः पिण्डं चैभ्यस्त्रिपुरुषं दाः अथ याभपुत्रिका दत्तकश्च
योर्न स्यादुभाभ्यां दारेकस्मिन् श्राद्धे पृथगुद्दिश्य पुत्रिकायाः प्रदाने तु स्थालीपाकेन धर्मवित् । द्वावनुकीर्तयेत् । प्रतिग्रहीतारं चोत्पादयितारं चा. अग्निं प्रजापतिं चेष्ट्वा पुत्रदाने तथैव च ॥ तृतीयात्पुरुषात् ।। पत्रस्वीकारमात्रेण पितरं त्रायते सुतः ।
(१) तत् द्यामुष्यायणपरम् । द्यामुष्यायणा भवन्तीदत्तः पुत्रत्वमाप्नोति ग्रहीता मुच्यते ऋणात् ॥ त्युपक्रमात् । तेन यामुष्यायणो जनकस्य प्रतिग्रहीतुर्वा पारस्करः
पुत्रान्तरासत्वे तस्मै पिण्डं दद्यात् रिक्थं च गृह्णीयात् । दत्तस्य यामुष्यायणत्वम्
न तत्सत्वे । यदा तूभयोरप्यौरसाः पुत्राः सन्ति तदा दैत्तोऽपि न त्यजेत्पिश्यं धनं गोत्रं च सर्वदा॥ कस्मा अपि न दद्यात् । प्रतिग्रहीत्रारसांशस्य चतुर्थ पैठीनसिः | भागं च हरेत् ।
व्यम.५१ पुत्रमहिमा । द्वयामुष्यायणाः ।
(२) यत्तु आवयोरयमिति परिभाषया दत्तः स एवं यत्र कचन जातेन पिता पुत्रेण नन्दति । यामुष्यायणः न तु संविदं विना दत्तोऽपीति मूर्खवचनं तेन चाऋणतां याति पितॄणां पिण्डदेन वै॥
तत्पुत्रान्तरसत्त्वे संविद्वयात् । असत्वे च 'न त्वेवैक अथ दत्तक्रीतकृत्रिम पुत्रिकापुत्राः परपरिग्रहेण पुत्रं दद्यादिति निषेधाच्च । परिभाषायोगान्मनुविरोब्यारेयेण जातास्ते असंगतकुलीना यामुष्यायणा ध
धस्य च 'यद्येषां स्वासु भार्या स्त्रि'ति वचनेन निरासाभवन्ति ।
दुपेक्ष्यम् । गोत्रनिवृत्तिश्च 'व्यपैति ददतः स्वधेति विशे. कातीयलौगाक्षिसूत्रम्
षोक्तेः श्राद्धे एव । न तु विवाह इति । 'स्वगोत्रे तु कृता द्वयामुष्यायणानां दायहरत्वपिण्डदत्वविचारः
ये स्युर्दत्तक्रीतादयः सुताः । गोत्रदा येऽप्यनुद्वाह्याः शौङ्ग. अथ ये दत्तक्रीतकृत्रिमपत्राः परपरिग्रहेणानार्षेया शेशिरयोXथा।।' इति वचनात् । अत एव शौङ्गशै शिरग्रहजातास्ते ब्यामुष्यायणा भवन्ति । यथैते शौङी. णस्य प्रदर्शनत्वात्सर्वत्र दत्तकादौ द्विगोत्रत्वमुक्तं नाराशिराणाम् । यानि चान्यान्येवं समुत्पत्तीनि
यणवृत्तिकृत्प्रवरमञ्जरीकाराद्यैः । क्षेत्रजे च श्रुता संवि. कुलानि भवन्ति तेषामेकमितरतो द्वावितरतो द्वौ इत
इते योज्यते इति महान् बुद्धिगर्वः। विता.३६९ वैकतस्त्रीनितरतः।
- काष्णाजिनिः अथ यद्येषां स्वासु भार्यासु अपत्यं न स्याद्रि
द्वयामुष्यायणानां दत्तका दीनां पैतृककर्मस्वरूपम्
यावन्तः पितृवर्गाः स्युस्तावद्भिर्दत्तकादयः । (१) अप.२११३१. (२) समु.९५. (३) समु.१४०.
प्रेतानां योजनं कुर्युः स्वकीयैः पितृभिः सह ॥ (४) विर.५८४ शंखलिखितपैठीनसयः, बाल.२।१३५ द्वाभ्यां सहाथ तत्पुत्राः पौत्रास्त्वेकेन तत्समम् । (पृ.२२०) * (नृ) शंखलिखितपैठीनसयः,
चतुर्थपुरुषे छन्दस्तस्मादेषा त्रिपौरुषी । (५) उ.२।१४।२; दमी ८२ व्यायेण (आर्षेण येऽत्र); साधारणेषु कालेषु विशेषो नास्ति वर्गिणाम् । दच.२१ दत्त (दत्तक) शेषं दमीवत्.
मृताहे त्वेकमुद्दिश्य कुर्यः श्राद्धं यथाविधि ॥ (६) ब्यम.५१ ये दत्तक्रीतकृत्रिम (चेद्दत्तककीतपुत्रिका) (१) दमी.९५, संप्र.५९३, ग्यम.५२; विता.३७२ (जाता:०) (यथते शौ...नितरतः०) कात्यायनः; विता.३६९ वर्गाः (वा:) प्रेता (पिण्डा); सिन्धु.१३९६ वर्गाः (वाः); चैभ्यस्त्रि (चैतत्त्रि) (अथ यद्यु....षात् ०) कातीयलौगाक्षिसूत्रे;
दच.२५. सिन्धु.१३९५-१३९६ कृत्रिम+ पुत्रिका) यथते (यथा) (तेषामे (२) दमी.९५ छन्द (छेद); संप्र.६९३ छन्दस्त (छेदं त); ....नितरत:०) दाः अथ (दद्यः) भाभ्यां+(एव) विश्य + (एक-व्यम.५२ देश देश विता.२०२ विौ (निए सिन्धुः पिण्डे) प्रति (परि); समु.१४० नाया (येण) जातास्ते + १३९६ वितावत् ; दच, २५ संप्रवत्. (संगतगोत्रा) (यथैते शौ...नितरतः०) कात्यायनः,
(३) व्यम.५२; विता.३७२ पू.; सिन्धु.१३९६ पू.