________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१३५५ तत्रापि कलौ, 'अनेकधा कृताः पुत्रा ऋषिभिर्ये पुरात- औरसेन समा ज्ञेया वचसोद्दालकस्य च । नैः। न शक्यास्तेऽधुना कर्तु शक्तिहीनतया नरैः।। इति इदानीं भागनिर्णयमृषिः शातातपोऽब्रवीत् ॥ बृहस्पतिस्मरणात्, 'दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः' . ज्येष्ठेन वा कनिष्ठेन विभागस्य विनिर्णयः । इति च शौनकेन पुत्रान्तरनिषेधाद दत्तौरसावेव अभ्य- समभागप्रदाता च अपुत्रेभ्यो न संशयः ॥ नुज्ञायते । दत्तपदं कृत्रिमस्याप्युपलक्षणम् । 'औरसः
वृद्धहारीतः क्षेत्रजश्चैव दत्तः कृत्रिमकः सुतः' इति कलिधर्मप्रस्तावे
सप्त पुत्राः । पिण्डदाः । पराशरस्मरणात् । न चैवं क्षेत्रजोऽपि पुत्रः कलौ स्या- औरसो दत्तकश्चैव क्रीतः कृत्रिम एव च । दिति वाच्यम्, तत्र नियोगनिषेधेनैव तन्निषेधात् । क्षेत्रजः कानिकश्चैव दौहित्रः सप्तमः स्मृतः । अस्तु तर्हि विहितप्रतिषिद्धत्वाद्विकल्य इति चेत् न, पिण्डज(द)श्च परश्चैषां पूर्वाभावे परः परः ॥ दोषाष्टकापत्तेः । कथं तर्खत्र क्षेत्रजग्रहणमिति चेत् , । पुत्रः पौत्रश्च तत्पुत्रः पुत्रिकापुत्र एव च ।
औरसविशेषणत्वेनेति ब्रूमः । तथा च मनुः 'स्वक्षेत्रे पुत्री च भ्रातरश्चैव पिण्डदाः स्युर्यथाक्रमात् ॥ संस्कृतायां तु स्वयमुत्पादयेद्धि यम् । तमौरस विजानी
लघुहारीतः यात्पुत्रं प्रथमकल्पिकम् ॥ इति। दमी.११-२४
पुत्रिका (२) एवं च विधेयक्शेिषणमप्येकत्वं पुत्रप्रतिनिधि- पुत्रिका तु हरेद्वित्तमपुत्रा सर्वमर्हति ॥ रित्यत्राविवक्षितम् । श्रेयांस न प्रबोधयेदि'त्यादौ तन्मर्या
सुमन्तुः दाया उल्लवितत्वाच्च । एतेन 'पुरोहितं वृणीतेऽध्वर्यु
पुत्रमहिमा वृणीत' इत्यादाविव पुत्रप्रतिग्रहविधावपि प्रतिगृहीतस्य
पुत्रश्चोत्पत्तिमात्रेण संस्कुर्यादृणमोचनात् । पुत्रकार्ये उपादेयतया तद्गतपुंस्त्वेकत्वयोर्विवक्षा तेनैक
पितरं नाब्दिकाच्चौलात्पैतृमेधेन कर्मणा । एव पुमानेव च ग्राह्यः' इति मतमपास्तम् ।
शाकल: बाल.२।१३५(पृ.२४०)
दत्तकपुत्रः कीदृशो ग्राह्यः वृद्धयाज्ञवल्क्यः
सपिण्डापत्यकं चैव सगोत्रजमथापि वा। • सजातीयविजातीयदत्तकरिक्थहरत्वपिण्डदत्वविचारः अपुत्रको द्विजो यस्मात्पुत्रत्वे परिकल्पयेत् ।। सजातीयः सतो ग्राधः पिण्डदातास रिक्थभाक् ।। समानगोत्रजाभावे पालयेदन्यगोत्रजम् । तदभावे विजातीयो वंशमात्रकरः स्मृतः ।। हित्रं भागिनेयं च मातृष्वमृसुतं विना ।। प्रासाच्छादनमात्रं तु स लभेत तदृक्थिनः ॥ दौहित्रं भागिनेयं च शूद्राणां च पतियदि । बृहद्यमः
अत्र च पूर्वपूर्वस्य प्रत्यासत्यतिशयेन निर्देश इति । पुत्रीकरणविधिः । नव पुत्रत्वार्हाः, तेषां दायहरत्वविचारः ।
संप्र.२०९ अपुत्रस्य च पुत्राः स्युः कर्तारः सांपरायणाः । (१) वृहास्मृ.७।२६५-२६६. (२) लहास्मृ.६४. सफलं जायते सर्वमिति शातातपोऽब्रवीत् ॥ (३) बाल.२।१३५ (पृ.२१९). न च दत्तोऽप्यहीनोऽतिस्नेहेन च तथापरः ।
(४) दमी.२७, ५३; संप्र.२०९, २१९, समु.९५ बलाद्गृहीतो बद्धश्च बन्धुभिर्दत्त एव च ॥
स्मात्पुत्रत्वे (त्नात्पुत्रं सं); दच.५. भ्रातुः पुत्रो मित्रपुत्रः शिष्यश्चैव तथौरसः ।
(५) दमी.२७ पू.: ५३; संप्र.२०९ पू.: २१९; समु. अपुत्रस्य च विज्ञेया दायादा नात्र संशयः ।
९५ पू.; कृभ.८८१ पूर्वार्थे (स्वगोत्रजसुतालाभे कारयेदन्य
गोत्रजम् ) पू.: ८८८ पूर्वार्धः (पृ.८८१)वत्, च (वा); नवैते पुत्रवत्पाल्याः परलोकप्रदा ह्यमी ॥ . (१) दच.५-६. (२) व्यस्मृ.५।१६-२१. (६) कृभ.८८८. इदं वचनं शाकलस्यास्ति न वेति संदेहः,