________________
१३५४
व्यवहारकाण्डम्
इत्यादावपुत्रस्य पुत्रप्रतिनिधिं कृत्वा तत्प्रवचन निराक- मिलितानामेषां निमित्तत्वं न प्रत्येकमिति गमयति । तेन रणार्थ, न पुनः सर्वथैव पुत्रप्रतिनिधिनिराकरणार्थ, च एकैकार्थ न पृथक्युत्रीकरणं, किन्तु सर्वार्थमेकमेव 'पुत्रप्रतिनिधिः कर्तव्यः' 'पुत्रप्रतिनिधीनाः' इत्यादि- पुत्रीकरणमित्यर्थः, पुत्राभावे पिण्डादिलोपप्रसङ्गात् । स्मृतिविरोधात् ।
अत एव मनः- 'पुत्रप्रतिनिधीनाहः क्रियालोपान्मनी. अथेदं चिन्त्यते । योऽयं प्रतिनिधिर्विधीयते, स षिणः' इति । क्रियालोपादिति व्यतिरेके हेतुः। पुत्रप्रतिकिं पुत्रोत्पादनविधौ उत पिण्डोदकादिविधौ इति। निध्यभावे क्रियालोपादित्यर्थः । यद्वा अलोपादिति पदउभयथा श्रवणात् । यथा, 'अपुत्रेणैव कर्तव्यः' इत्यनेन च्छेदः । अलोपादिति ल्यब्लोपे पञ्चमी, अलोपार्थपुत्रोत्पादनविधौ ‘पिण्डोदकक्रियाहेतोः' इत्यनेन च मित्यर्थः । यद्यपि 'पुत्राभावे तु पत्नी स्यात्' इत्यादिना पिण्डोदकादिविधौ इति । तत्र नाद्यः, पुत्रोत्पादनविधौ पुत्राभावे पन्यादीनामपि क्रियाधिकारः श्रयते, तथापि पुत्रस्य भाव्यत्वेन अनङ्गतया प्रतिनिध्ययोग्यत्वात् । न 'नापुत्रस्य लोकोऽस्ति' इत्यादिश्रवणात् पुत्रकृतक्रियाद्वितीयः, विरोधात् । अपुत्रं प्रति पुत्रप्रतिनिधिः श्रूयते, जन्या लोकाः न स्यादिकृतक्रियया जन्यन्त इत्यवश्य न तत्कृता पिण्डोदकक्रिया, पुत्रकर्तृका च पिण्डोदका- वाच्यम् । अन्यथा पुत्रपल्यादीनां तुल्यफलकक्रियाधिदिक्रिया, न तं प्रति प्रतिनिधिविधिरिति । किञ्च पिण्डो- कारे तुल्यतया विकल्पापत्त्या अभावविधानानुपपत्तेः । दकादिविधिः पुत्रकर्तृको न च कर्तुः प्रतिनिधिः । अ- तस्मात् पत्रकृतक्रियाजन्यलोकविशेष सिध्यै पुत्रप्रतिनिधिथापि क्रियाकर्तत्वांशे प्रतिनिधिः, न फलभोगांशे । यथा रावश्यक इति । उक्तं च मेधातिथिना 'यदौरसस्य सत्रे सप्तदशानामन्यतमस्य मृतस्य क्रियाकर्तृत्वांशे प्रति- प्रथमकल्पिकत्ववचनं तन्न व्यवहारोपयोगि, किन्तु उपनिधिः तथात्रापीति वाच्यम् । तदपि न, वैषम्यात् । सत्रे | कारातिशयाय । यथौरसो भूयांसं शक्नोत्युपकारं कर्तु, न ह्यारब्धक्रियस्य प्रतिनिधिः, प्रकृते तु अत्यन्ताऽसतः तथेतरः इति । उपकारापचयाभिप्रायश्च प्रतिनिधिव्यव. क्रियारम्भस्यैवासंभवात् कथं प्रतिनिधिसंभवः । न च | हार' इति । यत्तु तेनैव 'क्रियालोपादित्यत्र क्रियते इति प्रतिनिधिना क्रियारम्भो न्यायविसंमतः। अथापुत्रस्य क्रिया, अपत्यमुत्पादयितव्यमिति विधिः, तस्य लोपो जीवच्छाद्धे स्वकर्तृक एव पिण्डादि विधिरिति तत्रैव मा भूदिति नित्यो ह्ययं विधिः, स यथाकथंचिद् गृहस्थेन प्रतिनिधिरिति वाच्यम् । तदपि न । पुत्रप्रतिनिधिसं- संपाद्यः, तत्र मुख्यः कल्प औरसः, तदसंपत्तौ एते भवे जीवच्छाद्धविधेरेव अप्रवृत्तेः । किञ्च, जीवच्छ्राद्धस्य कल्पा आश्रयितव्याः' इति व्याख्यातं तच्चिन्त्यम् । स्वकर्तकत्वेन स्वस्यैव प्रतिनिधिः स्यात् न पुत्रस्य, किं पत्रोत्पादनविधेर्दत्तकादिविधिः प्रतिनिधिरित्युच्यते, पुत्रकर्तृत्वाभावात् । तस्मान्नोक्तविधिद्वयेऽपि पुत्रप्रति- आहोस्विदौरसस्य दत्तकादिरिति । नाद्यः। 'न देवताग्निनिधिसंभवः । किञ्च 'पिण्डोदकक्रियाहेतोरिति हेतुवचन- शब्दक्रियमित्यस्मिन्नधिकरणे क्रियायाः प्रतिनिधि निरामप्ययुक्तमेव, अपक्षधर्मत्वात् । न हि अपुत्रस्य पिण्डो- करणात् । न द्वितीयः 'न ह्येषां प्रतिनिधिता संभवति' दकक्रियाप्राप्तिरस्ति इत्युक्तमेव । अत्रोच्यते। 'नापुत्रस्य इत्यादिपूर्वग्रन्थविरोधात् । तत्र पुत्रोत्पादनविधी लोकोऽस्ति' इत्याद्यर्थवादानुगृहीते 'पुत्रेण लोकान् जयति' पत्रस्य भाव्यत्वेन अनङ्गतया प्रतिनिध्यसंभवाभिधाइत्यादिविधौ पुत्रापचारे क्षेत्रजाघेकादशविधः प्रतिनिधि- नात् । तस्मान्न क्रियाशब्देन पुत्रोत्पादनविधिः, किन्तु विधीयते । तत्र च लोकपुत्रयोः साध्यसाधनभावनिर्वाह- पिण्डोदकक्रियैव वाच्या, 'पिण्डोदकक्रियाहेतोः' इति कावान्तरव्यापारभूतक्रियापेक्षायां पिण्डोदकक्रियाहेतो- अत्रिवाक्यैकवाक्यत्वात्, इत्यलम् । रिति उच्यते सदा इति । 'वन्ध्याष्टमेऽधिवेत्तव्या' इत्यादि प्रयत्नत इति पञ्चम्यास्तसिल, यस्मात्तस्मादिति बदत्रापि अवधिप्रतीक्षाभावं बोधयति । पिण्डः श्राद्धं, सामानाधिकरण्यात् । ततश्च येन केनापि प्रयत्नेन पुत्रउदकमञ्जलिदानादि, क्रियौवंदेहिकदाहादि, अत एव प्रतिनिधिः कार्य इत्यर्थः । तत्र च प्रयत्नसामान्यश्रुतावहेतुः पुत्रीकरणे निमित्तम् । हेतुरिति एकत्व निर्देशात् पि एकादशपत्रश्रवणादेकादशैव प्रयत्ना अभ्यनुज्ञायन्ते।