________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१३५३
पुत्रवतामपि देवरातादिपुत्रपरिग्रह लिङ्गदर्शनं, तत् | क्वचिन्मातमात्रसंबन्धात्, क्वचिच्च विकलोभयसंबन्धाद्वि'अपुत्रेणैव' इत्यादिश्रुतिविरोधात् श्वजाघनीभक्षणादि- कलावयवत्वेन मुख्य प्रतिनिधित्वं, दत्तकक्रीतकृत्रिमवत् न श्रुत्यनुमापकमिति ध्येयम् । न च स्मार्ता श्रुतिः दत्तात्मापविद्धानां वाचनिकं प्रतिनिधित्वं इति प्रतिश्रौतस्य लिङ्गस्य न बाधिका इति वाच्यम् । 'नापु- निधिशब्दश्च उभयत्रापि भूम्ना सृष्टीरुपदधातीतिवत् । त्रस्य लोकोऽस्ति' इत्यादिप्रत्यक्षश्रुत्युपष्टम्भेन तस्या एव | यत्तु मेधातिथिना 'न ह्येषां प्रतिनिधिता संभवति, प्राबलवत्त्वात् । अथापि स्मार्तश्रुतितः श्रीतलिङ्गबलवत्त्व | रब्धस्य कर्मणोऽङ्गापचारे प्रतिनिधिः। न च पुत्रकर्माङ्गएव श्रीमतामाग्रहातिशयश्चेत्, तर्हि पुत्रानुज्ञया पुत्रव- मपत्योत्पादनकर्मणोऽगुणकर्मत्वात्तेन सत्येव क्षेत्रजावतोऽप्यस्तु पुत्रान्तरपरिग्रहाधिकारः । 'यन्नः पिता संजा- दीनां पुत्रशब्दे प्रतिनिधित्ववचनमौरसप्रशंसार्थम् । उपनीते तस्मिस्तिष्ठामहे वयम् । पुरस्तात् सर्वे कुर्महे त्वाम- कारापचयाभिप्रायत्वात् प्रतिनिधिव्यवहारस्य, यथा औन्वञ्चो वयं स्म हि ।। इति श्रीतलिङ्गात् । न च इदं ज्येष्ठी- रसो भूयांसमुपकारं कर्तुं शक्नोति, न तथेतरः' इत्युक्तं करणे लिङ्गं न पुत्रीकरणे इति. वाच्यम् । तस्य तद- तच्चिन्त्यम् । दत्तकादीनां प्रतिनिधित्वाभावे साध्ये पुत्रो. भावेनैवासिद्धेः, इत्यलं पल्लवितेन ।
त्पादनकर्मणोऽनङ्गत्वस्य हेतोरपक्षधर्मत्वात्, तेषां सिद्ध___ अपुत्रेण इति पुत्रपदं पौत्रप्रपौत्रयोरप्युपलक्षकम् । त्वेनोत्पादनायोग्यत्वात् । अथ पुत्रोत्पादनविधौ पुत्रस्य 'पुत्रेण लोकान् जयति. पौत्रेणानन्त्यमभुते । अथ भाव्यत्वेनानङ्गत्वम् । सत्यमनङ्गत्वं, किन्तु उत्पादन पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥ इति पौत्रादिना विधावेव न तु विध्यन्तरे । 'एष वाऽनगो यः पुत्री' विशिष्टलोकप्रतिपादनेन 'नापुत्रस्य लोकोऽस्ति' इत्याद्य- | इत्या दिवाक्येषु पुत्रेणानृण्यं भावयेदिति विधिपर्यवसा. लोकतापरिहारात् । न च पिण्डोदकदानार्थ तत्करण- नेन पुत्रस्यानृण्यकरणतया अङ्गता सिद्धेः। उक्तं च साक्षामिति वाच्यम् । 'पुत्रः पौत्रः प्रपौत्रश्च तद्वद्वा भ्रातृसंततिः' देव मनुना पुत्रस्य करणत्वं- 'पुत्रेण लोकान् जयति' इत्यनेन तयोरेव तदधिकारावगमात् । अपुत्रेण इति इत्यादिना । यदि एवं तर्हि पौत्रप्रपौत्रयोरपि आनन्त्यपुंस्त्वश्रवणात् न स्त्रिया अधिकार इति गम्यते। अत बनविष्टपप्राप्त्यर्थ पुत्रप्रतिनिधिः स्यात्, आस्तां नाम, एव वसिष्ठः-'न स्त्री पुत्रं दद्यात्प्रतिगृह्णीयाद्वा अन्यत्रा- किं नश्छिन्नम् । न च उभयैकवाक्यतया एकविधित्वसंनुज्ञानाद्भर्तुः' इति ।
दमी.३-७ भवः। ऋतुगमनपुत्रयोः करणयोः पुत्रानृण्ययोर्भाव्य__ अपुत्रेणेति एकत्वश्रवणाच्च न द्वाभ्यां त्रिभिर्वा योश्चैकविधौ अनन्वयात्, अन्वये च विरुद्धत्रिकद्वया. एकः पुत्रः कर्तव्य इति गम्यते । नन्वेवं दत्तकादीनां पत्तेः । तस्मादानृण्यभाव्यिकायां भावनायां पुत्रस्य करयामुष्यायणत्वस्मरणं विरुध्येत । तथा च प्रयोगपारि- | णतया तदपचारे दत्तकादीनां प्रतिनिधित्वमविरुद्धं, जाते स्मृत्यन्तरम्-'यामुष्यायणका ये स्युर्दत्तकक्रीत- सोमापचारे पूतिकानामिव । एतदेव स्पष्टीकृतं मनुना कादयः। गोत्रद्वयेऽप्यनुद्वाहः शौङ्गशैशिरयोर्यथा ॥' | 'क्रियालोपान्मनीषिणः' इति । क्रिया पिण्डोदकादिक्रिया, इति । मैवम् । द्यामुष्यायणत्वस्य जनकपरिग्रहीतृदया- औरसाभावे प्रतिनिध्यकरणे तल्लोपापत्तेः । तथा अत्रिभिप्रायकत्वात् । निषेधश्च परिग्रहीतद्वयमभिप्रेत्य इति णापि 'पिण्डोदकक्रियाहेतोः' इति सर्वमनवद्यम् । न विरोधः । प्रतिनिधिश्च क्षेत्रजादिरेकादशविधः। पि-'न स्वामित्वस्य भार्यायाः पुत्रस्य देशस्य कालस्या'क्षेत्रजादीन् सुतानेतानेकादश यथोदितान् । पुत्रप्रतिनि- मेर्देवतायाः कर्मणः शब्दस्य च प्रतिनिधिः' इति सत्याधीनाहुः क्रियालोपान् मनीषिणः ॥ इति मानवात् । षाढवचनेन पुत्रप्रतिनिधि निराकरणं तत् 'तन्तवे ज्योतितत्र च येषु दम्पत्योरन्यतरावयवसंबन्धस्तेषां न्याया- | ष्मती तामाशिषमाशासते' इत्यादौ अपुत्रस्य पुत्रप्रतिदेव प्रतिनिधित्वम् । वचनं तु नियमाथै, येषु पुनरवयव- निधिं कृत्वा, आशीराशंसन निवृत्त्यर्थम् । अत एव श्रुतिः संबन्धाभावस्तेषां वाचनिकं प्रतिनिधित्वम् । यथा 'यस्य पुत्रोऽजातः स्यात् तन्तवे ज्योतिष्मतीमिति यात्' क्षेत्रजपौत्रिकेयपुत्रिकाकानीनपौनर्भवसहोढजगूढजानां । इति । तथा पिता पुत्रीये सामनि अमुकस्य पिता यजते,