________________
दायभागः - पुत्र प्रकाराः,
सर्वे ह्यनौरसस्यैते पुत्रा दायहराः स्मृताः । और से पुनरुत्पन्ने तेषु ज्यैष्ठयं न विद्यते ॥ तेषां सवर्णा ये पुत्रास्ते तृतीयांशभागिनः । हीनास्तमुपजीवेयुर्मासाच्छादनसंभृताः ॥
औरसेन तु क्षेत्रजादीनां विभागे ये पितृसवर्णा औरसपुत्राच्चोत्तमसमवर्णाः पुत्रिकापुत्रक्षेत्रजकानीनगूढजापविद्धसहोढ जपौनर्भवदत्तकस्वयमुपागतकृतकक्रीताः पुत्राः ते औरसपुत्रभागस्य तृतीयांशभागिनः । तदाह द्वादशपुत्रानभिधाय देवलः --- एते द्वादशपुत्रास्त्वित्यादि । औरसादयः षट् न केवलं पितृदायहराः किन्तु बन्धूनामपि सपिण्डादीनां दायहराः, अन्ये परभूताः पितुरेव परं दायहराः न सपिण्डादीनाम् । औरस पुत्रशून्यस्य पितुः सर्वहराः, औरसे सति ये पितृसवर्णास्ते तृतीयांशहराः । पुत्रिकाया अपि औरसतुल्यत्वादयमेव भागक्रमः । ये तु पितुर्हीनवर्णा औरस पुत्राच्चोत्तमवर्णास्ते औरसस्य पञ्चमं षष्ठं वांशं गुणवदगुणतया गृह्णीयुः । यथा मनुः - “षष्ठं तु क्षेत्रजस्यांशमि'ति । देवलवचनेन सर्वेषां क्षेत्रजतुल्यत्वाभिधानात् मनुवचने क्षेत्रजपदमुपलक्षणम् । ये
* विर. व्याख्यानं 'पिण्डदोंऽशहरश्चैषां' इति याज्ञवल्क्य - वचने (पृ. १३३६) द्रष्टव्यम् । चन्द्र. विरवद्भावः ।
(१) दा. १४७; व्यक. १५४ विद्यते ( तिष्ठति ); गौमि. २८।३२ ह्य (ऽप्य) विद्यते ( गच्छति); उ. २।१४ २ व्यकवत् ; विर.५५०ह्य (चा) ठयं (४); स्मृसा. ६७ पू.; विचि. २३१ सस्यै (साश्चै) तेषु... विद्यते ( ज्यैष्ठयं तेषां निवर्तते ); व्यनि. ( = ) ज्यैष्ठयं न विद्यते (ज्येष्ठं न तिष्ठति); दात. १६८ ठयं (छं); चन्द्र . ९२ ह्य (चा) तेषु... यते ( ज्यैष्ठयं तेषु निवर्तते); व्यप्र. ४८५-४८६ ह्य (चा); विता. ३७६; बाल. २।१३२ (पृ. १७७) व्यकवत् ; सेतु. ८४; समु.१३८ व्यकवत्, बृहस्पतिः; विच.६१ः ७५ सस्यै (साचै ) पु (षां) ठयं (छं); दच.२२ उत्त: ३१.
)
तेषां (येषां )
(२) दा. १४७; व्यक. १५४; गौमि. २८ । ३२ (समु); उ. २।१४ २ हीना (शेष]); विर. ५५०; २३१ स्ते तृतीयांश (स्तृतीयांशस्य); व्यनि. ( = (सर्वे च); दात. १६८ संमृ (संवृ); चन्द्र . ९२ स्ते तृतीयांश (स्तृतीयांशस्य ) स्तमु (स्समु); व्यप्र. ४८६६ व्यंउ. १४९ ( - ) संभृता: (भाजनाः); विता. ३७६; बाल. २११३२ (पृ. १७७); सेतु. ८४; समु. १३८ बृहस्पतिः; विच. ६१ पू. ७५ संभू (बृंहि); दच. ३१.
व्य. का. १७०
स्तमु विचि.
सवर्णा
तेषां दायहरत्वविचारश्च
तु पितुरौरसाच्च भ्रातुर्हीनवर्णास्ते ग्रासाच्छादनमात्राधिकारिण: । तदाह मनुः- 'एक एवौरस' इत्यादि । तथा कात्यायनः - ' उत्पन्ने त्वौरसे' इति । मनुवचने शेषपदं कात्यायनवचने चासवर्णपदं हीनवर्णपरं देवलेनैकवाक्यत्वात् ।
दा. १४६-१४८
१३५१
यमः पुत्रमहिमा । औरसादिद्वादशपुत्राणां द्वयामुष्यायणत्वदायहरत्वपिण्डदत्वविचारः । 'पिता पितामहचैव तथैव प्रपितामहः । जातं पुत्रं प्रशंसन्ति पिप्पलं शकुना इव ॥ मधुमांसेन खण्डेन पयसा पायसेन वा । एष दास्यति नस्तृप्ति वर्षासु च मघासु च || पुत्रास्तु द्वादश प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः । तेषां षड्बन्धुदायादाः षडदायादबान्धवाः ॥ स्वयमुत्पादितस्त्वेको द्वितीयः क्षेत्रजः स्मृतः । तृतीयः पुत्रिकापुत्र इति धर्मविदो विदुः ॥ पौनर्भवश्चतुर्थस्तु कानीनश्चैव पञ्चमः । गृहे च गूढ उत्पन्नः षडेते पिण्डदाः स्मृताः ।। अपविद्धः सहोदश्च दत्तः कृत्रिम एव च । पञ्चमः क्रीतकः पुत्रो यश्चोपनयते स्वयम् । इत्येते संकरोत्पन्नाः षडदायादबान्धवाः ।। कुर्यान्मातामह श्राद्धं नियमात्पुत्रिकासुतः ।
* गौमि. दागतम् । दात. सवर्णपदं दावत् ।
X दा.व्याख्यानं शंखलिखितवचनयोरुपरि (पृ. १२८२ ) द्रष्टव्यम्
(१) दा. ६३ शंखलिखितयमाः.
(२) व्यक. १५४ स्त्वेको (चैको) च गूढ (तु गूढ) स्मृता: (सुताः); स्मृसा. ६७; विचि. २२९;.बाल. २।१३५(१.२३४) च गूढ (तु गूढ); दच. २९ पुत्र इति (पुत्रो जाति) नश्चैव पञ्चमः (नः पञ्चमः स्मृतः ) पिण्डदाः स्मृताः (पिण्डदायिनः).
(३) व्यक. १५४ क्रीतकः ( पुत्रिका); स्मृसा. ६७ एवं च (एव वा) क्रीतकः (पुत्रिका); विचि. २३०; बाल. २।१३५ (पृ. २३४) पन (पान) संकरोत्पन्नाः (मुनिभिः प्रोक्ताः); दच. २९ पञ्चमः क्रीतकः ( क्रीतश्च पञ्चमः ) .
F
(४) संवि. ४२५, ४३० ( ) पू. : ४२६ ( - ) हश्राद्धं ( हानी तु) उत्तरार्धे (उभयोरथ संबन्धात्कुर्यात्स उभयोः क्रियाः);
बाल. २।१२८.