________________
दायभागः पुत्रप्रकाराः,
काङ्क्षन्ति पितरः पुत्रान् नरकापातभीरवः । गयां यास्यति यः कश्चित्सोऽस्मान्संतारयिष्यति ॥ करिष्यति वृषोत्सर्ग इष्टापूर्त तथैव च । पालयिष्यति वार्धक्ये श्राद्धं दास्यति चान्वहम् ॥ अनेकधा कृताः पुत्रा ऋषिभिर्ये पुरातनैः । तच्छक्यं नाधुना कर्त्तुं शक्तिहीनैरिदन्तनैः ॥ 'क्षेत्रजो गर्हितः सद्भिस्तथा पौनर्भवः सुतः । कानीनश्च सहोढश्च गूढोत्पन्नस्तथैव च ॥
कात्यायनः
औरसक्षेत्रजादीनां सवर्णासवर्णानां दायहरत्वपिण्डदत्वादिविचारः
उत्पन्ने त्वौरसे पुत्रे चतुर्थांशहराः सुताः । सवर्णा असवर्णास्तु ग्रासाच्छादनभाजनाः *||
* दा. व्याख्यानं 'तेषां सवणी ये पुत्राः' इत्यादिदेवलवचने द्रष्टव्यम् । व्यनि दावद्भावः । सेतु दागतम् ।
(१) व्यक. १५९ पू. विर. ५८६ (=); बाल, २।१३५ (पृ.२१९).
(२) बाल. २।१३५ ( पृ. २१९ ).
(३) अप. १।६९ उत्तरार्धे ( न शक्यास्तेऽधुना कर्तुं शक्तिहीतनया नरैः); ममु ९।६८ यें (श्च तच्छक्यं ना ( न शक्यन्तेS); विर. ४५०; मच, ९।६८ रिद (श्चिर) शेषं ममुबत्; दमी. २३ अपवत्; विता. ३६५ उत्तरार्धे ( न शक्यन्तेऽधुना कर्तुं शक्तिहीनैर्न तत्क्षमम् ); विभ.३२; समु. १३९ अपवत् ; नन्द. ९।६८ ममुवत्; दच.४ तच्छक्यं ना ( न शक्यन्तेऽ).
(४) व्यक. १५५; विर. ५५२; व्यप्र. ४८६६ व्यउ १४९; विता. ३६५.
तेषां दायहरत्वविचारश्च
१३४९
(१) सवर्णा दत्तक क्षेत्रजादयस्ते सत्यौरसे चतुर्थांशहराः । असवर्णाः कानी नगूढोत्पन्नसहोढ जपौनर्भवास्ते त्वौरसे सति न चतुर्थांशहराः किंतु ग्रासाच्छादनभाजनाः । xमिता.२।१३२
(२) औरसे पुत्रे जाते दत्तकादयस्तृतीयांशभागिनः सवर्णा इत्यर्थः । अत्र पूर्व परिगृहीतपुत्रे चतुर्थाश उक्तः अनेन तु तृतीयांशभागित्वम् । तदिदमगुणवत्त्वगुणवत्त्वाभ्यां व्यवस्थाप्यम् । एतद्वाक्याच्च 'शेषाणामानृस्यार्थ प्रदद्यात्तु प्रजीवनमिति मनुवाक्येऽपि असवर्णानामेव पुत्राणां भरणमात्रविधानम् । + विर. ५४५ (३) इदं तु तृतीयांशहरत्वं क्षेत्रजस्य । समग्रधनभोक्तेत्यादिब्रह्मपुराणैकमूलकत्वात् । अत्युत्कृष्टगुणवत्तरविषयमित्यन्ये । विचि. २३४
(४) चतुर्थांशो नाम चतुर्थस्य योंऽशः समत्वेन परिकल्प्यते तत्तुल्योंऽशः - पञ्चमांश इत्यर्थः । ' पञ्चमांशहरा दत्तकृत्रिमादिसुताः पुनः । इति स्मृतेः । पुनरिति पश्चादुत्पन्ने औरस इत्यर्थः । असवर्णाः कानीनगूढोत्पन्नसहोढपौनर्भवाः । तेषां यद्यपि सवर्णत्वादि निश्चये कानीनत्वादिव्यपदेशः, तथाऽपि संदिग्धेऽपि सवर्णत्वेऽसवर्णत्वव्यपदेशः । सवि. ३९३ (५) तत्र तृतीयांशहरा इति कल्पतरुलिखितः पाठो यदि साकरस्तर्हि दत्तकादीनामौरसापेक्षया सगुणत्वं तृतीयांशहरत्वमिति व्याख्येयः । 'क्षेत्रिकस्य मतेनापि फलमुत्पादयेत्तु यः ।
+व्यप्र.४८३
X पमा, मपा., विता. (पृ. ३६७) मितावत् । व्यम. मितागतम् । विता. (पृ. ३७५) व्याख्यानं 'एक एवौरसः' इति मनुवचने ( १.१३२४) द्रष्टव्यम् ।
÷ चद्र. विरगतम् ।
+ मुख्यार्थों मितावत् ।
व्यप्र.४८ २; व्यउ.१४९: यम ५२; विता. ३६७,३७५३७६६ राकौ . ४५४ नृप्रवत्; सेतु. ८४ दावत्; समु. १३८१३९; कुभ. ८८४; दच. ३१ दावत्.
(५) मिता. २।१३२ दा. १४८ चतुर्थांशहराः सुताः (तृतीयांशहराः स्मृताः) जनाः (गिनः); अप. २।१२७ त्वौ (चौ); व्यक. १५६ चतुर्थांश (तृतीयांश) र्णा अस (र्णास्त्वस); गौमि. २८ । ३२ चतुर्थांश (तृतीयांश) जनाः (गिनः ); विर. ५४४ र्णा अस (र्णास्त्वस) शेषं दावत्; स्मृसा. ६६ र्णा अस (र्णास्त्वस) जनाः (गिनः ) उत्त, मनुः : ६७ चतुर्थांश (तृतीयांश) पू.; पमा. ५१५ र्णास्तु (र्णा वा ); मपा. ६५४ त्वौ (चौ) र्णास्तु . (र्णास्ते); रत्न. १४२; विचि. २३४ (र्णास्त्वस) शेषं दावत्; व्यनि. गौमिवत्; नृम. ३९ जनाः (गिनः); सवि. ३९३ सवर्णा... स्तु (असवर्णाः सवर्णासु); चन्द्र.९१ ( = ) दावत्; वीमि २।१३४ चतुर्थांश (तृतीयांश); | द्वयोरेव बीजिक्षेत्रिकयोर्मतम् ॥ ).
(१) व्यक. १५५ कस्य (यस्य ) यमः ; विर.५५७ (क्षेत्रिकानुमते बीजं यस्य क्षेत्रे प्रजायते । तदपत्यं तयोरेव बीजिक्षेत्रिकयोर्मतम् ॥) नारदकात्यायनी ; व्यप्र. ४७३; समु. १०१ (क्षेत्रिकानुमतं बीजं यस्य क्षेत्रे समुप्यते । तदपत्यं