SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ १३४८ व्यवहारकाण्डम् बृहस्पतिः ऐक एवौरसः पित्र्ये धने स्वामी प्रकीर्तितः । पुत्रमहिमा । भ्रातृणां एकपत्नीनां वा एकस्य एकस्या वा पुत्रेण तत्तुल्या पुत्रिका प्रोक्ता भत्तव्यास्त्वपरे स्मृताः॥ पुत्रवत्वम् । यानि पुत्रिकापुत्रस्य न्यूनभागप्रतिपादकानि 'समग्रपुन्नाम्नो नरकात्पुत्रः पितरं त्रायते यतः । धनभोक्ता स्यादौरसोऽपि जघन्यजः। त्रिभागं क्षेत्रजो मुखसंदर्शनेनापि तदुत्पत्तौ यतेत सः ॥ भुङ्क्ते चतुर्थ पुत्रिकासुतः ।।' इत्यादीनि ब्रह्मपुराणादियद्येकजाता बहवो भ्रातरस्तु सहोदराः। वचनानि तानि औरसस्यात्यन्तसगुणत्वे पुत्रिकापुत्रस्याएकस्यापि सुते जाते सर्वे ते पुत्रिणः स्मृताः ॥ सवर्णत्वेऽत्यन्तनिर्गुणत्वे वा द्रष्टव्यानि । बह्वीनामेकपत्नीनामेष एव विधिः स्मृतः ।। रत्न.१४२ एका चेत्पुत्रिणी तासां सर्वासां पिण्डदस्तु सः ॥ 'पौत्रोऽथ पुत्रिकापुत्रः स्वर्गप्राप्तिकरावभौ । औरसपुत्रिकयोस्त्रयोदशेषु सुतेषु वरिष्ठत्वं, सर्वेषां ऋक्थपिण्डप्रदानेन समौ संपरिकीर्तितौ ।। दायहरत्वपिण्डदत्वादिविचारश्च क्षेत्रजाद्याः सुताश्चान्ये पञ्चषट्सप्तभागिनः ।। पुत्रास्त्रयोदश प्रोक्ता मनुना येऽनुपूर्वशः । क्षेत्रजाद्याः क्षेत्रजकानीनपौनर्भवाः यथासंख्यं पञ्चसंतानकारणं तेषामौरसः पुत्रिका तथा ॥ षट्सप्तभागिन इत्यर्थः । विर.५४५ आज्यं विना यथा तैलं सद्भिः प्रतिनिधीकृतम् । दत्तोऽपविद्धः क्रीतश्च कृतः शौद्रस्तथैव च । तथैकादश पुत्रास्तु पुत्रिकौरसयोविना ।। जातिशुद्धाः कर्मशुद्धा मध्यमास्ते सुताः स्मृताः॥ अग्निं प्रजापतिं चेष्टवा क्रियते गौतमोऽवदत् । पुत्रकरणविधिः तत्पयोजनं च । इदानीमकर्तव्यपुत्रप्रकाराः। अन्ये त्वाहुरपुत्रस्य चिन्तिता पुत्रिका भवेत् ।। अपुत्रेण सुतः कार्यो यादृक् ताहक प्रयत्नतः । पिण्डोदकक्रियाहेतोर्नामसंकीर्तनाय च ॥ ४ दमी.व्याख्यानं 'ब्राह्मगानां सपिण्डेषु' इति शौनकवचने द्रष्टव्यम् । (१) व्यक,१५३; गौमि.२८।३२ ल्या (ल्यः) प्रोक्ता (१) व्यक.१५९; विर.५८४, बाल.२।१३५ (पृ.२२०). | (पुत्रो); उ:२।१४।२; विर.५४१ स्मृताः (सुताः); स्मृसा. (२) व्यक.१५९ रस्तु (रस्ते); विर.५८३; व्यनि. ६६ पित्र्ये (पुत्रो); रत्न.१४२ विरवत् ; विचि.२३३ पित्र्ये तासां (त्वासां); दमी.४२ रस्तु (रश्च); संप्र.२१४बाल.२। (पुत्रो); व्यनि.; स्मृचि.३३ पिव्ये धने (पुत्रो धन) १३५ (पृ. २२५); समु.९५; कृभ.८७९ यथे (येऽप्ये) स्मृताः | चन्द्र.९० पित्र्ये (पुत्रो); व्यप्र.४८१, व्यउ.१४८ . (मताः); दच. ७ प्रथमश्लोकः, ८ द्वितीयश्लोकः. १४९ तत्तु (यत्त) भर्तव्यास्त्वपरे (द्वावेतावुत्तमा); समु.१३९. (३) अप.२।१२८ येऽनु (येन); व्यक.१५८; विर. (२) व्यक.१५९; उ.२।१४।२ पौ (पु) ऋथपिण्डप्रदा५७५; स्मृसा.७०; व्यनि. अपवत्; चन्द्र.१७७ अपवत् नेन (रिक्थे पिण्डाम्बुदाने च); चिर.५८४:५८६ (=) स्वर्ग दमी.३९; व्यप्र.४८०; बाल.२।१३५ [पृ.२३२ उत्त.: | (श्रेयः) पिण्डप्रदानेन (पिण्डाम्बुदाने च) कीर्ति (कल्पि); स्मृसा. पृ.२३६ रणं (रणात् )]; समु.१३९; दच.४. ६४ ण्डप्र (ण्डाघ); चन्द्र.८८त्रोऽथ (त्रश्च) नेन (नेषु); बाल. (४) अप.२।१२८ धीकृतम् (धिः स्मृतम् ); व्यक.१५८ । २।१३५(पृ. २२०) उत्तरार्धे (रिक्थे पिण्डाम्बुदाने च सुतौ धी कृतम् (धिः स्मृतः); ममु.९.१८१ वृद्धबृहस्पतिः, विर. सुपरिकल्पितौ). ५७५, स्मृसा.७० व्यकवत् ; व्यनि. द्भिः (द्यः) शेषं व्यक- (३) गौमि.२८।३२ श्चा (स्त्व); उ.२।१४।२ गौमिवत्। वत्; मच.९।१८१ पुत्रास्तु (पुत्राः स्युः); चन्द्र.१७७; विर.५४५; व्यप्र.४८४ प्त (म); व्यउ.१४८(=). व्यप्र.४८० व्यकवत् ; बाल.२।१३५ [ पृ.२३२ पुत्रास्तु (४) व्यक.१५५, विर.५५२ स्मृताः (मताः); व्यप्र. (पुत्राः स्युः) शेषं व्यकवत् : पृ.२३६ अपवत् ]; समु.१३९ ४८६ विता.३६५. विना (स्मृताः) शेष व्यकवत् ; दच.४. (५) व्यक.१५९; विर.५८६(=); बाल.२।१३५ (५) विर.५६२, व्यनि.चेष्ट्वा (दृष्ट्वा); समु.१३८ऽवदत् [पृ.२१९ नामसंकीर्तनाय च (धर्मसंकीर्तनस्य च) मनुयमव्यास(क्तवत्). बृहस्पतयः].
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy