________________
१३४४
व्यवहारकाण्डम्
युगान्तराभिप्रायेणोक्तम् ।
संयमस्यातिप्रशंसनाच्च तुल्यबलत्वस्यापि विधिप्रतिषेधयो. एतद्वाग्दत्ताविषयकनियोजनं विज्ञानयोगिमतानुसारे रभावात् । तथा च मनुरेव-'कामं त शपयेद्देहं पुष्पमूलणोक्तम् । भारुच्यादीनां तु मते विधवानियोजनमप्यस्ति फलैः शुभैः। न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्य त॥' वाग्दत्तानियोजनमप्यस्तीति ध्येयम् । सवि.३८९-३९० । (मस्मृ.५।१५७) इति जीवनार्थ पुरुषान्तराश्रयणं निषि.
(७) अपुत्रेण देवरादिना विगोत्रेण वा। *वीमि. ध्य, 'आसीतामरणात् क्षान्ता नियता ब्रह्मचारिणी । यो (८) नियोगश्च वाग्दत्ताविषय एवेत्याचार्याः। धर्म एकपत्नीनां कान्तिी तमनुत्तमम् ।। अनेकानि सह.
व्यप्र.४७० स्राणि कौमारब्रह्मचारिणाम् । दिवं गतानि विप्राणाम. अत्र वाग्दत्ताशब्देन 'तुभ्यमहं संप्रदद' इत्यादि । कृत्वा कुलसंततिम् ।। मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये संकल्पवाक्येन कन्यादात्रा दत्ता गृह्यते। विधवाशब्देन व्यवस्थिता। स्वर्ग गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः॥ तु सप्तपदीपर्यन्तं विवाहोढा पश्चान्मृतपतिका । न तु अपत्यलोभाद्या तु स्त्री भरिमतिवर्तते। सेह निन्दामविवाहात्प्रागनियतकालप्रतिश्रवणरूपवागदानदत्ता। या वाप्नोति पतिलोकाच्च हीयते ।।' (मस्मृ.५।१५८-१६१) --'अव्यङ्गेऽपतितेऽक्लीबे दशदोषविवर्जिते । इमां इति पत्रार्थमपि परुषान्तराश्रयणं निन्दातिशयपुरःसरं कन्यां प्रदास्यामि देवामिगुरुसंनिधौ ॥ इति वाक्येन | प्रतिषिद्धवान् । पश्चात् स्वयमेव 'यस्या म्रियेत' इत्यनेन प्रतिज्ञायते । अत एव पतिरिति मनुनोक्तम् । प्राग्भा- वाग्दत्ताविषयनियोगस्य च धर्मत्वमक्तवान् । 'अनेन विप्रतिश्रवणस्य विवाहप्रयोगबहिर्भावेन प्रतिश्राव्यस्य विधानेन' इत्युक्त्वा- 'यथाविध्यधिगम्यैनां शुक्लवस्त्रां पतित्वं अनिगरुसंनिधाविति वाक्येन प्रतिज्ञायते । यद्यपि शचिव्रताम् । मिथो भजेताप्रसवात्सकृत्सकहतावृतो ॥ संकल्पिताया अपि न स पतिर्जातः । भायात्ववत्पति
(मस्मृ.९७०) इति विधानमपि दर्शितवान् । घृताभ्यत्वस्याप्यलौकिकसंस्कारात्मकत्वेन विवाहभावनाभाव्यस्य
ङ्गगुर्वनुज्ञादिः पूर्वोक्तः स्मृत्यन्तरोक्तश्च यो विधिः सो. ततः प्रागनुत्पत्तेः । तथापि प्रयोगोपक्रमे तत्फलीभूततयव- ऽप्यनेनेति सर्वनाम्ना परामृश्यते । देवरग्रहणं सपिण्डा. हारसंभवः । यजमानेष्टितः प्रागप्याहवनीयव्यवहारवत् । देरुपलक्षणम् । वचनान्तरानुसारात् । पतिपदं 'वाचा प्रतिश्रवणमात्रे तु न तदुपक्रमोऽपीति सर्वथा पतित्वव्यप- सत्ये' इति च व्याख्यातमेव । 'यस्मै वाग्दत्ता कन्या स देशोऽनुपपन्नः । अत एव प्रतीच्योदीच्यादीनां विवाहा- प्रतिग्रहमन्तरेणैव तस्याः पतिरित्यस्मादेवावगम्यते' इति ददवीयः प्राक्काले वाग्दत्तायास्तदुद्देश्ये मृतेऽपि पुनर- मिताक्षराग्रन्थोऽप्यस्मदुक्तार्थाभिप्रायकतयैव नेयः। यथाविगीतशिष्टैरन्येन सह विवाहः क्रियते । अन्यथा कलौ ते दोषस्योक्तत्वात् ।
व्यप्र.४७१-४७३ नियोगविधेरपि निषिद्धतया पुनरक्षताविवाहस्य दुरा
(९) मिताटीका - इत्थमाचार्यमतं प्रतिपादितं, पास्ततया स दुराचार एव स्यात् । तथा चायमर्थः । | 'अत्रापीत्यादिनोभयोरपि इत्यन्तेन'। यद्यप्यत्र तत्वेन वाचा सत्ये कृते संकल्पवाक्येन दाने कृते सति यस्याः नोक्तं किंतु सामान्येन तथाप्याचाराध्याये स्वयं स्पष्टं पतिः पतित्वभाव्यकविवाहभावनाविषयीभूतः पुरुषो
तथैवोक्तमिति तथैव बोध्यम् । वस्तुतस्तु नेदं युक्तम् । नियेतेति । न च विहितप्रतिषिद्धत्वाद्विकल्प एव विध- अद्भिश्च वाचा दत्तायां म्रियेतादौ वरो यदि । न च वानियोगस्यास्त्विति वाच्यम् । वस्तुनि विकल्पासंभ- तौ दम्पती स्यातां कुमारी पितुरेव सा ॥ इति वसिष्ठवात् । न हि विधवायां नियोगात्प्रवृत्तस्य प्रत्यवायो विरोधापत्तेः । न च मन्त्रोपनीता स्यात्' इति तृतीयभवति न भवति वेति संभवति । नियोगविधेः 'यस्या
पादे पाठान्तरं, 'कुमारी पुनरेव सा' इति चतुर्थपादे । नियेत' इत्यादिवचनेन वाग्दत्ताविषयत्वे नियन्त्रिते
किं च वाग्दानोत्तरं वरे देशान्तरं गतेऽपि हि विशेषो विधवाविषये प्रवृत्त्यभावाच्च । नियोजयितृणां निन्दा
नारदेनोक्तः स विरुध्येत । 'प्रतिगृह्य तु यः कन्यां वरो श्रवणात् स्त्रीधर्मेषु व्यभिचारस्य बहुदोषजनकत्वश्रवणात्
देशान्तरं व्रजेत् । त्रीन् ऋतन् समतिक्रम्य कन्याऽन्यं * शेषं मितागतम् ।
| वरयेदरम् ॥ स्त्रीपुंसयोस्तु संबन्धाद्वरणं प्राग्विधीयते ।