________________
दायभाग:-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१३४३
हिकेषु मन्त्रेषु नियोगः कीर्त्यते क्वचित् । न विवाह- भवति न देवरस्य । संविदा तूभयोरपि । +मिता. विधायुक्तं विधावावेदनं पुनः ॥ अयं द्विजाह विद्वद्भिः (३) प्रथमेऽध्याये प्रतिपादितो नियोगोत्पादितः सुतो पशुधर्मो विगर्हितः । मनुष्याणामपि प्रोक्तो वेने राज्यं गुर्वनुज्ञात इत्यत्रत्येन नियोगविधिना योऽपुत्रेण देवराप्रशासति ॥ स महीमखिलां भुञ्जन् राजर्षिप्रवरः पुरा। दिना परस्यापुत्रस्य क्षेत्रे भार्यायामुत्पादितः स्वार्थ परार्थ वर्णानां संकरं चक्रे कामोपहतचेतनः ॥ ततः प्रभृति यो च द्यामुष्यायणसंज्ञकः स उभयो/जिक्षेत्रिणोः पित्रोमोहात्प्रमीतपतिकां स्त्रियम् । नियोजयत्यपत्यार्थे गर्हन्ते दायहरः पिण्डदश्च धर्मशास्त्रतो वेदितव्यः। अप. त हि साधवः ॥ इति (मस्मृ.९६४-६८)। न च (४) यदा तु स्वयं पुत्रवान् देवरादिः क्षेत्रिपुत्रार्थ विहितप्रतिषिद्धत्वाद्विकल्प इति मन्तव्यम् । नियोक्तणां प्रवृत्तः तदा क्षेत्रिगः पुत्रो न बीजिनः। यत्र तु सपुत्रोऽपि निन्दाश्रवणात् । स्त्रीधर्मेषु व्यभिचारस्य बहुदोषश्रव- आवयोरपत्यमिह समानं भविष्यतीति संविद्रूपं क्रियाभ्युणात् , संयमस्य प्रशस्तत्वाच्च । यथाह मनुरेव-'कामं पगममाश्रित्योत्पादयति तत्र द्वयोरप्यसौ पुत्रो भवतीति । तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः। न तु नामापि गृही
विर.५५६ यात्पत्यो प्रेते परस्य तु ॥' (मस्मृ.५।१५७) इति जीवनार्थ (५) मिताटीका -(अयं च विवाहो वाचनिक इत्यापुरुषान्तराश्रयणं प्रतिषिध्य - 'आसीतामरणात्क्षान्ता दि)। अयमभिसंधिः । नियुक्ताभिगमने यथा घृतानियता ब्रह्मचारिणी। यो धर्म एकपत्नीनां काङ्क्षन्ती भ्यङ्गादिकमङ्गत्वेन विधीयते तथाऽयं विवाहोऽपि नियुतमनुत्तमम् ॥ अनेकानि सहस्राणि कौमारब्रह्मचारिणाम्। क्ताभिगमनेऽङ्गं न स्वतन्त्रतया प्रधानकर्म येन दाम्पत्यदिवं गतानि विप्राणामकृत्वा कुलसंततिम् ।। मृते भर्तरि प्रसंगः । अत एव नोभयोरौरसः पुत्रः अपि तु क्षेत्रज साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । स्वर्ग गच्छत्यपुत्रापि एव क्षेत्रस्वामिनः 'अत्रोत्पन्नमपत्यमावयोरिति प्रतिज्ञाया यथा ते ब्रह्मचारिणः ॥ अपत्यलोभाद्या तु स्त्री भर्तार- अभावे । सत्यां तु प्रतिज्ञायामुभयोरपि पुत्र इति । सुबो. मतिवर्तते । सेह निन्दामवाप्नोति परलोकाच्च हीयते ॥' (६) [विज्ञानेश्वरमतमुपन्यस्योच्यते-भारुच्यादयस्तु (मस्मृ.५।१५८-१६१) इति पुत्रार्थमपि पुरुषान्तरा- न सहन्ते 'अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्तते' इति श्रयणं निषेधति । तस्माद्विहितप्रतिषिद्धत्वाद्विकल्प इति वचनं जीवद्भर्तकाविषयं-.'नान्यस्मिन्विधवा नारी निन युक्तम् । एवं विवाहसंस्कृतानियोगे प्रतिषिद्धे कस्तर्हि . योक्तव्या द्विजातिभिः।' इति सार्थवादकवचनं देवरादिधर्यो नियोग इत्यत आह- 'यस्या म्रियेत कन्याया व्यतिरिक्तान्यपरम् । नियोक्तुनिन्दाश्रवणं देवरा दिव्यतिवाचा सत्ये कृते पतिः। तामनेन विधानेन निजो विन्देत रिक्तेषु ये नियोक्तारस्तद्विषयम् । स्त्रीणां व्यभिचारस्य बहुदेवरः ॥ यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् । दोषश्रवणं नियोगव्यतिरिक्तव्यभिचारविषयम् । अतश्चमिथो भजेताप्रसवात्सकृत्सकृदुतावृतौ॥' (मस्मृ.९।६९, 'अयं द्विजैर्हि विद्वद्भिः पशुधर्मो विगर्हितः' इति पशु७०) इति । यस्मै वाग्दत्ता कन्या स प्रतिग्रहमन्तरेणैव धर्मदृष्टान्तोक्रैच्छिको व्यभिचारो देवरादिव्यतिरिक्ततस्याः पतिरित्यस्मादेव वचनादवगम्यते । तस्मिन्प्रेते नियोगश्च निषिध्यते । देवरा दिव्यतिरिक्तनियोगः पशुधर्मदेवरस्तस्य ज्येष्ठः कनिष्ठो वा निजः सोदरो विन्देत परि- तुल्यः । अतश्च न शय्यापरिपालनपुत्रोत्पादनयोर्विकल्पः ।
किंतु पुत्रवत्या शय्यापरिपालनं दुहितृमत्या वा । तद. णयेत् । यथाविधि यथाशास्त्रमधिगम्य परिणीय अनेन
भावे नियोगादण्यपत्योत्पादनमावश्यकम् । 'प्रजेप्सिताविधानेन घृताभ्यङ्गवानियमादिना शुक्लवस्त्रां शुचि
ऽधिगन्तव्या संतानस्य परिक्षये।' इति वचनात् । शय्याव्रतां मनोवाकायसंयतां मिथो रहस्यागर्भग्रहणात्प्रत्युत्वेक
परिपालनात्संतान निर्वाह एव श्रेयानित्यपरार्कभारुचिवारं गच्छेत् । अयं च विवाहो वाचनिको घृताभ्यङ्गा- सोमेश्वरादीनां मतम् । एतन्नियोजनं कलियुगे निषिद्धमपि दि नियमवनियुक्ता भिगमनाङ्गमिति न देवरस्य भार्या
+ पमा., मपा. मितागतम् । त्वमापादयति । अतस्तदुत्पन्नमपत्यं क्षेत्रस्वामिन एव *उ., स्मृसा., व्यनि. अपगतम् ।
व्य. का. १६९