________________
१३४२
व्यवहारकाण्डम् तदृष्टान्तेनैव 'अनुकूलश्चेदिति वक्ष्यति व्याख्याकृत् ।' अपुत्रेणेति । ननु च ब्राह्मणस्य नियोगप्रतिषेधादनारभ्योतथा च यत्र कथमपि निरंशत्वप्राप्तिः तत्रैव भरणं, ऽयम् । क्षत्रियाद्यर्थस्तर्हि भविष्यति । न च ब्राझणस्य अन्यत्रांशहरत्वमेव यथासंभवम् । अत एव--'सर्वेषा- नियोगप्रतिषेधः, किं तर्हि, ब्राह्मण्याः । तेनान्योत्पादितो मपि तु न्याय्यं दातुं शक्त्या मनीषिणा । ग्रासाच्छादन- ब्राह्मणस्य न स्यात् । न तु क्षत्रियादिकायां ब्राह्मणस्यामत्यन्तं पतितो ह्यददद्भवेत्।। (मस्मृ.९।२०२)इति मनुना नुत्पादकत्वम् । अतोऽविरुद्ध एवायमौरसाभावे कल्पः । 'अनंशौ क्लीबपतितौं' इत्यग्रिमेणाभरणे पातित्यमुक्तम् ।।
विश्व.२।१३१ 'अत्यन्तमित्यस्य' यावजीवमित्यर्थः । तथा च शूद्रादि- (२) द्यामुष्यायणस्य भागविशेषं दर्शयस्तस्य स्वरूपस्थले परिणीतापुत्रपुत्रीदौहित्रसत्त्वे मृत पितृक विभागेऽर्ध- माह-अपुत्रेणेति । 'अपुत्रां गुर्वनुज्ञात' इत्याद्यक्तविधिना भागित्वं दासस्य, असत्त्वे तु सर्वहारित्वम् । अत एव अपुत्रेण देवरादिना परक्षेत्रे परभार्यायां गुरुनियोगेनो'दुहितणां सुताहते' इति दौहित्रमात्रपरतया मेधातिथि- त्पादितः पुत्र उभयो/जिक्षेत्रिणोरसौ रिक्थी रिक्थहारी ना व्याख्यातमपि व्याख्यात्रोपेक्ष्य भेदेन व्याख्यातम् । पिण्डदाता च धर्मत इति । अस्यार्थः । यदासौ नियु. दुहितृसत्त्वेऽपि सर्वहारित्वम् । 'यावद्वचनं वाचनिकमिति तो देवरादिः स्वयमप्यपुत्रोऽपुत्रस्य क्षेत्रे स्वपरपुत्रार्थ सिद्धान्तात् ।
प्रवृत्तो यं जनयति स द्विपितृको द्यामुष्यायणो द्वयोरपि . : तदयं निर्गलितोऽर्थः । आद्यदासस्यौरसकल्पत्वं रिक्थहारी पिण्डदाता च । यदा तु नियुक्तः पुत्रवान् परिणयनाभावात् । अन्येषां दत्तककल्पत्वं, तत्र मन्त्र- केवलं क्षेत्रिणः पुत्रार्थ प्रयतते तदा तदुत्पन्नः क्षेत्रिण एव होमयोरभावात् । तथा च तेषामन्यतमसत्त्वे मुख्यपुत्रा
पुत्रो भवति न बीजिनः । स च न नियमेन बीजिनो दिसत्त्वे जीवपितृक विभागे तदिच्छया तत्समांशभागि
रिक्थहारी पिण्डदो वेति । यथोक्तं मनुना-'क्रियाभ्युपगत्वम् । मृतपितृकविभागे तूक्तमेव । एवं दुहितृदौहित्रसत्त्वे
मात्क्षेत्रं बीजाथै यत्प्रदीयते । तस्येह भागिनौ दृष्टौ बीजी ऽपि । एवं पत्नीसत्त्वेऽपि पुत्रपौत्रदुहितुदौहित्राणामभावे
क्षेत्रिक एव च ॥' (मस्मृ.९।५३) इति । क्रियाभ्युपसर्वग्राहित्वं, तदभावे तु पत्नीसत्त्वेऽपि संसृष्टिनोऽवि
गमादिति अन्नोत्पन्नमपत्यमावयोरुभयोरपि भवत्विति सं. भक्तस्य भ्रातुः सर्वहारित्वं, तदभावे तु पत्न्याः सर्वांश
विदङ्गीकरणाद्यत्क्षेत्र क्षेत्रस्वामिना बीजावपनार्थ बीजिने भागित्वमित्यादीति दिगिति । तदेतत्सर्वे हृदि निधा
दीयते तत्र तस्मिन्क्षेत्रे उत्पन्नस्यापत्यस्य बीजिक्षेत्रिणी योक्तं ध्वनयन्नेव व्यङ्गयार्थमाह । अत्र चेति । मूले भागिनो स्वामिनी दृष्टौ महर्षिभिः । तथा-'फलं त्वनइत्यर्थः । लभते इत्यस्य इति गम्यते इति शेषः । 'ब्राह्म
भिसंधाय क्षेत्रिणा बीजिना तथा। प्रत्यक्ष क्षेत्रिणामों णादीनां तु दासीसुताः प्रजीवनभाजो न रिक्थहरा' इति
बीजाद्योनिर्बलीयसी ॥' (मस्म.९।५२) इति । फलं त्वनभिमेधातिथिरपि ।
बाल,२।१३३-१३४ संधायेति अत्रोत्पन्नमपत्यमवियोरुभयोरस्त्वित्येवमनभिसंक्षेत्रजो यामुष्यायणः, तस्य पिण्डदत्वदायहरत्वविशेषश्च
धाय परक्षेत्रे यदपत्यमुत्पाद्यते तदपत्यं क्षेत्रिण एव । अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः।
यतो 'बीजाद्योनिबलीयसी'। गवाश्वादिषु तथा दर्शनात् । उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ।।
अत्रापि नियोगो वाग्दत्ताविषय एव । इतरस्य नियोग(१) औरसानामयं विभागधर्मः। तदभावे तु
स्य मनुना निषिद्धत्वात् - 'देवराद्वा सपिण्डाद्वा स्त्रिया 1) यास्मृ.२११२७; अy.२५,१४; वि.२०१३;/सयडानियक्तया(प्रजोप्सिताऽधिगन्तव्या संतानस्य पार मिता.; अप.; व्यक.१५५, गौमि.१८।१३:२८।३१; उ..
क्षये। विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि। एक२।१३।६,२।१४।२; ममु.९।१६२; विर.५५६ च धर्मतः
मुत्पादयेत्पुत्रं न द्वितीयं कथंचन ॥' (मस्मृ.९।५९,६०) (प्रकीर्तितः); स्मृसा.६८ प्यसौ (प्ययं); पमा.५१८, मपा. ६५५; व्यनिः ; नृप्र.३९, सवि.३८७; मच.९।१६२; ।
इत्येवं नियोगमुपन्यस्य मनुः स्वयमेव निषेधतिवीमि. व्यप्र.४६९; व्यउ.१४९, शकी.४५३, बाल.। 'नान्यस्मिन्विधवा नारी नियोक्तव्या द्विजातिभिः । १३२(पृ.१७७),२।१३५ (पृ.२१७); समु.१३८; दच.२०. । अन्यस्मिन्हि नियुञ्जाना धर्म हन्युः सनातनम् । नोद्वा