________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१३४१ तत्र स्वस्वामिस्वामिकत्वात् इत्यर्थेनांशग्रहणे भार्या दिव- | सुत इत्यस्य व्याख्याद्वयाभिप्रायेण तथोक्तिरित्याशयात् । दविरोधात् । पारतन्त्र्यप्रतिपादनपरतया मेधातिथि- तेन प्रागुक्तप्रतिनिधिमध्येऽत्र युगेऽयमेव पुत्रिकापुत्रः विज्ञानेश्वरादिभिर्व्याख्यातत्वेन स्वस्वकर्मणस्तदनुज्ञया | शूद्रादौ प्रतिनिधिन दत्तक इति सूचितम् । 'दत्तौरसेततत्सत्वे करणेऽपि तद्वत्तस्यापि तदनन्तरं स्वातन्त्र्यस्य | रेषां त्वि'ति तु त्रैवर्णिकपरम् । परिग्रहपदस्वारस्यात् । निर्विघ्नत्वाच्च । नञोऽल्पार्थत्वेनास्योपपत्तिर्बोध्या । अत्र अत एव तत्समः पुत्रिकासुतः' इत्युक्तम् । 'पत्नी दु. भार्यादिसाहचर्यमपि तेषां तत्वे लिङ्गम्। 'पुत्रः शिष्यस्तथा हितर' इति वक्ष्यमाणाशयेन तु नात्र तद्ग्रहणम् । प्रथभार्या दासी दासस्तु पञ्चमः । प्राप्तापराधास्ताड्याः स्यू मोपात्तपत्नीत्यागस्य निर्मूलत्वापत्तेः । दौहित्रस्य साक्षारज्ज्वा वेणुदलेन वा ।। अधस्तात्तु प्रहर्तव्यं नोत्तमाङ्गे कदा- त्तत्रानुपादानाच्च । अत एवात्र दौहित्र्या न ग्रहणम् । चन । अतोऽन्यथा तु प्रहरन् चौरस्याप्नोति किल्बिषम् ॥' तथा च यथौरसो मुख्योऽन्ये प्रतिनिधयः एवमत्र गृह - (मस्मृ.८।२९९,३००)। इति मानवोक्तसाहचर्यमप्ये- जातो मुख्योऽन्ये प्रतिनिधय इति सिद्धम् । एतदर्थमेव वम् । यथा शिष्यस्य सर्वाभावे तद्धारित्वमेवं वर्णत्रये । तदनन्तरमेतदुक्तिः । तथा चात्र दत्तको नैवेति साम्प्रदासस्यापीत्यपि मनुतो लब्धम् । अत एव 'शुश्रूषकः तम् । तथा सन्नपि दास एव । अत एव व्याख्यात्रापञ्चविधः शास्त्रे दृष्टो मनीषिभिः । चतुर्विधः कर्मकरस्तेषां दिना 'परिणीतापुत्राः सन्तीत्याद्युक्तमि'त्युक्तम् । अत दासास्त्रिपञ्चकाः॥ शिष्यान्तेवासिभतकाश्चतर्थस्त्वधिकर्म- | एव--'दत्ताद्या अपि तनया निजगोत्रेण संस्कृताः। कृत् । एते कर्मकरा ज्ञेया दासास्तु गृहजादयः।। सामान्य- आयान्ति पुत्रतां सम्यगन्यबीजसमुद्भवाः ॥ पितुर्गोत्रेण मस्वतन्त्रत्वमेषामाहुर्मनीषिणः ॥' (नास्मृ.८।२-४) यः पुत्रः संस्कृतः पृथिवीपते । आचूडान्तं न पुत्रः स इति नारदः संगच्छते। अत एव तुल्यदण्डोक्तिरपि पुत्रतां याति चान्यतः ॥ चूडाद्या यदि संस्कारा निजसङ्गता । 'दासत्वात्स विमुच्येत पुत्रभागं लभेत च । गोत्रेण वै कृताः । दत्ताद्यास्तनयास्ते स्युरन्यथा दासतो(नास्मृ.८।३०) इति प्रागुक्तनारदीयमप्यत्र लिङ्गम् । च्यते ॥' इति कालिकापुराणं सङ्गच्छते । ब्राह्मणादित्रयेदायादुपागत इति पैतृक इति च तत्र गणनमपि गृह- ऽप्यङ्गवैकल्ये दासत्वं प्रतिपादयता तेन कैमुतिकन्यायेजाताभिन्नानां तत्त्वे साधकम् । संबन्धसत्त्वे एव हि नान्यत्र तथा सति सुतरां तथेति सूचितमिति दिक। तथा । अन्यथाऽसंबद्धत्वं स्पष्टमेव । मनुनाऽपि गृह. एवं च ब्राह्मणादिस्थलेऽपि शिष्याद्यभावे दासः जस्य मध्यपाठेन सर्वेषां समत्वं बोधितम् । अत एव सर्वापहारी । तदभावे श्रोत्रियादिः । अत एव 'सर्वानारदीये पञ्चदशत्वमपि तथैव बोध्यम् । किं चौरससत्त्वे भावे' इति तत्रोक्तम् । मानवं नारदीयं च साहचर्यदासस्य तत्र सति समांशभागित्वं तदिच्छया तदभावेऽपि मप्यत्र गमकमिति बोध्यम् । न चैवमपि यथा--'गोऽश्वोचार्धभागित्वं, दत्तकस्य तु औरससत्वे चतुर्थाशभागि- ष्टदासदासीषु महिष्याजाविकासु च । नोत्पादकः त्वमिति ततस्तस्य दुर्बलत्वमेव । किं च पत्न्यादिभ्यो- प्रजाभागी तथैवान्याङ्गनासु च ॥ इति । 'एष धर्मो ऽप्ययं प्रबलः । पत्नीत्यादितः प्राक् पुत्रानन्तरं तद्विषये गवाश्वस्य दास्युष्टाजाविकस्य च । विहङ्गमहिषीणां चजातोऽपीति योगिनोक्तत्वात् । पुत्रकरणे एव 'औरसः विज्ञेयः प्रसवं प्रति ॥' (मस्मृ.९।४८,५५) क्षेत्रजश्चैवेत्यादिना 'पारशवः स्मृत' इत्यन्तेन प्रागुक्त- इति च मनुविरोध इति वाच्यं, तत्रोत्पादकस्य स्वाक्रमेणोक्त्वा 'दास्यां वे'त्युक्त्वा 'क्षेत्रजादीनि'ति 'य म्याद भिन्नस्यैव स्पष्टत्वात् । अत एव दासदास्यामित्यत्र एतेऽभिहिता' इति च 'भ्रातणामित्यतः प्राक मनक्ते. वचनात्तथेति मेधातिथिनोक्तम् । किं च द्विजात्युत्पन्नस्यैव श्व । अत एवाधना शूद्रधनविभागे विशेषमाहेति व्या- निरंशस्य भरणमुक्तं व्याख्यात्रा । याज्ञवल्क्यादिनाऽपि ख्यात्राऽवतारितम् । विशेषपदेन पूर्वस्य त्रैवर्णिकमात्र- 'भर्तव्याः स्युनिरंशकाः' इत्यादिना तेषां भरणमुक्तम् । विषयत्वमिति अत्र तन्निरासः सूचितः । न चैवं दुहित- स्त्रीस्थलेऽपि प्रतिबन्धकवशान्निरंशत्वे भरणमुक्तं 'भरणदौहित्रयोरत्र ग्रहणं कथमिति वाच्यम् । प्रागुक्त पुत्रिका- | चास्येति नारदेन 'अपुत्रा योषित'इति मूलेन च ।