________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१३३९ सोऽनुज्ञातो हरेदंशमिति धर्मों व्यवस्थितः ॥' (मस्म. | तापुत्रैः समांशभागो भवान्भवतु' इत्यनुज्ञातः सममंश९।१७९) इति । उत्तरार्द्ध द्वितीयविभागपरं स्पष्टमेवे- मौरसेन हरेदिति शास्त्रव्यवस्था नियतेत्याद्यर्थ इति त्याह । पितुरूप्रमिति । मरणादिति शेषः । परिणी- कुल्लूकभट्टः । शूद्रस्यानूढायामनियुक्तायामपि जातः तापुत्राः विवाहितापुत्राः । तदा ते भ्रातर इति पाठः। सुत एव । एवं यद्यपि दासस्य दासी तथापि वचनाअर्धभागिकं, कर्मधारयान्मत्वर्थीयष्ठन् । अर्धभागिन- त्तस्यां जातो न दासस्य दासः सुतो वाऽपि तु स्वामिन मिति पाठे इनिर्बोध्यः । अर्द्धत्वस्य सापेक्षत्वादाह । एव सुतोऽनुज्ञातस्तेन सममंशमौरसेन हरेदिति मेधास्वभागादिति । तेषां प्रत्येकं यो भागोंऽशस्तत्रैकांशा- तिथिः । जीवत्पितकविभागेऽयं द्वितीयार्थी मिताक्षरायां पेक्षयाऽर्द्ध समुदितद्रव्यात् दद्युरित्यर्थः । तृतीयार्द्धार्थ- स्पष्टः । तत्र द्वितीयेऽपिना क्रीतादयोऽपि समुच्चीयन्ते । माह । अथेति । हरेदित्यनेन जन्मना पुत्रवत्तस्यापि | यथा पाणिनीये ( ३।३।२ ) 'भूतेऽपी'त्यपिनाऽन्यकालस्वत्वं सूचितम् । दुहितृणामित्याद्यर्थमाह । यदीति । समुच्चयः । यथा वा, 'बलाद्दासीकृतश्चौरैर्विक्रीदुहितृसुतापेक्षया दुहितुः प्राथम्यस्य मूले वक्ष्यमाणत्वेन तश्चापि मुच्यते ।' इत्यत्रापिनाऽऽहितदत्तयोरन्यपठितत्सुतसत्त्वेऽपि कृत्स्नग्रहणे किमु वक्तव्यं साक्षाद्दुहितसत्त्वे तयोः समुच्चयो विज्ञानेश्वरकृतः । न च अपिः पूर्वइति कैमुतिकन्यायसिद्धमर्थमाह । परिणीतादुहितर समच्चायक एवेति वाच्यम् । तं विनाऽपि मनुवत्तत्समुइति । एवमेवाह । तत्पुत्रा इति । केचित्त-दुहितृणा- च्चयसंभवात् । औरसान्यसमुच्चयस्यौरसेन सममिति मित्यत्राभावे इति शेषः । सुतादित्यत्रापि । प्रत्यासत्त्या वदतो मेधातिथ्यादेः परिणीतापुत्राः सन्तीत्यादि वदतो तत्संबन्धः । 'गामश्व' इतिवत्समुच्चय इत्याशयोऽस्ये- | विज्ञानेश्वरस्य चानभिमतत्वात् । दत्तान्येषां कलिवर्यव्याहुः । प्रत्यासत्तरेवैतत्तात्पर्यार्थमाकाशितमाह । तत्स- | त्वेन शूद्राणामविद्यत्वेन होमादिकरणासंभवान्न पुत्रस्य द्भावे इति । अन्यतरसद्भावे इत्यर्थः । युक्त्यन्तरस्य दाने प्रतिग्रहे वाऽधिकार इति तदसंभव इति तत्तात्यवक्ष्यमाणत्वेनैतद्युक्तमिति तत्त्वम् । अन्यस्याश्रुतत्वा- र्यात् । अत एव-तस्माच्छूद्रं समासाद्य सदा धर्मपथे त्तस्य च प्रकृतत्वेन बुद्धिस्थत्व मित्यत्रापि तथैवेति भावः। स्थितम् । प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ॥' . अत्र गृहजातप्रसङ्गात् दासविषये किञ्चिदनुक्तमु. इत्याङ्गिरसं, 'तूष्णीमेताः क्रियाः स्त्रीणां विवाच्यते । तत्र तावद्दासाः पञ्चदश । 'गृह जातस्तथा क्रीतो | हस्तु समन्त्रकः ।' इति मूलं च सफलं अन्यथा लब्धो दायादुपागतः । अनाकालभृतस्तद्वदाहितः स्वा- तयोस्तत्रानाधिकाराद्भवदुक्तरीत्यैव वचनान्तरविहितकमिना च यः ॥ मोक्षितो महतश्चर्गाद्युद्धप्राप्तः पणे मणां तयोरपि तदर्जनेन सिद्धौ तदानर्थक्यं स्पष्टमेव । जितः । तवाहमित्युपगतः प्रव्रज्यावसितः कृतः ॥ भक्त- तस्माद्यत्र तद्रहितं कार्यमिति वचनमस्ति तदेव तद्रहितं दासश्च विज्ञेयस्तथैव वडवाहृतः। विक्रेता चात्मनः । तत्र भवति नान्यत् । न चेह तथा वचनमस्ति । न चशास्त्रे दासाः पञ्चदश स्मृताः ॥' इति-नारदः (८1 | 'ब्राह्मणानां सपिण्डेषु शूद्राणां शूद्रजातिषु । सर्वेषां चैव २६-२८) । तत्र गृह जातादौ विशेषमाहतु:-मनुयाज्ञ- | वर्णानां ज्ञातिष्वेव न चान्यतः॥ दौहित्रं भागिनेयं वा वल्क्यो, 'दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो | शूद्राणां चापि दीयते । शूद्रः सर्वस्वमेवापि अशक्तभवेत् । सोऽनुज्ञातो हरेदंशमिति धर्मों व्यवस्थितः ।। श्चेद्यथाबलम् ॥' इति शौनकीयमस्त्येवेति वाच्यम् । इति (मस्मृ.९।१७९)। 'जातोऽपि दास्यां शूद्रेण कामतों- तस्य कालिकापुराणैकवाक्यतया दत्ताख्यदासप्रतिपाऽशहरो भवेत् । मृते पितरि कुर्यस्ते भ्रातरस्त्वर्द्धभागि- | दने एव तात्पर्यात् । अत एव-'ध्वजाहृतो भक्तकम् ॥ अभ्रातृको हरेत्सर्वे दुहितृणां सुताहते ॥ इति च दासो गृहजः क्रीतकृत्रिमौ । पैतृको दण्डदासश्च सप्तैते (यास्म.२।१३३,१३४)। तत्र दास्यां कस्यांचित् ध्वजा- दासयोनयः ॥' (मस्म.८।४१५) इति मन्वाद्युक्तदत्रिहृताद्यक्तलक्षणायां तादृशस्य दासस्य कस्यचित्संब- मस्य सावकाशत्वम् । अन्यथा दत्त्रिमयोः पुत्रदासधिन्यां वा यः शूद्रस्य सुतो भवेत् स पित्रा 'परिणी. योर्विविक्तत्वं न स्यात् ।