________________
१३३८
.
. व्यवहारकाण्डम् -
त्वादिति । कुण्डगोलकयोरन्यतरत्वेन वर्णाद्यभाव आचा-, तीनामपि पुत्राभावे दौहित्रा धनभाज इति । अत एव च राध्यायेऽभिहित इत्यर्थः ।
. सुबो. | मातामहश्राद्ध नियमोपपत्तिः। विश्व.२।१३७,१३८ - (५) अयं विधिः पूर्वाभावे पर इत्येवंरूपः सजाती- (२) अधुना शूद्रधनविभागे विशेषमाह-जातोऽपीति । येषु सवर्णेषु त्रैवर्णिकेषु पुत्रेषु मयोक्तः। असवर्णेषु पुत्रि- | शूद्रेण दास्यामुत्पन्नः पुत्रः कामतः पितुरिच्छया भागं कापुत्रे सत्यपि. क्षेत्रजः सवर्णोऽशभागित्यादिव्यवस्था लभते । पितुरूच तु यदि परिणीतापुत्राः सन्ति तदा ते दाव्या.
वीमि. भातरस्तं दासीपत्रं अर्धभागिनं कर्यः । स्वभागादधे (६) सजातीयेषूत्पादकसजातीयेष्वेव क्षेत्रजादिषु ज्ञेयो दद्युरित्यर्थः । अथ परिणीतापुत्रा न सन्ति तदा कृत्स्नं धनं न विजातीयेषु ।
व्यप्र.४८७ दासीपुत्रो गृह्णीयात् यदि परिणीतादुहितरस्तत्पुत्रा वा शूददासीपुत्रस्यांशहरत्वविचारः
न सन्ति । तत्सद्भावे त्वर्धभागिक एव दासीपुत्रः । अत्र जातोऽपि दास्यां शूद्रेण कामतोंऽशहरो भवेत् । च शूद्रग्रहणाद्विजातिना दास्यामुत्पन्नः पितुरिच्छयामृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिनम् ।। प्यंशं न लभते नाप्यध, दरत एव कृत्स्नम् । किंत्वनुकूलअभ्रातृको हरेत्सर्व दुहितॄणां सुताहते ॥ श्वेज्जीवनमात्रं लभते ।
*मिता. (१) एतदेव स्पष्टयति ~मृते पितरि विभागव्यव
| (३) पितुः अनुमतिमन्तरेण त्वर्धाशहरः। तदाह स्थेयमस्माभिर्दुर्निरूपत्वान्निरूपिता। जीवति तु जातोऽपि
याज्ञवल्क्यःजातोऽपीति । सति तु दौहित्रे समं विभज्य दास्यां शूद्रेण पितुरिच्छयांशहरो भवेदित्यनादरं विशेष- गृह्णीयात् विशेषाश्रवणात् । तथाह्यपरिणीताजातत्वेऽप्यनिरूपणस्य दर्शयति । इच्छयैव च-मृते इत्यादि । अ-स्य पुत्रत्वात् , अपरस्य तु परिणीतासंतानत्वेऽपि दौहित्रर्थवचनं च न्यूनांशप्रतिपत्यर्थम् । तथा च बृहस्पतिः 'काम- त्यात तुल्यांशस्यैव युक्तत्वात् । दा.१४३-१४४ तश्च शूद्रावरोधजस्य भ्रातुरंशं संमानमात्रं प्रेते पितरि । (४) एकस्य यावान्भागो भवति तदर्ध तस्मै दयः । दद्यः शुश्रषुश्चेदिति । अत्रापि च शास्त्रातिलङ्घनेन
xअप. प्रवृत्तस्यायं विधिः द्विजातीनामिव शूद्रापुत्रः, न तु दा
(५) मिताटीका- स्वभागादधै दारिति । स्वांशास्यामवरोधविध्यनुमानमित्यनवद्यम् । अभ्रातृकस्तु दुहि- पेक्षया अंध समुदितद्रव्याहृयादित्यर्थः । सुबो. तृतत्सुताभावे सर्वभाक् स्याद् राजानुज्ञया बृहस्पतिवचना- (६) अत एव शूद्रस्य द्वे भायें ऊढाऽनूढा चेति देव अनन्वयिनःसर्व राजाहरेत् तदनुज्ञया वावरोधज इ. चोच्यते ।
- +स्मृसा.६६ त्येके इति । अस्मादेव च दौहित्राभाववचनाद् द्विजा- (७) अंशहरः पुत्रान्तरतुल्यांशहरः। दात.१६९ * शेषं मितागतम् ।
(८) मिताटीका-अत एव वक्ष्यमाणसङ्गतिमेवाह (१) यास्मृ.२११३३,१३४; अपु.२५६।२०,२१ द्रेण अधुनेति । पूर्वोक्तोपसंहारस्य सविशेषस्य कथनानन्तर(द्रस्य) गिनम् (गिकम्); विश्व.२।१३७,१३८ मेधा.९।१७९; मित्यर्थः। तत्प्रसङ्गेन, तत्प्रकरणेन । तद्वक्तव्यत्वस्याप्यामिता.गिनम् ( गिकम् ); दा.१४३, अप. मितावत् ; व्यक.
वश्यकत्वात् । उत्पन्नः, सोऽपि । कामत इत्यस्य व्याख्या १५२ उ.२।१४।२ तोऽपि (तो हि) प्रथमार्धद्वयम् । विर. पितरिति । एवं पर्वाईन जीवत्पितकविभाग उक्तः। मन ५३७ स्मृसा.६५,१५०; पमा.५२२ मितावत्मपा.६५९
.६५९ रपि 'दास्यां वा दासदास्यां वा यः शुद्रस्य सुतो भवेत् । मितावत् ; रत्न.१४३ प्रथमार्धद्वयम्; विचि.२२७; व्यनि. तृतीयाः; स्मृचि.३५ पितरि (भर्तरि) शेषं मितावत् । नृप * मेधा. व्याख्यानं 'दास्यां वा दासदास्याम् ' इति मनु. ४०% दात.१६९, सवि.३९५, दमी.३०, वीमि.; व्यप्र. वचने (पृ.१३१०) द्रष्टव्यम् । तत्र च मितावद्भावः । विर., ४८७मितावत् ; व्यम.४६ मितावत् , प्रथमाद्वयम् । विता. पमा., मपा., रत्न., विचि., सवि., व्यम., विता. मितागतम् । ३२८ प्रथमार्धद्वयम् : ३७९ काम (दास); बाल.२११३३. बीमि. मितागतं, दातगतं च । व्यप्र. मितागतं अपगतं च । १३४ स्तं (स्ते) शेषं मितावत् ; विभ.९८-९९; समु.१३०; x शेषं मितागतम् । विच.६१-६२ ; दच.३५-३६ .
____ + स्मृसा. (पृ.१५०) पारिजातव्याख्यानं मितागतम् ।