________________
व्यवहारकाण्डम्
दिषु वर्गद्वयेऽपि कस्यचिद्यत्ययेन पाठो गुणवदगुण- पत्नीज' इत्यादिना द्वादशविधपुत्राः प्रदर्शिताः। 'पूर्वावद्विषयो वेदितव्यः । गौतमीये तु पौत्रिकेयस्य दशम भावे परः पर' इति रिक्थग्रहणक्रमोऽपि दर्शितो वाक्यत्वेन पाठो विजातीयविषयः । तस्मास्थितमेतत्पूर्वपूर्वा शेषे स्मृत्यन्तरेष्वन्यथा दर्शितः । भावे परः परोंऽशभागिति। यत्त 'भ्रातृणामेकजातानामेक- अतः कथं 'पूर्वाभावे परः पर' इत्युक्तिरित्याशश्चेत्पुत्रवान्भवेत् । सर्वे ते तेन पुत्रेण पुत्रिणो मनुरब्रवीत्॥' ब्याह । वासिष्ठादिषु वर्गद्वयेऽपीति । अयमत्र परिहारा(मस्मृ.९।१८२) इति । तदपि भ्रातृपुत्रस्य पुत्रीकरण- भिप्रायः । मनुना तु 'औरसः क्षेत्रजश्चैव दत्तः कृत्रिम संभवेऽन्येषां पुत्रीकरण निषेधार्थ, न पुनः पुत्रत्वप्रति- एव च । गढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट् ॥ पादनाय । 'तत्सुता गोत्रजा बन्धुः' इत्यनेन विरोधात् । कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा । स्वयंदत्तश्च
*मिता. शौद्रश्च षडदायादबान्धवाः ॥' इति (मस्मृ.९।१५९, (३) पुत्रप्रतिनिधीनां मध्ये दत्तक एव कलियुगे १६०) स्वसपिण्डसमानोदकानां संनिहितरिक्थहरान्तग्राह्यः । अत एव कलौ निवर्तन्त इत्यनुवृतौ शौनके राभावे प्रथमषट्कस्य तद्रिक्थहरत्वं द्वितीयषट्कस्य नोक्तम्- 'दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः' इति । तदभावं च प्रतिपाद्य तत्प्रसंगादेव पश्चादौरसादिपुत्रयदा तु पुत्रिकायां कृतायामौरसो जायते तदाऽऽह स्वरूपप्रतिपादनात् । उपक्रमानुसारेण तत्वतः 'एष एव मनु:-'पत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते । क्रम' इति ज्ञायते । अत एव तत्र क्रमश इत्युक्तिरपि समस्तत्र विभागः स्याज्ज्येष्ठता नास्ति हि स्त्रियाः ॥' सर्वात्मनाऽमुमेव क्रमं न नियच्छति । अपि तु कस्मिक्षेत्र प्रति विशेषमाह मनुरेव--'यद्यकरिक्थिनौ स्याता- चिद्विशेषे इत्येव । स च विशेषो गुणवदगुणवद्रूप एवेति । मौरसक्षेत्रजौ सुतौ। यद्यस्य पैतृकं रिक्थं तत्स गृह्णीत एवं स्मृयन्तरपाठस्यापि गतिरिति युक्तियुक्तं चैतत् नेतरः ॥ एतत्क्षेत्रजस्य द्यामुष्यायणस्य बीजिधनेऽधि- याज्ञवल्क्योक्तम् । तथाहि औरसपुत्रिकयोस्त्वौरसत्वाकारित्वं विधत्ते । वसिष्ठस्तु दत्तके पुत्रे सत्यौरसोत्पत्तौ समत्वादेव, क्षेत्रजगूढजकानीनपौनर्भवानां तु स्वबीजस्वविशेषमाह-'तस्मिंश्चेत्प्रतिगृहीत औरसः पुत्र उत्पद्येत क्षेत्रोत्पन्नत्वादेव दत्ताद्यपेक्षया प्राबल्यम् । सहोढजस्य ख. चतुर्थभागभागी स्यात्' इति । सर्वे च न्यूनाधिकभाग- कीयत्वेन परिगृहीतक्षेत्रोत्पन्नत्वेऽप्युत्तरे षट्के पाठो वाचविकल्याः सगुणनिर्गुणापेक्षया व्यवस्थापनीयाः । सर्वेषां निक एवेति सर्वमनबद्यम् । एतच्च सर्व युगान्तरविषयम् | च पुत्रप्रतिनिधीनां पूर्वाभावे परेषां दायहरत्वे सत्यपि कलौ त्वौरसदत्तकावेव औरससमत्वात्पुत्रिका च। 'दत्तौ केचिद्दायादाः केचिच्च नेति यदुच्यते मन्वादि भिस्त- रसेतरेषां तु पुत्रत्वेन परिग्रह' इति स्मरणात् । अत्र प्रायमभिप्रायः-पितृसपिण्डस्यापुत्रदायहारिणस्त एव वाक्यशेषे 'कलौ युगे विमान्धर्मान् वानाहुपुत्रप्रतिनिधयो भवन्ति, ये दायादत्वेन निर्दिष्टा नेतर मनीषिण' इति वाक्यशेषः। शिष्टाचारोऽपि तथैव दृश्यते इति । +अप. कलौ।
सुबो. (४) अत्र चैकस्यैव केनचिद्वन्धुदायादत्वमुक्तं केन- (६) अंशपदं पुत्रिकाक्षेत्रजस्थले समग्रांशपरं, लिचिदबन्धुदायादत्वं यदुक्तं तत्सगुण निर्गुणत्वे अपेक्ष्या- खितब्रह्मपुराणवचनाच्च । 'उत्पन्ने त्वौरसे पुत्रे तृतीयांशविरोधनीयम्। यापि यथा पूर्वश्रेष्ठत्वज्ञापनार्थ द्वादशाना- हराः सुताः। सवर्णा असवर्णास्तु ग्रासाच्छादनभाजनाः ॥' मुपक्रमणे पौर्वापर्यवैकल्पिकोक्तिः सा पूर्वोक्तस्य सगुणत्वे इति कात्यायनवचनाच । सवर्णदत्तकृत्रिमगूढोत्पन्नापश्चादुक्तस्य निर्गुणत्वे ज्ञेया। एवमन्यत्राप्यनयैव दिशा ऽपविद्धपुत्रानुरोधेनापि समग्रांशपरमंशपदम् । 'एक एवौअविरोध ऊहनीयः।
विर.५५१-५५२
रसः पुत्रः पित्र्यस्य वसुनः प्रभुः। शेषाणामानृशंस्यार्थ (५) मिताटीका- ननु याज्ञवल्क्येन 'औरसो धर्म- प्रदद्यात्त प्रजीवनम् ॥' इति मनुवचनं त्वौरसस्य ' * पमा., सवि. मितागतम् ।
सगुणत्वेऽन्येषां निर्गुणत्वे चेत्यवधेयम् । सोऽयं चकारः _ + विचि. अपगतम् ।
समुच्चयार्थः ।
वीमि.