________________
दायभाग:-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१३३५
पुत्रः।
विचि.२३३ । शहराः । असवर्णाः कानीनगूढोत्पन्नसहोढजपौनर्भवास्ते औरसादीनां द्वादशविधपुत्राणां पिण्डदत्वदायादत्वविचारः त्वौरसे सति न चतुर्थाशहराः किन्तु ग्रासाच्छादनभा: 'पिण्डदोंऽशहरश्चैषां पूर्वाभावे परः परः ।। जनाः । यदपि विष्णुवचनं-'अप्रशस्तास्तु कानीनगूढो
(१) एतेषां क्रमोपदिष्टानामौरसादीनां पुत्राणां त्पन्नसहोढजाः । पौनर्भवश्च नैवैते पिण्डरिक्थांशपूर्वाभावे परः परः पिण्डदोंऽशहरश्च प्रत्येतव्यः। पूर्वसद्भा- भागिनः ॥ इति । तदप्यौरसे सति चतुर्थाशवे तु परस्यानृशंस्याथै वृत्तिमात्रकल्पनम् । तथाच स्वाय- निषेधपरमेव । औरसाद्यभावे तु कानीनादीनामपि. म्भुवं--एक एवौरस इत्यादि (प.१३२४)। तथा च सकलपित्र्यधनग्रहणमस्त्येव । 'पूर्वाभावे परः परः' इति शंखः द्वौभागौ पितुरित्यादि (प.१२८२)। त्रयः क्षेत्रज वचनात् । यदपि मनुवचनं-'एक एवौरसः पुत्रः पुत्रिकापुत्रयोरित्येकैकस्याध्यर्धभाक्त्वम् । पितुविभागवः | पित्र्यस्य वसुनः प्रभुः । शेषाणामानृशंस्यार्थ प्रदद्यात्तु चनाच्च जीवत्येव पितर्येते सत्यौरसेंऽशभाजः । ऊर्ध्व प्रजीवनम् ॥' (मस्मृ. ९।१६३) इति, तदपि दत्तत्वाचार्यवचनात् पूर्वाभाव एवोत्तराधिकार इति व्यव- कादीनामौरसप्रतिकूलत्वे निर्गणत्वे च वेदितव्यम् । स्था। यत्त क्रमान्यत्ववचनं तत् पितुरेवेच्छाविकल्पतया तत्र क्षेत्रजस्य विशेषो दर्शितस्तेनैव-'षष्ठं तु क्षेत्रजस्यांश द्रष्टव्यम् । तदभावे त्वाचार्योक्त एव क्रम इति । अनया प्रदद्यात्पैतृकाद्धनात् । औरसो विभजन्दायं पित्र्यं पञ्चदिशान्यान्यप्येवञ्जातीयकानि विभागवाक्यानि व्याख्ये- ममेव वा ॥' (मस्मृ. ९।१६४ ) इति । प्रतिकूलत्वयानि ।
विश्व.२।१३६ निर्गुणत्वसमुच्चये षष्ठमंशं, एकतरसद्भावे पञ्चममिति . (२) एवं मुख्यामुख्यपुत्राननुक्रम्यतेषां दायग्रहणे | विवेक्तव्यम् । यदपि मनुना पुत्राणां षटकद्वयमुपन्यस्य क्रममाह--पिण्डदोंऽशहरश्चैषामिति । एतेषां पूर्वोक्तानां पूर्वषट्कस्य दायादबान्धवत्वं, उत्तरषटकस्यादायादपूर्वस्य पूर्वस्याभावे उत्तर उत्तरः श्राद्धदोंऽशहरो धनहरो बान्धवत्वमुक्तं - 'औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव वेदितव्यः। औरसपौत्रिकेयसमवाये औरसस्यैव धन- च । गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट् ॥ ग्रहणे प्राप्ते मनुरपवादमाह-'पुत्रिकायां कृतायां तु यदि कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा । स्वयंदत्तश्च पुत्रोऽनुजायते । समस्तत्र विभागः स्याज्ज्येष्ठता नास्ति शौद्रश्च षडदायादबान्धवाः ॥ (मस्मृ.९।१५९,१६०) हि स्त्रियाः ॥' (मस्मृ.९।१३४) इति । तथा अन्येषामपि इति, तदपि स्वपितृसपिण्डसमानोदकानां संनिहितरिक्थपूर्वस्मिन् पूर्वस्मिन्सत्यप्युत्तरेषां पुत्राणां चतुर्थाशभागि- हरान्तराभावे पूर्वषट्कस्य तद्रिक्थहरत्वमुत्तरषटकस्य तु त्वमुक्तं वसिष्ठेन--- 'तस्मिश्चेत्प्रतिगहीते औरस उत्पद्येत तन्नास्ति । बान्धवत्वं पुन: समानगोत्रत्वेन सपिण्डचतुर्थभागभागी स्याद्दत्तक' इति । दत्तकग्रहणं क्रीत- त्वेन चोदकप्रदानादिकार्यकरत्वं वर्गद्वयस्यापि सममेवेति कृत्रिमादीनां प्रदर्शनार्थम् । पुत्रीकरणाविशेषात् । तथा व्याख्येयम् । 'गोत्ररिक्थे जनयितुर्न भजेद्दत्त्रिमः सुतः । च कात्यायन:- 'उत्पन्ने त्वौरसे पुत्रे चतुर्थाशहराः गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधाम् ॥' सुताः। सवर्णा असवर्णास्तु ग्रासाच्छादनभाजनाः ॥' (मस्मृ. ९।१४२) इत्यत्र दत्त्रिमग्रहणस्य पुत्रप्रतिनिधिइति । सवर्णा दत्तकक्षेत्रजादयस्ते सत्यौरसे चतुर्थी. प्रदर्शनार्थत्वात् । पितृधनहारित्वं तु पूर्वस्य पूर्वस्याभावे * वीमि. विचिगतम्।
सर्वेषामविशिष्टम् । 'न भ्रातरो न पितरः पुत्रा रिक्थ(१) यास्मृ.२१३२; अपु.२५६।१९; विश्व.२।१३६; हराः पितुः।' (मस्मृ.९।१८५) इत्यौरसव्यतिरिक्तानां मिता.; अप.; व्यक.१५४; गोमि.२८।३२; उ.२।१४।२; पुत्रप्रतिनिधीनां सर्वेषां रिक्थहारित्वप्रतिपादनपरत्वात् । विर.५५१; स्मृसा.६७, पना.५१३; मपा.६५१; विचि.
औरसस्य तु 'एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः।' २३२; दात. १८७ प्रथमपादः; स्मृचि.३३; नृप्र.३९; सवि.
(मस्मृ. ९।१६३) इत्यनेनैव रिक्थभाक्त्वस्योक्तत्वात् । ३९२,४०८(=); मच.९।१८१; वीमि.; व्यप्र.४८१; विता.३६४;राको.४५४; बाल.२।१३५ (पृ.२१६); समु.
दायादशब्दस्य दायादानपि दापयेत्' इत्यादौ पुत्र१३७, कृभ.८८२, दच.३०.
व्यतिरिक्तरिक्थभाग्विषयत्वेन प्रसिद्धत्वाच्च । वासिष्ठा. व्य. का. १६८