________________
१३३४
व्यवहारकाण्डम्
पुत्रप्रतीति । निवेशनस्य , गृहस्य । 'संदेहे चोत्पन्ने दूरे । तव्यः। .
विश्व.२।१३५ शूद्रमिव स्थापयेत् । विज्ञायते टेकेन बहून् । (२) क्रीतस्तु पुत्रस्ताभ्यां मातापितृभ्यां मात्रा पित्रा ततस्त्रायते' इति तच्छेषः । (वस्मृ. १५१७-८)। सति । वा विक्रीतः पूर्ववत् तथैकं पुत्रं ज्येष्ठं च वर्जयित्वा संभवे बन्धुसंनिकृष्टं, भ्रातृपुत्रादिकम् । तदभावे अद्- आपदि सवर्ण इत्येव । यत्त मनुनोक्तं-'क्रीणीयाद्यस्त्वरबान्धवं, संनिहितदेशवृत्तिपित्रादिकं ज्ञातकुलशीलं | पत्यार्थ मातापित्रोर्यमन्तिकात् । स क्रीतकः सुतस्तस्य अन्यमपि । परीक्षितस्यापि कथञ्चित् ब्राह्मण्यादिसंदेहे सदृशोऽसदृशोऽपि वा॥' (मस्मृ.९।१७४) इति, तद्गुणैः सउत्पन्ने यावत्तन्निवृत्तिं दूरे स्थापयेत् तेन न व्यवहरेत्। दृशोऽसदृशो वेति व्याख्येयं न जात्या। 'सजातीयेष्वयं प्रोअपुत्रस्य पुत्रीकरणावश्यकत्वद्योतनाय श्रुत्याकर्षः । क्तस्तनयेषु' इत्युपसंहारात् । कृत्रिमः स्यात्स्वयंकृतः। कृत्रिविज्ञायते इति । श्रयते इत्यर्थः । हि यत एकेनानौरसेनापि मस्तु पुत्रः स्वयं पुत्रार्थिना धनक्षेत्रप्रदर्शनादिप्रलोभेनैव पुत्रेण बहून् पित्रादीन् ततः नरकात् त्रायते इत्यर्थः। पुत्रीकृतो माता पितृविहीनः तत्सद्भावे तत्परतन्त्रत्वात् । किञ्चिद्दरस्थसंग्रहायाह । अदरमिति । अनेनेत्यर्थः । दत्तात्मा तु पुत्रो यो माता पितृविहीनस्ताभ्यां त्यक्तो वा दत्तके उक्तपुत्रीकरण विधिं क्रीतादिष्वप्यतिदिशति । तवाहं पुत्रो भवामीति स्वयंदत्तत्वमुपगतः। सहोढजस्तु एवं क्रीतेति । प्रागुक्तं होमभिन्न सर्वमपि ग्रहणापादान- गर्भे स्थितो गर्भिण्यां परिणीतायां यः परिणीतः स ग्रहीतविषयक नियमनमित्यर्थः । यथायोग्यं दृष्टार्थत्वात् | वोढुः पुत्रः ।
xमिता. वसिष्ठेन विक्रयत्यागोपादानाच्च । स्वयंदत्ते तु होमोऽपि। (३) कृत्रिमसंज्ञकस्तु पुत्रो भवति, यः स्वयमेव त्वं तत्रापि प्रतिग्रहमत्त्वात् । एवमपविद्धेऽपि यथासंभवं मे पुत्रो भवेति पुत्रः क्रियते ।
अप. बोध्यमिति भावः । अतिदेशवचनाभावेऽपि युक्तिरेव | (४) मिताटीका- अन्ये तु गर्भे स्थितः गर्भिण्यां परिनिवामिकेत्याह । समानेति ।
बाल. णीतायां स्वीकृतः गर्भेण सह योढा पश्चात्तस्यां जात क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात्स्वयंकृतः । इत्यर्थः ।।
बाल. दत्तात्मा तु स्वयंदत्तो गर्भे विन्नः सहोढजः ॥ उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत्सुतः ॥
(१) क्रीतस्तु ताभ्यामधिकृताभ्यां मातापितृभ्यां मू- (१) मातापितृभ्यामेव कथञ्चित्-उत्सृष्ट इति । ल्येन विक्रीतः केतुः क्रीताख्यः पुत्रः । तुशब्दो दत्तक- | अपविद्धसंज्ञक इत्यर्थः।
विश्व.२।१३६ न्यायानुकर्षणेन मातुरस्वातन्त्र्यप्रतिपत्त्यर्थः । स्वयमेव तु । (२) अपविद्धो मातापितृभ्यामुत्सृष्टो यो गृह्यते स मातापितृविहीनः पुत्रत्वेनाङ्गीकृतः कृत्रिमः। दत्तात्मा | ग्रहीतुः पुत्रः सर्वत्र सवर्ण इत्येव । मिता. त्वेवंलक्षण एव स्वयंदत्तः। स्वयमेव दत्त आत्मा । (३) माता पितृभ्यामुत्सृष्टः पातित्यादिकारणमन्तरेण येन स तथोक्तः। एते च दत्तकादयः स्मृत्यन्तरानुसारात् त्यक्तो येन गृह्यते, स तस्यापविद्धसंज्ञकः पुत्रो भवति । सदृशा विज्ञेयाः। सहो ढजस्तु गर्भे विन्नः, गर्भस्थे यस्मिन्
अप. मातुरुद्वाहः । स च वोढः पुत्रो मातृजातीयः प्रत्ये- (४) अपविद्धो द्वादशः । स च मातापितृभ्यां तयो
रेकतरेण वा दारिद्यादिना त्यक्तो येन पुत्रत्वे वृतस्तस्य (१) यास्मृ.२११३१; अपु.२५६।१८; विश्व.२।१३५ श्च (स्तु); मिता.; अप. स्यात् (च); विर.५७३ द्वितीयपादः -४ मपा., वीमि., व्यप्र. मितागतम् । . पमा.५१३; मपा.६५० स्यात्स्वयंकृतः ( च कृतः स्वयम् ); * शेषं मितागतम् । विचि.२३२; स्मृचि.३१ उत्त.:३३, नृप्र.३९; सवि.३९१ (१) यास्मृ.२।१३२; अपु.२५६।१९; विश्व.२।१३६ वीमि.; व्यप्र.४६७; व्यम.४७; विता.३५९, सिन्धु. मिता. अप. भवेत्सुतः ( सुतो भवेत् ); पमा.५१३; मपा. ९०१ प्रथमपादः तृतीयपादश्च; राकौ.४५४ दत्ता (दत्वा); ६५० विचि.२३ २; स्मृचि.३१,३३; नृप्र.३९; सवि.३९१; बाल.२।१३५(पृ.२१६); समु.१३७, भाच.९।१७० । वीमिः व्यप्र.४६७, व्यम.४७; विता.३५९, राको,४५४, द्वितीयपादः :९।१७३ चतुर्थपादः :९।१७४ प्रथमपाद:: बाल.२११३५ (पृ.२१६); समु.१३७; भाच.९।१७१.