________________
दायभागः - पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
I
१३३३ पत्यसानिध्ये दानेऽधिकारः । तच्च द्विविधम् । तत्राद्ये । लोभभयद्वेषादिनिरासार्थम् । इदं च देयपुत्रविशेषणम् । आह । भर्त्रनुज्ञया प्रोषिते इति । तयैवेत्यर्थः । संनिहितेऽ- 'विक्रयं चैव दानं च न नेयाः स्युरनिच्छवः ।' नधिकारिणि वेत्यपि बोध्यम् । द्वितीये आह । प्रेते वा भर्त इत्युक्तेः । दत्त्रिम इति । 'त्रेर्मम् नित्यम्' (व्यासू.४।४।२० ) रीति । तथा चात्र स्वातन्त्र्यम् । तथा च वसिष्ठः (वस्मृ. इति साधुः । आपदीत्यस्य दुर्भिक्षादावित्यर्थः । यत्तु तस्य १५।१,२) 'शुक्रशोणितसंभवः पुत्रो मातापितृनिमित्त- प्रतिग्रहीतुरपुत्रत्वे इत्यर्थः । तथा च सपुत्रत्वे तस्यैव कस्तस्य प्रदानविक्रयत्यागेषु मातापितरौ प्रभवतः' इति । दोषः । 'अपुत्रेणैव कर्त्तव्यः पुत्रप्रतिनिधिः सदा । पिण्डोमौ पक्षान्तरमाह । पित्रा वेति । अनयोश्चायं विशेषः । दकक्रियाहेतोर्यस्मात्तस्मात्प्रयत्नतः ।।' इत्यत्र्यादिस्मरणाउभयोर्जीवने अस्यापि पत्न्यनुमत्यैव दातृत्वम् । अत्यन्ता - दिति । तन्न । तथा सत्त्वेऽपि तदापत्तेर्ग्रहणस्यात्रोपस्थापकापदि तु कथंचिदपि तदनुमत्यलाभे स्वातन्त्र्यमपि । भावात् । तदेतत् ध्वनयन् तल्लब्धमर्थमाह । आपदिति । यद्यपि मूले एतावदेवोक्तं तथापि दद्यातामिति मन्वनु- न देय इति । इति गम्यते इति शेषः । तत एवाह । रोधेन कैमुतिकन्यायेन च लब्धमर्थमाह । उभाभ्यां वेति । दातुरिति । अनापदीत्यादिः । न प्रतिग्रहीतुरित्यर्थः । तथा पुत्रस्य सवर्णत्वे प्रतिग्रहीतुरपि तत्त्वमर्थसिद्धमेवेत्याह । च तत्र दाने तस्यैव दोषो न त्वस्येति भावः । इत एव सवर्णायेति । सवर्णो य इति पाठान्तरम् । यस्मा इति । संगतेर्विशेषमाह । तथेति । न देय इति । नापि प्रतियोऽत्यन्तदुर्गत्या भरणासामर्थ्येन । विधिपूर्वक इति शेषः । ग्राह्य इति शेषः । तथाच तथाकरणे उभयोर्दोष इति सः, प्रतिग्रहीतृसवर्णः । तस्येति । प्रतिग्रहीतुरेवेत्यर्थः । भावः । वाशब्दः चार्थे । स हि संतानाय पूर्वेषामिति अयमद्यामुष्यायणः । यामुष्यायणोऽप्ययमस्तीत्यन्यत्र तच्छेषः शौनकोऽपि, 'नैकपुत्रेण कर्तव्यं पुत्रदानं स्पष्टम् । तत्र मानं मनुमाह । यथाहेति । अत्र वाशब्द- कदाचन । बहुपुत्रेण कर्तव्यं पुत्रदानं प्रयत्नतः ॥ ' द्विवचनयोः स्वारस्यादध्याहारेणार्थत्रयलाभः । तथा च इति । अत्र नैकेति निषेधविधिः । ततोऽर्थलब्धार्थानुवादभर्तरि प्रोषितादौ तदनुमत्यैव मृते वाऽऽपदि केवल- कमुत्तरार्धे, न तु सोऽपि विधिः । तथा सति आपद्यपि मातुरधिकारो दाने, तथा मातरि मृतायामुन्मादादि- यथाकथञ्चित्स्ववन्निर्ब्राहेण तददाने दोषापत्तेः । प्रयत्नत दोषयुक्तायां वा तदननुमत्या, पितृगृहस्थितायां वा इत्युक्त्याऽस्यावश्यकत्वलाभेन नित्यविधित्वे निमित्ततदनुमत्यैवापदि केवलं पितुरधिकारस्तत्र । अन्यथोभ- फलयोरनपेक्षया आपदाद्यनपेक्षत्वेन तत्रापि पदकरणे योरपि सहैवेति बोध्यम् । तथा च वसिष्ठः (वस्मृ. १५ । दोषापत्तेश्च । एतेन नैकेत्येव सिद्धे बहुपुत्रेणेत्याद्युक्त्या ५) 'न स्त्री पुत्रं दद्यात्प्रतिगृह्णीयाद्वाऽन्यत्र भर्तुर- द्विपुत्रस्य तद्दाने नाधिकार इति लब्धमित्यपास्तम् । उक्तनुज्ञानादिति' । स्त्रीग्रहणात्पत्युः पूर्वोक्ते एव विषये युक्तेः । एकपुत्रस्य तददाने वसिष्ठोक्तस्य हेतोः स स्वातन्त्र्यं द्योत्यते, न तु सर्वदा । उपक्रमविरोधात् । हीत्यादेस्तत्राभावाच्च । तस्मात्तदेकवाक्यतयाऽपि तथैव । विशेषणे निषेधसंक्रमाद्दाने इव प्रतिग्रहेऽपि स्त्रिया अत एव बहुशब्दोऽनेकपर एव । प्रयत्नत इत्यपि अधिकारः । होमस्तु न भवति । शौनकोऽपि, 'वन्ध्या वसिष्ठोक्त विधिपरमेवेति बोध्यम् । तदेतत् ध्वनयन् वा मृतपुत्रा वा पुत्रार्थं समुपोष्य च । इति । इदं च विशेषान्तरमाह । तथाऽनेकपुत्रेति । अन्यथा बहुपुत्रेसघवाविधवोभयसाधारणं इति स्पष्टमेव । एतेनात्र त्युक्तं स्यात् । तथा च वासिष्ठे एकं पुत्रमित्युपलचशब्दः पठितुं युक्तो न वाशब्द इत्यादि मेधातिथ्युक्तक्षणम् । मपास्तम् । 'अद्भिरिति वसिष्ठोक्तविध्युपलक्षणम् । सदृशं प्रतिग्रहीतृसवर्णम् । एतेन तत्त्वं 'न जातितः, किं तु कुलानुरूपैर्गुणैः। तथा च क्षत्रियादिरपि ब्राह्मणस्य दत्तको युज्यते इति मेधातिथ्युक्तमपास्तम् । सवर्णसदृशपठितस्यापि तत्त्वस्यैवौचित्यात् । 'सजातीयेष्वि 'ति मूलोक्तेश्च । प्रीतीति,
मनुमाह । ज्येष्ठेनेति । अस्य यथाश्रुतार्थो न विवक्षितोऽन्यविरोधापत्तेः, अत आह । इति तस्यैवेति । अनेनेत्यर्थः । मुख्यत्वात्, मुख्यत्वप्रतिपादनात् । तथा च परलोकहानिरेवेति भावः । अत एव स्मृत्यन्तरमपि, 'न ज्येष्ठं पुत्रं दद्यादिति । अद्भिरित्यनेन सूचितमाह ।