________________
१३३२
व्यवहारकाण्डम्
भुक्तायां वा, जीवता पत्या त्यक्तायां, विधवायां वेत्यर्थः। । दत्त्रिमः सुतः ॥' (मस्म.९।१६८) आपदीत्युक्तेरनापदि
बाल. दातुः प्रत्यवायः । मातापितरौ प्रत्येकं मिलितो वा । दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत्॥ अद्भिरिति दानप्रतिग्रहप्रकारोपलक्षणम् । सदृशं सवर्ण
(१) पितृभ्यां पित्रा मात्रा वा तदनुज्ञया दत्तो दत्त- म् । प्रीतिसंयुक्तमिति क्रियाविशेषणम् । एकः पत्रश्च न कः । तथा च वसिष्ठः-'न तु स्त्री पुत्रं दद्यात् प्रति- देयो न प्रतिग्राह्यः। तथा च वसिष्ठः-'शुक्रशोणितसंभव' गृह्णीयाद् वा, अन्यत्रानुज्ञानाद् भर्तरि'ति । धर्मग मा. इत्यादि । अत्र भत्रनुज्ञां विना स्त्रियाः पत्रप्रतिग्रह निषेधातापितृभ्यां दत्तो दत्तकः । +विश्व.२११३४ ' ददत्तानुज्ञे भर्तरि मते विधवया कृतः पुत्रो दत्तको न
(२) मात्रा भत्रनुज्ञया प्रोषिते प्रेते वा भर्तरि, पित्रा भवतीत्याहुः । तन्न । अपुत्रस्य गत्यभावात्पुत्रीकरणस्यावोभाभ्यां वा सवर्णाय यस्मै दीयते स तस्य दत्तकः वश्यकत्वश्रवणाच्छास्त्रम्लकतदनुज्ञायास्तत्राप्यक्षतः । न पुत्रः । यथाह मनुः-'माता पिता वा दद्यातां यमद्भिः चैवमनुज्ञानादन्यत्रेति व्यर्थम् । व्यावाभावाच्छास्त्रीपुत्रमापदि । सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः ॥' यानुमतेः सर्वत्रावश्यकत्वादिति वाच्यम् । मुमुक्षोः पत्न्यइति (मस्मृ.९।१६८)। आपद्ग्रहणादनापदि न देयः। न्तरे पुत्रवतो वाऽनुज्ञाया असंभवाद्भार्या यदि स्वपत्रादातुरयं प्रतिषेधः । तथा एकपुत्रो न देयः। 'न त्वेवै- थमेव तं प्रतिगृह्णीयात्तदर्थत्वात् प्रतिषेधस्य । 'सर्वासाकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा' इति वसिष्ठस्मरणात् । . मेकपत्नीनामेका चेत्पुत्रिणी भवेत् । सर्वास्तास्तेन तथाऽनेकपुत्रसद्भावेऽपि ज्येष्ठो न देयः-- 'ज्येष्ठेन जा-पुत्रेण प्राह पुत्रवतीर्मनुः ॥' इति (मस्मृ.९।१८३)। तमात्रेण पुत्रीभवति मानवः' (मस्मृ. ९।१०६) इति। इति पुत्रकार्यश्राद्धादेः सपत्नीपुत्रेण सिद्धे नज्ञां तस्यैव पुत्रकार्यकरणे मुख्यत्वात् । पुत्रप्रतिग्रहप्रकारश्च विना तादृश्या पुत्रो न कार्यः । उभयोरपि तत्र 'पुत्रं प्रतिग्रहीष्यन्बन्धूनाहूय राजनि चावेद्य निवेशन- कार्यस्य तेन निष्पत्तेः। भर्तुर्हि स औरस एव मख्यः, मध्ये व्याहृतिभिर्हत्वा अदूरबान्धवं बन्धुसनिकृष्ट एव तस्या अपि दत्तकवद्गीण इति तादृश्या भत्रनमतिमप्रतिगृह्णीयात्' इति वसिष्ठेनोक्तः । अदूरबान्धव मिति न्तरेणेतरो न प्रतिग्राह्य इति तात्पर्यार्थः । वस्तुतस्तअत्यन्तदेशभाषाविप्रकृष्टस्य प्रतिषेधः। एवं क्रीतस्वयंदत्त- 'भ्रातृणामेकजातानामेकश्वेत् पुत्रवान् भवेत् । सर्वांस्तांकृत्रिमेष्वपि योजनीयम् । समानन्यायत्वात् । *मिता. स्तेन पुत्रेण पुत्रिणो मनरब्रवीत् ॥' (मस्म.९।१८२)
(३) पिता तदभावे तदनुज्ञायां वा माता यं पुत्र इति वचनवदेतस्यापि भ्रातृपुत्रस्य गौणदत्तकपुत्रत्वाप्रीत्याऽद्भिरन्यस्मै दद्यात् स प्रतिग्रहीतुर्दत्तकः पुत्रो दिसंभवेऽन्यः पुत्रप्रतिनिधिर्न कार्य इत्यर्थकतया भवति।
वीमि. मिताक्षरास्मृतिचन्द्रिकादौ व्याख्यातत्वाद्भर्तरि जीवति (४) माता भत्रनुज्ञया, पिता वा यमन्यस्मै दद्यात्स भार्यया स्वातन्त्र्येण तदननुमतौ न पुत्रीकरणीय इति तस्य दत्तकः पुत्रः । तथा च मनुः- 'माता पिता वा भर्तुरनुज्ञानादन्यत्रेत्यस्यार्थः। मते तु तस्मिन् यत्पारदद्यातां यमद्भिः पुत्रमापदि । सदृशं प्रीतिसंयुक्तं स ज्ञेयो | तन्त्र्यं तदनुमतिरेवापेक्षिता । एवं सति दृष्टार्थता भवति
प्रतिषेधस्य । तस्माददत्तानुशे मृतेऽपि भर्तरि भार्याया + अप. विश्वगतम् । * सवि. मितागतम् ।
दत्तकादिकरणमविरुद्धम् । मनुवचनद्वयस्य पूर्वोक्तार्थ(१) यास्मृ.२।१३०; अपु.२५६।१७; विश्व.२।१३४;
कत्वे उपपत्तिरपि मिताक्षरादावेवोक्ता । यदपत्ररिक्थग्रहमिता. अप.भवेत् (स्मृतः); स्मृसा.६९ वा यं (वापि) शेषं अप
णाधिकारिक्रमपरे 'पत्नी दुहितर' इत्यत्र 'अप्रजःवत् , उत्त., गौतमः; पमा.५१३; मपा.६५०; विचि.२३२; स्मृचि.३३; नृप्र.३९, सवि.३६१ वीमि. व्यप्र.४६७
स्त्रीधनं' इत्यत्र च भ्रातृपुत्रसपत्नीपुत्रयोः पन्यादिभाअपवत् ; व्यम.४७; विता.३५९, सिन्धु.८६८ दत्तको द्यभावेऽधिकारप्रतिपादनविरोधापत्तिरिति । तच्च तत्रैव भवेत् (दत्रिमः स्मृतः) वत्सल्यासः, राकौ.४५४ बाल.२ प्रपञ्चयिष्यते ।
व्यप्र.४७६-४७७ १३५(पृ.२१६) वा यं (यं वा); समु.१३७ दच.१०. (५) मिताटीका-मौलक्रमेणैवाह । मात्रेति। अस्याः