________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च त्रणेत्यनुकल्पः । व्यप्र.४७० । नसादृश्यात्तदनन्तरमुक्तः ।
अप. । (८) मिताटीका-धर्मेति । धर्मेत्यनेन यस्य योन (४) यद्बलाद्रह सि पुरुषान्तरसंभोगात् सापि वर्णवि. धर्मविवाहस्तदूढानिरासः। तथा च धर्मपत्नी द्विजानां शेषं न जानाति । तत्र गूढजनाममात्रधारी न पूर्वोक्तद्विजैव, शूद्रस्य तु मुख्यपन्यभावेऽपि तत्तुल्या परिणीता। गूढजवत् प्रशस्तः ।
+मपा.६५१ बाल. (५) कानीनः पञ्चमः । स च मातामहस्याऽपुत्रत्वे गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः । . मातामहस्य, मातृवोढुरपुत्रत्वे तस्य सुतः।। कानीनः कन्यकाजातो मातामहसुतो मतः ।।
xविचि.२३३ - (१) नियोगाभावेऽपि-गृह इति । इमौ तु मातृ- अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः ॥ जातीयौ जनकापरिज्ञानाद् विज्ञेयौ। विश्व.२।१३३ (१) मृते भर्तयक्षतयोन्यामन्यसंस्कृतायां जातः पौन- (२) गूढजः पुत्रो भर्तृगहे प्रच्छन्न उत्पन्नो हीनाधिक- भवः क्षतयोन्यां वा । यथोक्तं- 'अन्यैश्चरित्वा तस्यैव जातीयपुरुषजत्वपरिहारेण पुरुषविशेषजत्वनिश्चयाभावे. कुटुम्बमाविशती'ति ।
विश्व.२।१३४ ऽपि सवर्णजत्वनिश्चये सति बोद्धव्यः। कानीनस्तु कन्य- (२) पौनर्भवस्तु पुत्रोऽक्षतायां क्षतायां या पुनवा कायामुत्पन्नः पूर्ववत्सवर्णासु मातामहस्य पुत्रः। यद्यनूढा सवर्णादुत्पन्नः ।
*मिता. सा भवेत्तथा पितृगृह एव संस्थिता । अथोढा तदा (३) अक्षतायां क्लीबा दिभार्यायां विधवायामविधवावोढुरेव पुत्रः । यथाह मनुः-'पितृवेश्मनि कन्या तु यं यां वा भार्यायां तु क्षतायां परैरुपभुक्तायां पुनः परिगृह्य पुत्रं जनयेद्रहः । तं कानीनं वदेनीम्ना वोढुः कन्या- संस्कृतायां यो जातः स पौनर्भवसंज्ञकः । पुनर्भः प्रथमेसमद्भवम् ॥' इति (मस्मृ.९।१७२)। मिता. ऽध्याये कथिता । एते च स्वसंबन्धिक्षेत्रोत्पन्नत्वात्प्र
(३) यस्य गृहे भार्यायां प्रच्छन्नोऽप्रज्ञायमानजनकवि- त्यासन्नतया पूर्वमुक्ताः । क्षेत्रतोऽपि नास्ति येषां संबन्धशेष उत्पन्नः स तज्जननीस्वामिनो गृढोत्पन्ननामा पत्रो स्ते जघन्या इति पश्चादुच्यन्ते।
=अप. भवति । अयं च स्वभार्यायामन्योत्पादितत्वेन क्षेत्रजतल्य (४) अक्षतायां पूर्ववोदाऽभक्तायाम् । क्षसायां तेन इति तदनन्तरमुक्तः । यस्तु कन्यायामनूढायां जातः स भुक्तायां वा वोदन्तरेणोत्पन्नः पौनर्भवः । अत्र दत्तकभिकानीनसंज्ञको मातामहपुत्रो मन्वादिसमतः । अयमपि ना गौणाः पुत्राः कली वयाः । 'दत्तौरसेतरेषां तु पुत्रत्वेकथंचित्स्वसंबन्धिनि दुहितृरूपे क्षेत्रे जात इति गूढोत्प-
न परिग्रहः' इति तन्निषेधेषु पाठात् । "
व्यम.४७ शेष मपागतम् ।
(५) मिताटीका-अक्षतायामिति । पत्या अभुक्तायां, * दमी.व्याख्यानं 'ब्राह्मणानां सपिण्डेषु' इति शौनकवचने द्रष्टव्यम् । व्यप्र.व्याख्यानं 'पितृवेश्मनि' इति मनुवचने (पृ.
____ + शेषं मितागतम् । x वीमि. विचिगतम्। १३०७) द्रष्टव्यम् ।
दमी.व्याख्यानं 'दत्ताद्या अपि तनया' इति कालिका... * सवि., विता. मितागतम् ।
पुराणवचने द्रष्टव्यम् । (१) यास्मृ.२।१२९; अपु.२५६।१६, विश्व.२११३३
* मपा. मितागतम् । = वीमि., व्यप्र. अपगतम् । सुतः स्मृतः (सुतो मतः); मिता.; अप. सुतः स्मृतः (ततः (१) यास्मृ.२।१३०; अपु.२५६।१७ विश्व.२।१३४, स्मृतः); गौमि.२८।३१ उत्त.; मवि.९।१७२ चतुर्थः पादः; मिता. अप. सुतः (स्मृतः); विर.५६४ स्मृसा.६८ अक्षतायां पमा.५१२;मपा.६५०,विचि.२३२ मतः (स्मृतः); व्यनि. (क्षतायाम); पमा.५१३ अपवत् ; मपा.६५० अपवत् ; उत्त.; स्मृचि.३१:३३ ढजस्तु (ढो यस्तु); नृप्र.३९, सवि. विचि.२३२, स्मृचि.३१,३३, नृप्र.३९; सवि.३६१; ३९० जस्तु (ज: स); मच.९।१७२ उत्त.; दमी.३६;वीमि. दमी.६६ वीमि. जातः (ज्ञातः) शेषं अपवत् ; व्यप्र.४६७, विश्ववत् ; व्यप्र.४६७ ; व्यम.४७; विता.३५८; राको. व्यम.४७ अपवत् ; विता.३५८ सुतः (तथा); राको.४५४ ४५३; बाल.२।१३५ (पृ.२१६); समु.१३७; भाच. अपवत् ; बाल.२।१३५ (पृ.२१६); समु.१३७, भाच, ९।१७२ तृतीयः पादः.
। ९.१७५.