________________
१३२७
(६) 'पुत्रा रिक्थहराः पितुरिति द्वादशसुतानां वक्ष्यमाणानामेव रिक्थहरत्वमनुवदन् दत्त्रिमस्य तदाह-उपपन्न इति । अध्यन्यगोत्रत इत्यत्रापिशब्दात्स्वगोत्रतश्च । गुणैः विद्याविनयपितृश्रद्धादिपुत्रगुणैः वक्ष्यमाणो दत्त्रिमश्चौरस क्षेत्रजाभावे रिक्थं संहरेत् ।
(१) इतश्च भागहरत्वं दत्त्रिमस्य तूक्तम् । यतो जनयितुः सकाशाद्गोत्रं धनं च न हरति । वंशादपेतत्वात् । गोत्र रिक्थग्रहणाभावे च पिण्डमपि जनयित्रे न ददाति । गोत्ररिक्थानुगो हि पिण्डो गोत्ररिक्थेऽनुगच्छति । यदीये गोत्ररिक्थे गृह्येते तस्मै पिण्डोदकदानाद्यौर्ध्वदेहिकं क्रियते । व्यपैति तस्मान्निवर्तते स्वधा स्वधाकारसाधनं पिण्डश्राद्धादि लक्ष्यते । तदेतद् दद॑तः योऽन्यस्मै स्वपुत्रं ददाति तस्मान्निवर्तते । न तस्य कर्तव्यमित्यर्थः । एष एव न्यायः कृत्रिमादीनां सहोढापविद्धानाम् । यामुष्यायणानामुभयोपकारकत्वम् । अन्ये तु न हरेन्न हारयेदित्यन्तर्भावितण्यर्थं व्याचक्षते । तेनोभयस्यापि द्यामुष्यायणवदुपकर्तव्यमित्याहुः । उत्तरस्तूपकारोपक्रमः, तमेवं गमयन्ति, यदि गोत्ररिक्थे न हरेत्पुत्रस्तदा तु इति व्याख्येयं, न चैत, ह्यर्थान्तरभावे प्रमाणं वक्तव्यम् । मेधा. (२) इत्यत्र दत्त्रिमग्रहणस्य पुत्रप्रतिनिधिप्रदर्शनार्थत्वम् । मिता. २१३२ (३) अत्र दत्त्रिमस्य बीजिधनसंबन्धो न कथंचिदि(७) स्वगोत्रतः संप्राप्तः किमुतेति कैमुत्याथोऽपि - त्याह- गोत्रेति । अत एव नासौ द्यामुष्यायणः ! प्रतिग्रहीतृगोत्रत्वात् । किं तु देवरजपुत्रिकासुतावेव द्विपितृकत्वात् । मवि. (४) दातुर्धने तु दानादेव पुत्रत्वनिवृत्तिद्वारा दत्त्रिमस्य स्वत्वनिवृत्तिः दातृगोत्रनिवृत्तिश्च भवतीति मन्तव्यम् । अनेनाभिप्रायेणोक्तं – गोत्ररिक्थ इति । स्मृच. २८९
मच.
E
दायभागः - पुत्रप्रकाराः, तेषां दायहरत्वविचारा
गृह्णीयात् । अत्र 'एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुरित्यौरसस्य सर्वोत्कर्षाभिधानात्तेन नास्य समभागित्वं किन्तु क्षेत्रजोक्तषष्ठभागित्वमेवास्य न्याय्यम् । गोविन्दराजस्त्वौरसक्षेत्र जाभावे सर्वगुणोपपन्नस्यैव दत्तकस्य पितृरिक्थभागित्वार्थमिदं वचनमित्यवोचत् । तन्न । कृत्रिमादीनां निर्गुणानां पितृरिक्थभागित्वं दत्तकस्य तत्पूर्वपठितस्यापि सर्वगुणोपपन्नस्यैवेत्यन्याय्यत्वात् ।
ममु.
(५) गुणैर्जातिविद्याचारैः । पुत्रत्वादेव ऋक्थहरत्वे प्राप्ते उपपन्नो गुणैरिति वच्चनं पश्चाज्जाते चौरसे सगुणस्य दत्त्रिमस्यांशप्राप्त्यर्थ, निर्गुणस्य भरणमात्रप्राप्त्यर्थं च । विर. ५६८
शब्दः । Xव्यप्र. ४८३. (८) उपपन्न इति लोकद्वयस्य तात्पर्यम् । यस्मै दत्तो येन दत्तस्तयोरपि गोत्ररिक्थे हरेत्पुत्रोऽन्यगोत्रजोऽपि, जनयितुः गोत्ररिक्थानपहारित्वे अन्यगोत्रऋक्थानुगः पिण्डो जनयितुर्ददतः स्वधा व्यपैति उभयपितुः श्राद्धं दूरीकरोति । उभावेकस्मिन्पित्रभेद इति सांख्यायनसूत्रेण प्रतिग्रहीतृजनयित्रोः पिण्डयोर्विधानात् ततश्चो भयोग रिक्थहरणपूर्वकं पिण्डद्वयं देयमित्यर्थः । भाच. दत्तकस्य न जनकगोत्ररिक्थभाक्त्वम् 'गोत्ररिक्थे जनयितुर्न हरेद्दत्त्रिमः सुतः । गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ।।
|
xशेषं मचगतम् । *माच. व्याख्यानं पूर्वश्लोके द्रष्टव्यम् । (१) मस्मृ. ९।१४२ सुत: ( क्वचित् ); मिता. २।१३२ हरे (भजे); अप. २।१२८; व्यक. १५७; स्मृच. २८९ पू. विर. ५६८३ स्मृसा. ६९ गोत्ररिक्थे (ऋक्थ गोत्रे ) शेषं मस्मृवत्, पू.; पमा. ५२२ मितावत् ; रत्न. १४२; व्यनि. उत्त; सवि. ३९४ धा (घा) शेषं मितावत् चन्द्र. १७६ गोत्ररिक्थे (ऋक्थ गोत्रे) पू.; दमी. २६ मितावत्, पू. : ८४:११७ मितावत्; व्य. का. १६७
(५) ददतः जनकस्य स्वधा पिण्डश्राद्धादि तत्पुत्रकर्तृकं निवर्त्तते ।
+ममु. (६) दत्त्रिमग्रहणं क्रीतोपलक्षणार्थम् । दत्तव्यतिरिक्ता
x अप, स्मृच., विर., चन्द्र, दमी. मेधावद्भावः । वीमि . २।१२८ गोत्ररिक्था (रिक्थगोत्रा) धा (घ) शेषं चन्द्रवत् व्यप्र. ४८३ मितावत् संप्र. २०८ मितावत् पू.; व्यम. ५१ मितावत् ; विता. ३६७ हरेद्द (भजेत्कृ) व्यपै (v); राकौ . ४५४ मितावत् समु. १३९ मितावत् ; कृभ. ८८६ मितावत् पू. ८९३ मितावत् ; दच. १३, २६. २ ( ददत: ० ) ३ या ४ ( इति० ). ६ ना.
१ ( स्वधा० ).
५ दुक्तं.