________________
१३२६
व्यवहारकाण्डम्
(२) तदौरसस्य निर्गुणत्वे क्षेत्रजस्य साद्गुण्ये वेदि- (१) 'न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः' तव्यम् । समं विभागाभिधानात् । औरसक्षेत्रजपुत्रि- इति सर्वपुत्राणां रिक्थहरत्वमुक्तम् । सति त्वौरसे प्रजीकापुत्रव्यतिरिक्तेषु दशसु पुत्रेषु जातेष्वौरसोत्पत्तिर्यदि वनमात्रभाक्त्वं क्षेत्रजादीनाम् । 'एक एवौरसः पुत्रः स्यात्तदौरसस्यैव सकलं रिक्थमितरेषां तदंशहरत्वमेव । पित्र्यस्य वसुनः प्रभुः। शेषाणामानृशंस्यार्थ प्रदद्यात्तु गोत्रं तु तेषामौरसस्य च समानम् । अप.२११२७ । प्रजीवनम् ॥' इति (मस्मृ.९।१६३)। अतोऽस्य सिद्ध
(३) पितृऋक्थस्य पित्रार्जितधनस्य । अत्रौरसत्वेन मेव दत्त्रिमस्य रिक्थहरत्वम् । इदं तु वचनं सत्येवौरसे पुत्रिकापुत्रोऽपि गृहीतः । दशापर इति गोत्ररिक्थं पिता- प्राप्त्यर्थमन्यथा न किंचिदनेन क्रियते। कियोस्तु तस्य महाद्युपात्तं ततोऽशभागिनः, न तु पित्रा स्वयमर्जितादंशा- भाग इति विशेष निर्देशाभावात्सम औरसेनेति केचित् । दंशहारिणः। केचित्तु पितृऋक्थस्य कृत्स्नस्य, गोत्रभागिनः तदयुक्तम् । साम्ये ह्यभिधीयमाने यथैव पुत्रिकाप्रकरणे पितृगोत्रऋक्थांशभागिनः स्वजीवमात्रोचितपितृऋक्थांश- पठितमेवमत्राप्यपठिष्यत् 'समस्तत्र विभागः स्यात्'इति । भागिन इत्यर्थमाहुः।
मवि. तस्मात्क्षेत्रजवषष्ठाष्टमादिभागकल्पना कार्येत्युच्यते । (४) औरसक्षेत्रजौ पुत्रावृक्तप्रकारेण पितृधनहरौ अत्राप्यस्ति वक्तव्यम् । यथैव भागविशेष उक्तः क्षेत्रजस्य स्याताम् । अन्ये पुनर्दश दत्तकादयः पुत्रा गोत्रभाजो 'षष्ठं तु क्षेत्रजस्यांशम्' इति तथैव दैत्रिमेऽवश्यत् । भवन्ति, 'पूर्वाभावे परः पर' इत्येवंक्रमेण धनांशहराश्च । तस्मात्पुनर्वचने प्रयोजनं चिन्त्यम् । उपाध्यायस्त्वाह
+मम. पुनर्वचनाद्विशेषनिर्देशाभावाच्च क्षेत्रजान्न्यूना कल्पना (५) अत्राद्यमध पूर्वोक्तविध्यनुवादः । दश दत्तका- युक्ता, न त्वभागता नापि समभागता न क्षेत्रजतुल्यदयः क्रमशः पूर्वपूर्वाभावे गोत्रभागिनो ज्ञातिकार्य:
मेधा. कारिण इत्यसहायाचार्यः । ऋक्थांशभागिनः पितृ- । (२) दत्त्रिमो मातापितृदत्तः यदि सर्वपुत्रगुणयुक्तऋक्थांशभागिनः । एतच्चौरसपुत्रिकाक्षेत्रजानामभावे। स्तदा गोत्रान्तरे तहक्थं पितृधनभागमन्यथा सर्वमृक्थं
विर.५४४ गृह्णीयात् । तेनामुख्यपुत्रोऽप्यतिशयितगुणवत्तायां मुख्य(६) पुत्रिकामप्यौरससमत्वेनौरस एवान्तर्भावयित्वा पुत्रवत् भागहर इत्युक्तम् ।
मवि. इतरे दश पुत्रा दर्शिताः।
सुबो.२।१३२ (३) अपिशब्दादसगोतः संप्राप्तोऽपि । अत्र तृती(७) संततिकारकत्वेन धनिदेयपिण्डदातृत्वेन च यपादार्थो देवस्वामिना विवृतः 'तदीयं सर्वऋक्थं गोत्रं प्रथमं पुत्रिकापुत्रस्य तदनन्तरं दत्तकस्य गोत्ररिक्थयो- चैव हरेत वा' इति । एवं च पुत्रत्वापादनक्रिययैव ांगित्वम् ।
दात.१६९ दत्त्रिमस्य पुत्रस्य ग्रहीतुर्धने स्वामित्वं तत्सगोत्रत्वं च (C) मिताटीका- इत्यत्र पत्रिकामप्यौरससमत्वेनौरसे भवतीति मन्तव्यम्।
स्मृच.२८९ एवान्तर्भावयित्वा, तस्याः पूर्व स्वातन्त्र्येणोक्तत्वात्तद्भिन्ना ___(४) 'पुत्रा रिक्थहराः पितुरे वेति द्वादशपुत्राणामेव एवात्र विवक्षिता वेत्याशयेन एतावक्त्वा इतरे दशे- ऋक्थहरत्वं वक्ष्यति ‘दशापरे तु क्रमश' इति औरसक्षेत्रत्युक्त्वा तथैव क्रमेणोक्तानि तल्लक्षणानि ।
। जाभावे दत्तस्य पितू रिक्थहरत्वं प्राप्तमेव । अतः सत्यप्योxबाल.२११३२(पृ.१७८) रसपुत्रे दत्तकस्य सर्वगुणोपपन्नस्य पितृरिक्थभागप्राप्त्यर्थउपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्त्रिमः। मिदं वचनम् । यस्य दत्तकः पुत्रोऽध्ययनादिसर्वगुणोपपन्नो स हरेतैव तद्रिक्थं संप्राप्तोऽप्यन्यगोत्रतः ।।
भवति सोऽन्यगोत्रादागतोऽपि सत्यप्यौरसे पितृरिक्थभार्ग
+ मच., भाच. ममुगतम् ।
संप्र.७६९; विता.३६७ दत्त्रि (कृत्रि) तैव (च्चैव); समु. * विच. दातगतम् । - बाल. (पृ.१७६) मेधागतम् ।। १३९ त्रतः (त्रजः); नन्द.प्यन्यगोत्रत: (स्य न पुत्रकः);
(१)मस्मृ.९।१४१ व्यक.१५७; स्मृच.२७९ स (आ); दच.३२ तु (हि). विर.५६८ तेव (च्चैव) रत्न.१४२,दमी.७९ व्यप्र.४८३, । १ऽस्ति सि. २ विंशदंशाभा. ३ कृत्रि. ४ हापु.