________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१३२५ मातामहस्य ह्यसावौरसतुल्यत्वात् कृत्स्नांशाहः। पितुः (९) एतदनियुक्तायां सवर्णजातविषयम् । स्मृसा.६७ पुनः परार्थनोत्पादितत्वान्नष्टः (षष्ठांशः)। तदभिप्रायमेव (१०) एतत्तु बीजिधनाप्राप्तौ, तत्प्राप्तौ तु नांशभागिच वासिष्ठं 'तृतीयः पुत्रिकापुत्र' इति । पित्रा क्षेत्रत्वे- त्युक्तं 'यद्यस्य पैतृकमित्यत्र।
=मच. नैवापत्योत्पादनायान्यस्मै दीयते, ततस्तस्यासौ क्षेत्रज (११) यदि प्रथममौरस एवानन्तरमनियुक्तायां सव. इति शक्यते वक्तुम् । जनयितुरपि परार्थमुत्पादकत्वात् तः क्षेत्रजः तदा गुणवतः क्षेत्रजस्य पञ्चमो भागः निर्गुणसंस्कृतत्वेन क्षेत्रमात्रतया स्त्रीसंबन्ध इति क्षेत्रजव्यपदेशः। स्य षष्ठः। यत्तु 'एक एवौरसः पुत्रः पित्र्यस्य वस्तुनःप्रभु'रितत्रौरसाविशिष्टं पितृरिक्थभाक्त्वं मातामहाभिप्रायम् । ति तत् प्रथमजातौरसविषयम् । अन्यथा 'षष्ठं त्वि'त्यादिभागवैषम्यं तु जनकाभिप्रायमित्यविरोधः । पञ्चमषष्ठांश- वचनविरोधात् । नियुक्तायामौरसे तु क्षेत्रियः तृतीयं भागयोस्त्वौरसस्येच्छया विकल्पः। अन्यत्राप्येवमेव भाग- माप्नोति । 'उत्पन्ने त्वौरसे पुत्रे तृतीयांशहराः स्मृताः। सवैषम्यकल्पना ।
विश्व.२।१३६ । वर्णा असवर्णास्तु ग्रासाच्छादनभागिनः।।' इति वचनात्। (२) कीतादिपुत्रवत्प्रजीवनमात्रे प्राप्ते क्षेत्रजस्य भाग- औरसे जाते सवर्णा दत्तकाद्यास्तृतीयांशं लभन्ते। विकल्पोऽयमुच्यते । स च गुणापेक्षः। मेधा.
चन्द्र.९१ (३) प्रतिकूलत्वनिर्गुणत्वसमुच्चये षष्ठमंश, एकतर- (१२) क्षेत्रजो जारजः उत्तमः पञ्चमं, असवर्णः षष्ठसद्भावे पञ्चममिति विवेक्तव्यम् । मिता.२।१३२ मिति जीमूतवाहनः।
विता.३७४ (४) ये तु पितुहीनवर्णा औरसपुत्राच्चोत्तमवर्णास्ते 'औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ । औरसस्य पञ्चमं षष्ठं वांशं गुणवदगुणतया गृह्णीयुः। दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः ।। देवलवचनेन सर्वेषां क्षेत्रजतुल्यत्वाभिधानात् मनुवचने (१) आद्योऽर्धश्लोकः पूर्वोक्तविध्यनुवाद एव, क्षेत्रजपदमुपलक्षणम् ।
दा.१४७ न पुनर्विध्यन्तरम्, औरसेन साम्यं क्षेत्रजस्य नेष्यते । (५) यदा त्वेकस्यां भार्यायामज्ञातगर्भायां भर्ता मृतः गोत्रभागिनो रिक्थांशभागिनश्च । रिक्थांशः प्रजीवनसंमित अन्या च पत्नी पुत्रार्थ देवरे नियुक्ता पत्रमलभत पूर्व- इत्युक्तः । दत्तके च क्षेत्रजवत् स्मृत्यन्तरमुदाहरन्ति । स्यां चौरसः पुत्रो जातस्तदा विभागमाह- षष्ठं त्विति। क्रमशः औरसक्षेत्रजौ युगपद्भागहरावन्येषां तु पूर्वाषष्ठमनिर्गुणवत्वे गुणवत्वे तु पञ्चममिति । मवि. भाव उत्तरस्य भागहरत्वम् । यद्येषां षट् दायादा षडदा
(६) औरसः पुत्रः पितृसंबन्धि दायं विभजन, क्षेत्रजस्य यादा इति, वर्गद्वयप्रतिभामेन दायादादायादयोरनयोः षष्ठमंशं पञ्चमं वा दद्यात् । निर्गणसगणापेक्षश्चायं विक- रिक्थवचनमनुपपन्नम् । सत्यौरसेऽदायादा इति । आद्याः ल्पः।
xमम. षट् महोपकारा इतरे षट् न्यूना इति । आद्या औरसा(७) यदा व्याधिपरिचर्यया व्याधिचिकित्सापरिचया- दन्ये समानफला एवमुत्तरे षट् ततो न्यूना, अवान्तराद्वा विधिना क्षेत्रज उत्पादिते औषधादिसेवया व्याध्य- पेक्षया तुल्या एव । न पूर्वोत्तरपठितानां भेदोऽस्ति । पगमे औरस उत्पन्नः, तदा कि क्षेत्रजस्य प्रतिसंधानमात्र
xमेधा. वा भागो वा, विभागपक्षे कीदृशस्तस्य भाग इत्यत्र मनु:- = शेषं ममुवत्। षष्ठं तु क्षेत्रजस्यांशमिति ।
+विर.५४३ * विश्व व्याख्यानं 'षष्ठं तु क्षेत्रजस्यांश' इति पूर्वश्लोके (८) तत्रेयं व्यवस्था। अत्यन्तगणवत्वे चतुर्थाशभागि- द्रष्टव्यम् । ४ व्यनि., नन्द. रिक्थांशपदार्थो मेधावत् । त्वं प्रतिकूलत्व निर्गणत्वयोः षष्ठांशभागित्वं प्रतिकूलत्वमात्रे (१) मस्मृ.९।१६५; विश्व.२।१३६; अप.२।१२७; निर्गुणत्वमात्रे च पञ्चमांशभागित्वमिति। 'पमा.५१६
व्यक.१५३; गौमि.२८।३२; विर.५४४ स्मृसा.६७ पू.,
सुबो.२।१३२; व्यनि. परे (वरे); दात.१६९ तु (च); दमी. * अप. मितावद्भावः । व्यप्र. मितागतम् ।
३९; बाल.२.१३२ (पृ.१७६,१७८),२।१३५ (पृ.२१७); x मेधावद्भावः। +शेष मेधागतम् ।
समु.१३९; विच.६१ तु (च); दच.३० पितृरि (पितुर्क) +मितावद्भावः ।
। गोत्र (पितृ).