________________
दायभाग:-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१३२३
तौ भवतस्तथा दर्शितम् ।।
मेधा. । यो यस्य पिता, तद्धनं स गृह्णीयादिति ऋज्वेव वदन्ति । (२) अनियोगोत्पन्नक्षेत्रजस्य औरसेन सह विभागमाह
xविर.५४३ मनु:-योकेति । यस्य बीजाद् यो जातः स तस्य धनं (७) एकत्रस्थितभ्रातृद्वयविषयमेतत् । गह्णीयात् इतरोऽन्यबीजजो न गृह्णीयादित्यर्थः । अत एव
स्मृसा. ६६ नारदः-'द्वौ सुतौ विवदेयातां द्वाभ्यां जातौ स्त्रिया धने। (८) एकऋक्थिनी एकस्यां जातौ ऋक्थिनौ। तयोर्यद् यस्य पित्र्यं स्यात् स तद् गृह्णीत नेतरः॥'
+दात.१६९ (मस्मृ.९।१९१)। यत्पितृदत्तं यद्धनं स्त्रियास्तत्पुत्र- (९) उत्पादककनिष्ठस्य तु परोक्षे तदौरसेन ज्येष्ठस्तद्वीजजस्तद्धनं गृह्णीयात् नान्य इत्यस्तु किं विस्तरेण । क्षेत्रजस्य विभागेष्वपि स्वपितृभागमाहिता द्वयोरपि । Xदा.१४८-१४९
चन्द्र.९० (३) एतत्क्षेत्रजस्य द्यामुष्यायणस्य बीजिधनेऽधिका- । (१०) द्वयामुष्यायणसत्वे औरसोत्पत्तौ मनु:--योरित्वं विधत्ते।
अप.।१३२ केति । अस्य क्षेत्रजस्य, सः औरसः । तेन क्षेत्रजदत्त(४) अविभक्ते भ्रातरि मृते तद्धनं गृहीत्वा तत्पत्न्यां कादिसत्वे औरसोत्पत्तौ क्षेत्रजदत्तकादीनां विभाग एव देवरेण पुत्र उत्पादित तस्यापि सपुत्रत्वे पश्चात्तस्मि- नास्तीति केचित् । वस्तुतस्तु याज्ञवल्कीयं गुणिपरं मानन्मृते विभागे क्रियमाणे क्षेत्रजस्य क्षेत्राधिपस्य पितुर्भाग- वीयं त्वगुणिपरमिति ।
व्यउ.१४९ मात्रं न तु बीजिधनादपि भागोऽस्तीत्यर्थः। मवि. | (११) जारजस्यौरसेन सह विभागे मनुराह-यद्ये
(५) अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः। उभयोर- | केति । स्वस्वबीजिनोधनं गृह्णीत नान्यस्येत्यर्थः । प्यसौ रिक्थी पिण्डदाता च धर्मतः।। इति याज्ञवल्क्यो
विता.३८० क्तविषये, यदा क्षेत्रिकस्य पितुः क्षेत्रजानन्तरमौरसः पुत्रो (१२) एकरिक्थिनावविभक्तधनौ यत्र कुले भ्रात्रोभवति तदा तावौरसक्षेत्रजावेकरिक्थिनौ एकस्य पितुर्य- रेकस्यौरसः पुत्रोऽपरस्य क्षेत्रजस्तौ च भ्रातरौ विभक्तद्यपि रिक्थाहौं भवतस्तथापि यद्यस्य जनकसंबन्धि तदेव धनौ मतौ विभक्तधनयोरपि मृतयोः पश्चात्पितामहो स गृह्णीयान्न क्षेत्रजः क्षेत्रिक पितुः। यत्तु वक्ष्यति । 'षष्ठं तु । मृतस्तद्विषयमेतद्वचनम् ।
नन्द. क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् । औरसो विभजन्दायं' 'द्वौ तु यौ विवदेयातां द्वाभ्यां जातौ त्रिया धने। इति तत्पुत्रबहुलस्य । यत्तु याज्ञवल्क्येनोभयसंबन्धि | तयोर्यद्यस्य पित्र्यं स्यात् स तद् गृहीत नेतरः ।। रिक्थहरत्वमुक्तं तत्क्षेत्रिकपितुरौरसपुत्राभावे बोद्धव्यम् ।
(१) एकः स्वभर्तजोऽन्यो गोलकः पौनर्भवो वा, मेधातिथिगोविन्दराजौ तु औरसमनियुक्तापुत्रं च विष
उभयोश्च पत्योधनं मातरि स्थितं तदा स्वबीजिधनव्यवयीकृत्येमं श्लोकं व्याचक्षाते । तन्न । अनियुक्तापुत्रस्याक्षेत्र. स्थया ग्राह्यमित्यर्थः । स्त्रिया जातौ धने पित्र्ये विवदेजत्वात् । 'अनियुक्तासुतश्च' इत्यनेन तस्य रिक्थग्रहण- यातामित्यर्थः । नेतरत् स्वमातृपत्यन्तरधनम् । मवि. निषेधात् 'यद्येकरिक्थिनावित्यनन्वयाच्च । +ममु. (२) 'यद्यकरिक्थिनौ स्यातामि'त्यौरसक्षेत्रजयोरुक्तं,
(६) क्षेत्रजोऽत्रानियुक्तादुत्पन्नः । पैतृकमृक्थं पित्रा तन्मात्रे पुत्रप्रतिसंधानार्थ समर्पितम् । अन्ये तु
x दावद्भावः। + शेषं दागतम् ।
बाल, व्याख्यानं 'अप्रजस्त्रीधनं' इति याज्ञवल्क्यवचनो* अत्र भाष्ये 'यद्येकरिक्थिनौ स्यातां' 'द्वौ तु यो विवदे- द्भुतमन्वर्थमुक्तावल्यां गतम् । याता' इति श्लोकद्वयव्याख्यानसंकरः प्रतीयते ।
(१) मस्मृ.९।१९१ स्यात् स तद् (स्यात्तत्स); व्यक.१५९ x विच. दावद्भावः ।
स्यात्स तद् गृ (स्यात्तत्संगृ); मवि. नेतरः (नेतरत् ); विर. +मच. ममुवद्भावः, मतान्तरपरामर्शस्तु अशद्धिसंदे- ५८८, स्मृसा.७०; व्यनि. भरद्वाजः; बाल.२।१२० हान्नोद्धृतः।
स्त्रिया (स्त्रियां): २।१४५ (१.२६४) मस्मृवत् ; समु.१३६ १दर्शयति.
भरद्वाजः.