________________
१३२२
व्यवहारकाण्डम् (२)औरसादीनां सर्वेषां पुत्राणां प्रकृतत्वादौरसादीनु- पत्तिः । नियोगनिषेधेनैव तन्निषेधात् । तत्र क्षेत्रज इति पक्रम्य 'तेषां पूर्वः पूर्वः श्रेयान्स एव दायहरः स चान्या- तु औरसविशेषणम् । यदि तु तत्र क्षेत्रजवत् कृत्रिमक बिभृयादि'ति विष्णुवचनात् । औरसादीनां पुत्राणां पूर्व- इति दत्तस्य विशेषणममुख्यद्वारा प्रतिनिधित्वसूचकं तदा पर्वाभावे परः परः रिक्थमर्हति । पर्वसद्भावे परसंवर्धनं माऽस्तु सः, दत्तकांशे तु न विवाद इति दिक् । स एव कुर्यात् । एवं च सिद्धे, शूद्रापुत्रस्य द्वादशपुत्र
बाल.२।१३५(पृ.२४०) मध्ये पाठः क्षेत्रजादिसद्भावे धनानहत्वज्ञापनार्थत्वेन सा
अनेकविधपुत्राणां औरसक्षेत्रजादीनां समवाये र्थकः। अन्यथा तु क्षत्रियावैश्यापुत्रवदौरसत्वात्क्षेत्रजादि
दायहरत्वविचारः सद्भावेऽपि धनं लभेत् , पूर्वस्य परसंवर्धनमात्रं चापवादे
यद्येकरिक्थिनौ स्यातामौरसक्षेत्रजी सुतौ । तरविषये द्रष्टव्यम् । क्षेत्रजगुणवद्दत्तकपुत्रयोः पञ्चमं षष्ठं वा भागमौरसो दद्यादिति विहितत्वात् । यदि तु समान
__ यद्यस्य पैतृकं रिक्थं स तद्गृहीत नेतरः || रूपाः पौनर्भवादयो बह्वः पुत्रास्तदा सर्व एव विभज्य (१) क्लीबस्य प्रागुपाते क्षेत्रजे 'यस्तल्पजः प्रमीतस्य रिक्थं गृह्णीयुः।
क्लीबस्य व्याधितस्य वे'ति, पश्चादौषधेन कथंचित् क्लीब(३) सदृशा गुणवत्तया तदुपाधिना वा । विर.५५२ वनिवृत्ती, संभवति क्षेत्रजौरसयोर्यगपद्भावः। किन्तु ... (४) औरसमारभ्य सहोढान्तानां अवयवानुवृत्या | 'तयोर्यद्यस्य पित्र्यमिति नोपपद्यते क्षेत्रिक एव तस्य पिता, श्रेयस्त्वम् । तत्राप्यौरसपुत्रिकापुत्रयोः स्वात्मरूपपल्युभ- तदीयमेवासौ रिक्थं लभेतेति । जनयितुर्यदि नाम पितृयानुवृत्त्याऽतिश्रेयस्त्वम्। क्षेत्रजादिपञ्चानां तु स्वावयवा- व्यपदेशः स्यादपि जननहेतुकः, तस्मादपि पुत्रः सुतोऽयनुवृत्यभावेन तदपेक्षया जघन्यत्वम् । दत्तकादिपञ्चानां मुपचारात्क्षेत्रज इत्युक्तः। तत्रौरसे बाले मात्रा धने गृहीते तु अवयवसंबन्धाभावेनातिजघन्यत्वम् । श्रेयानौरसादिः कथंचिदपचारिणा पुमपत्यमुत्पादितं भवतीति । तेन च सप्तविधः । पापीयान् दत्तकादिः। व्यउ.१४७-१४८ तदायत्तमेव प्रीत्यादिना धनं कृतं, न चास्य सपिण्डाः
(५) मिताटीका-दायग्रहणक्रमः । औरसपुत्रस्तत्पु- सन्ति । अस्यामवस्थायां यद्यस्य पित्र्यमुपपद्यते। एतदेव त्रस्तत्पुत्रः। तत एकादश पुत्रिकापुत्रादयः पूर्वपूर्वाभावे लिङ्गमनियुक्तासुतादयोऽसत्सु सपिण्डेषु जनयित् रिक्थक्रमेण । एवं तत्पुत्रादयोऽपि ।
हरा भवन्तीति । अन्ये तु व्याचक्षते । सति दायादे बाल.२।१३५ (१ ६) समत्पन्नः क्षेत्रजः स जनयितुर्लभते रिक्थं न क्षेत्रिकात तदभावे पत्नी । ततो दुहिता । ततो दौहित्रः। ततो सत्यौरसे, उक्तश्च तस्य सत्यौरसे भागः 'औरसक्षेत्रजी दौहित्री । ततः पिता । ततो माता । ततो भ्राता । ततो पुत्रौ पितू रिक्थस्य भागिनौ' इति । तथा 'षष्ठं तु क्षेत्रभगिनी। ततस्तयोः क्रमेण सुतः सुता च । ततो गोत्र- जस्यांशम्' इति । एकरिक्थिनौ एकहस्तस्थधनौ यथा च जादय इति। बाल.२।१३५ (पृ.२३७)
__- व्यप्र. व्याख्यानं ' यवीयान् ज्येष्ठभार्यायां ' इति मनु. इदं च नौरसपरम् । 'एक एवौरसः पुत्रः' 'ऊर्ध्व
वचने (पृ.१३१७) द्रष्टव्यम् । पितुश्च मातुश्च' इत्यादिनैव तद्विभागोक्तेः। किं तु गौणा
(१) मस्मृ.९।१६२ यद्यस्य (यस्य यत्); दा.१४८; अप. नेकपरम् । अनेन च दत्तकवत् कृत्रिमस्यापि सिद्धिरर्थ-२०१३२ स तद् (तत्स); ब्यक.१५३, विर.५४३; स्मृसा. भेदेन । न च-'दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः।' ६६; स्मृचि.३३; दात.१६९; चन्द्र.९० तरः (तरत्) इति शौनकेन पुत्रान्तरस्य कलौ निषेधात् कथं कृत्रिम- :९१ तरः (तरत् ) उत्त., विष्णुः; व्यप्र.४८३ मस्मृवत् । सिद्धिरिति वाच्यम् । दत्तपदेन तस्याप्युपलश्यत्वात् ।
व्यउ.१४९; विता.३८० अपवत् ; बाल. २०१२० मस्मृ. 'औरसः क्षेत्रजश्चैव दत्तः कृत्रिमकः सुतः।' इति कलि
वत् , बृहस्पतिः : २।१४५ (पृ.२६४) प्रथमः पादः; समु. धर्मप्रस्ताव पराशरस्मरणात्। न चैवं क्षेत्रजस्यापि तदा
१३८; विच.६२.
१ पधे क. २ (क्षेत्र...तस्य पिता०). ३ तृथ. * स्मृसा. ममुगतम् । मच, ममुवद्भावः ।
४ चारिणः, ५न च,