________________
१३२०
व्यवहारकाण्डम्
ध्यते ।
मच.
(४) एवमौरसानां सवर्णानां समवाये विभाग उक्तः, (६) पुत्राणां द्वादशत्वं विभजन्दायादानाह- औरस इदानीमौरसानां क्षेत्रजादीनां च समवाये विभागं विव- इति द्वाभ्याम् । एषां लक्षणानि वक्ष्यमाणानि । अत्रापि क्षन्पुत्राणां द्वैविध्यं तावदाह-पुत्रान् द्वादश यानिति। पूर्वषट्काभावे उत्तरोत्तरो गोत्ररिक्थभाक् । तथा च अदायादबान्धवा इत्यत्र दायादत्वं बन्धुत्वं च निषि- बौधायन:- 'कानीनं च सहोढंच क्रीतं पौनर्भवं तथा ।
नन्द.' स्वयंदत्तं निषादं च गोत्रभाजः प्रचक्षते ॥' इति । अत्र औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च। गोत्रपदं रिक्थायुपलक्षणं गोत्ररिक्थहराः पितुरित्येकगूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट् ॥ वाक्यनिर्दिष्टत्वात् । कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा । (७) पितृऋक्थहरत्वं तु सर्वेषामपि पूर्वपूर्वाभावे स्वयंदत्तश्च शौद्रश्च षडदायादबान्धवाः ॥ समानमेवेति तद्दायादादायादत्वविभागो नोपपद्यते ।
(१) अस्य कोऽर्थः । क्षेत्रजादयः पञ्च सत्यौरसेऽप्यं- 'पूर्वाभावे परः पर' इति वचनात् । 'एक एवौरसः पुत्रः शभाजः । कानीनादयस्तु पूर्वाभाव एव । एतेन वासिष्ठं पित्र्यस्य वसुनः प्रभुः ।' (मस्मृ.९।१६३) इत्युक्त्वाव्याख्यातम् ।
विश्व. २११३६ 'न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः। (मस्मृ. (२) श्लोकद्वयेन संख्या निर्देशो वर्गद्वयप्रदर्शनार्थः। ९।१८५) इति वचनस्य गौणपुत्राणामेव सर्वेषां पितृ
मेधा. रिक्थहारित्वप्रतिपादनपरत्वाच्च । दायादशब्दस्य 'दाया: ' (३) तदपि स्वपितृसपिण्डसमानोदकानां संनिहित- दानपि दापयेत्' इत्यादौ पुत्रव्यतिरिक्तहारिष्वेव प्रचुररिक्थहरान्तराभावे पूर्वषट्कस्य तद्रिक्थहरत्वमुत्तरषट्- प्रयोगाच्च ।
+व्यप्र.४८५ कस्य तु तन्नास्ति । बान्धवत्वं पुनः समानगोत्रत्वेन सपिण्ड- (८) मिताटीका- अत्र कैश्चित्पुत्रिकापुत्रं विहाय त्वेन चोदकप्रदानादिकार्यकरत्वं वर्गद्वयस्यापि सममेवेति शौद्रमूरीकृत्य द्वादशत्वमुक्तं कैश्चिद्विपरीतमुक्तं, कैश्चित् व्याख्येयम् । पितृधनहारित्वं तु पूर्वस्य पूर्वस्याभावे कृत्रिमं विहाय तमङ्गीकृत्य तदुक्तम् । न च शौद्रस्यौरसर्वेषामविशिष्टम् ।
+मिता.२११३२ सत्वेनैव संग्रहात्पृथगुक्तिय॑र्था। अत एव कैश्चित्तस्य , (४) बान्धवा गोत्रभाज इत्यर्थः ।
गणनं न कृतम् । अत एव- 'चतुस्त्रिोकभागाः स्युर्व
मभा.२८/३४ र्णशो ब्राह्मणात्मजाः । क्षत्रजास्त्रिोकभागा विड्जास्तु (५) अत्र पुत्रिकापुत्रस्यौरसतुल्यतयाऽपृथगभिधा- येकभागिनः॥' (यास्मृ.२।१२५) इति भिन्नजातीयानां नम् ।
विभाग उक्तः। अत एव च सजातीयेष्वयमित्यत्र कानी
नाद्यनुरोधेन सजातीयत्वमूरीकृत्य मूर्धावसिक्तादीनामो* शेषं ममुगतम् । + पमा., सवि., विता. मितावद्भावः ।
रसेऽन्तर्भावं स्वीकृत्य 'शूद्रापुत्रस्त्वौरसोऽपि कृत्स्नभाग(१) मस्मृ.९।१५९; विश्व.२।१३६, मिता.२११३२;
मन्याभावेऽपि न लभते' इति विज्ञानेश्वरेण व्याख्यातअप.२।१२८; व्यक.१५४, मभा.२८१३४; विर.५४९ मिति वाच्यम् । तस्य तल्लक्षणानाक्रान्तत्वात् । तथाहि । वाश्च (वास्तु); पमा.५१७; सुबो.२।१३२; विचि.२३०, द्विविधस्तावत् शूद्रापुत्रः । तत्र- 'विप्रान्मूर्धावसिक्तो नृप्र.४०, सवि.३९४ दत्तः कृत्रिम (पुत्री दत्तिम); व्यप्र. | हि क्षत्रियायां विशः स्त्रियाम् । अम्बष्ठः शूद्यां निषादो ४८४, विता.३४७; बाल.२।१३५ (पृ.२२४,२३५); जातः पारशवोऽपि वा ॥ वैश्याशूद्योस्तु राजन्यान्माहिसमु.१३९; दच.३० विरवत् ..
ष्योग्रौ सुतौ स्मृतौ। वैश्यात्तु करणः शूद्यां विन्नास्वेष (२) मस्मृ.९।१६० विश्व.२।१३६, मिता.२।१३२;
विधिः स्मृतः ॥' (यास्मृ.१९१,९२) इति मूलेन प्रतिअप.२।१२८व्यक.१५४, विर.५५०; पमा.५१७ सुबो. २११३२विचि.२३०; नृप्र.४०, सवि.३९४; दमी.३०
पादित एकः। विष्णुनाऽपि, 'यत्र वचनोत्पादितश्चे उत्त.; संप्र.२११ उत्त.; व्यप्र.४८४; विता.३७४; बाल.
द्वादश' इति । वासिष्ठेनापि, 'शूद्रापुत्र एव षष्ठो भवती२११३५ (पृ.२२४,२३५); समु.१३९दच.३०.
+ शेषं मितागतम् ।
मवि.