________________
दायभागः - पुत्रप्रकाराः तेषां दावहरत्वविचारच
वाचिनो भूम उपादानं मनुना कृतम् ।
बो. २।१३५ (५.६४)
'संस्थितस्थानपत्यस्य सगोत्रात्पुत्रमाहरेत् । तत्र यदृक्थजातं स्यात्तत्तस्मिन्प्रतिपादयेत् ॥ (१) तस्मै सन्तवेऽपत्यायेत्यर्थः । तच्च नियोगार्थित्वं रिक्थग्राहित्ये विरुद्धत्वात् कथमिव हेतुः । अप. २।१३५ (२) तन्तुमाहरेत् । सगोत्रात्पुरुषात् संतानमुत्पादयेत् इत्यर्थः ।
व्यक. १५९
(३) सगोत्राद्यदि तन्तुं संतान माहरेद नियुक्तापि स्त्री तदा गोलकत्वेऽपि तस्यात्यन्तराभावे क्षेत्रपतिधनहारि स्वमित्यर्थः । एतच्च शूद्रां प्रत्येवोच्यत इति केचित् । अत एव तन्मते गूढजकानीनसहोढना अपि शूद्रस्यैव पुत्रा भवन्ति न तु विप्रादीनामिति । मवि
(४) अनपत्यस्य मृतस्य भार्या समान गोत्रात्पुंसो गुरुनियुक्ता सती नियोगधर्मेण पुत्रमुत्पादयेत् तस्मिन्मृतविषये यद्धनजातं भवेत्तत्तस्मिन्पुत्रे समर्पयेत्। 'देवराद्वा सपिण्डाद्वा' इत्युक्तत्वात् । सगोत्रान्नियोगप्राप्त्यर्थं तज्जस्व च ऋक्थभागित्वार्थमिदम् । +ममु. (५) अस्मै मृतस्वामिस्वत्वोपलक्षितमृक्थजातं दद्यान्न स्वयमाददीतेति पारिजातः । प्रकाशकारस्तु राजैव सगोत्रद्वारा तस्मै दद्याच्चेत्याह । फलतोड न तमाहूय कश्चिद्विशेषः । विर. ५८९ विर.५८९ (६) (लायुधमते) एतेन नियुक्तायाः पुत्रमुत्पाद यितुमिच्छन्त्याः पत्न्याः न भर्तृधनभागितेति प्रतिपादितम् । (७) तत्र अनपत्ये पती 'चनं यो विभृयादि'त्वस्यैवा
|
X स्मृसा. १४०
1
+ नन्द ममुगतम् । * शेषं ममुगतम् । x स्सा. (१.७० ) ननुगतम् (पृ.१३४) विरगतम् । (१) मस्मृ ९।१९०६ अप. २।१३५ सयोजात्पुष (गोशाखगोत्रात्ततुं स ) यदृक्थजातं ( यो रिक्थभागः ) तत्तस्मिन् (त्तं तस्मै ); व्यक. १५९ पुत्र (तन्तु) तत्र ( यत्र ) तस्मिन् (तस्मै ); मवि. पुष (विर. ५८१ (सन्तु) तस्मिन् (चर) सा ७० पुत्र (चन्तु तद्यस्मिन् (स्त) २३४ चिरवत् १४० पाद (दाप) शेषं विरवत् स्मृचि. ३२ पुत्रमा (त्तं समा ) तत्त... येत् (त्स तद्गृजीत नेतरः); बाल. २।१४५ (पृ. २६४) त्पुत्र (त्सुत); समु. १३८ तत्र ( तस्य ) शेषं मविवत् ; भाच. रिमन् (तमे).
;
व्य. का. १६६
१३१९
नुवादोऽयं न्यायस्य तुल्यत्वात् । तत्र जनको दद्यादत्र जननी दद्यादिति वा मेदः ।
Xमच.
(८) मिताटीका - इति तन्मरणोत्तरमपिं वाग्दत्तादिविषये नियोगविधिना सगोषात् सुतस्य उत्पादितस्य धनाधिकारित्वमनेन विधीयते ।
"
बा. २१४५ (१.२६४) बन्धुदायादा अबन्धुदायादाश्च
पुत्रान्द्वादश यानाह नृणां स्वायम्भुवो मनुः । तेषां षड्बन्धुदायादाः षडदायादबान्धवाः ॥
(१) वक्ष्यमाणसूत्रस्थानमेतत् । बन्धुशब्द बान्धवपर्यायः । गोत्रहरा दायहराश्च षडितरे विपरीताः । यदत्र तत्वं तदुपरिष्टान्निदर्शयिष्यते । मेधा. (२) बन्धुदायादाः बन्धूनां पितृव्यादीनां पुत्रपत्नीदुहित्रायभावे दावस्य तद्धनस्य आदातारः । उत्तरे तु न दायादा दायग्राहकाः पितृव्यादीनां, किंतु पुत्रपत्न्यादिविरहेऽपि तेषां गोत्रजादय एवं धनहराः, अमी बन्धव स्तूदकदानाद्यधिकारिणो भवन्ति । अदायादा अबान्धवा एवेत्यस्यार्थः । मवि. (३) यान्द्रादश पुत्रान् हैरण्यगर्भो मनुराह तेषां मध्यादाद्याः षड् बान्धवाः गोत्रदायादाश्च तस्माद्वान्धवत्वेन सपिण्डसमानोदकानां पिण्डोदकदानादि कुर्वन्त्यनन्तराभावे च गोप्रदायं गृह्णन्ति पितृरिक्थभावत्वस्य 'पुत्ररिक्थहराः पितुः' इति द्वादशविधपुत्राणामेव वश्यमाणत्वात् । उत्तरे पट् न गोत्रधनहरा भवन्ति । बान्धवास्तु भवन्ति । ततश्च बन्धुकार्यमुदकक्रियादि कुर्वन्ति । मेधातिथिस्तु पडदायादबान्धवाः इत्यायुत्तरपट्कस्यादायत्वमबान्धवत्वं चाह । तन्न । बौधायनेन बन्धुत्वस्याभिहितत्वात् । तदाह कानीनं च सोढंच फी पौनर्भवं तथा स्वयंदत्तं निपादं च गोत्रभाजः प्रचक्षते ॥
।
*ममु.
-
x शेषं ममुगतम् ।
* मच., बाल. २।१३५ ( पृ. २२४ ) ममुवद्भावः ।
(१) मस्मृ. ९ १५८; अप. २।१२८; व्यक. १५४ नृणां ... मनु (मनुः स्वायम्भुवो नृपा) विर. ५४९ विधि, २०६ व्यनि. वसिष्ठः ; दमी. ३६; बाल. २।१३२ (५.१७५), २ १३५ [ पृ. २२४ याना (धाना), पृ. २३४ ]; समु. १३९; कृभ.८८२ याना (धाना); दच. ३०.