________________
१३१८
व्यवहारकाण्डम्
धर्मेण पूर्वश्लोकोक्तेन विधिना समं विभागं कनिष्ठप्रभवो (२) अनेनैतद्दर्शयति विभक्तधनेऽपि भ्रातर्यपरतेऽपत्य. भजेन्न ज्येष्ठथेन मातुरधिकम् ।
नन्द. द्वारेणैव पत्न्या धनसंबन्धो नान्यथेति । यथाऽविभक्त. हरेत्तत्र नियुक्तायां जातः पुत्रो यथौरसः । । धनेऽपि 'कनीयान् ज्येष्ठभार्यायां पुत्रमुत्पादयेद्यदि । क्षेत्रिकस्य तु तद्वीजं धर्मतः प्रसवश्व सः॥ समस्तत्र विभागः स्यादिति धर्मो व्यवस्थितः ॥' (१) यथौरस इत्येतदत्र विधीयते ज्येष्ठांशप्राप्त्यर्थम- (मस्मृ.९।१२०) इति ।
मिता.२।१३५ न्यदा'नोच्येत । अनेन विधानेन ज्येष्ठांश उद्धारः क्षेत्र. (३) दद्यात्तस्यैव न तु स्वयमप्यंशहरः। मवि.
त ज्यष्ठभायाजातस्य । अतश्च यत्पुत्रसमाश. (४) यो मृतस्य भ्रातुः स्थावरजङ्गमं धनं पत्न्या भाक्त्वं 'उपसर्जन प्रधानस्ये'त्यनेन, तस्यायमपवादः। रक्षणाक्षमया समर्पितं रक्षेत्तां च पुष्णीयात् स नियोगउभयस्य च प्रामाण्यात् । विकल्पितस्य च गुणापेक्षया धर्मेण तस्यामुत्पादितस्य भ्रातुरपत्यस्य दद्यात् । -ममु. व्यवस्थानं, न ह्यन्यदस्य श्लोकस्य प्रयोजनमस्ति । प्रागुक्त
(५) धारेश्वरस्तु अनपत्यधनं पत्नी गृह्णातीत्येवमादित्वात् । सर्वस्य क्षेत्रिकस्य क्षेत्रवामिनस्तद्वीज, तत्कार्य- वचनजातस्य प्रकारान्तरेण विषयव्यवस्थामाह । नियोगाकरत्वात् प्रशंसयैवमुच्यते । अत एवाह धर्मतः धर्मेण, |
र्थिनी पत्नी अनपत्यस्य विभक्तस्य पत्युर्धनं गृह्णाति । शास्त्रीयया व्यवस्थया। तत्र प्रमाणान्तरं दृश्येत रूपेण(?)। तथा च मनुः- धन मिति । विभक्तधने भ्रातरि मृते प्रसवः अपत्यम् । अर्थवादः श्लोकः। मेधा.
अपत्यद्वारेणैव पन्या धनसंबन्धः, नान्यथा । अविभक्त(२) यदा तु यथोक्तविधिना जनितः क्षेत्रजस्तदाह ।
धनेऽपि तथेत्यभिप्रायः।
+पमा. हरेद्धनम् । यथौरस इति समभागसिद्धयर्थम् । तच्च क्षेत्रि
(६) मिताटीका--विभक्तेऽपि भ्रातरि नियोगकस्यैव यतो भ्रातृबीजमपि तस्यैव तद्बीजं विनियोगा
द्वारैव तत्पल्या धनग्रहणप्रतिपादकं पूर्वपक्षदशायामुक्तं दत एव तस्यैव प्रसवोऽपीत्यर्थः। मवि.
तत्र मनुनैव नियोगस्य निन्दितत्वात्तत्परिहारः सुकर इति धेनं यो बिभृयाद्भातुर्मतस्य स्त्रियमेव च ।
व्याख्यातृबुद्धिपरीक्षार्थ च सिद्धान्तार्थमदर्शयित्वैव वचसोऽपत्यं भ्रातुरुत्पाद्य दद्यात्तस्यैव तद्धनम् ॥
नान्तराणि स्वाभिप्रेतार्थपरत्वेन दर्शितानि इति मन्तव्यम् । (१) विभक्तधनस्य भ्रातुरभावे विधिरयमुच्यते ।
परिहारस्त्वेवम् । 'अन्यस्मिन् हि नियुञ्जाना धर्म हन्युः पूर्वस्तु सह वसतः। एतावान्पूर्वोत्तरयोर्विध्योर्विशेषः ।
सनातनमित्यादिभिर्विधवाया नियोगस्य निन्दितत्वादसोऽपत्यं भ्रातुरुत्पाद्य नियोगधर्मेणेति व्याख्येयम्। दद्या.
वश्यं नियोगेन विभक्तधनविधवायां भातृजायायां पुत्रमुतस्यैव न पुनस्तदीयायै च मात्रे । अनेनैव च दर्शनेन
त्पाद्य तद्धनं तस्यैव दातव्यमिति न नियम्यते तेन वचनेन, स्त्रियो भरणाः । न तु पतिधनेश्वर्य इति । अन्यथैव
अपि तु 'न स्त्री स्वातन्त्र्यमहती'ति स्त्रीणामेकाकितयावक्ष्यमाणत्वात् । तस्य तद्धनम् । तस्य विभक्तधनस्य धनं
ऽवस्थानं निषिद्धमिति । देवरगृहेऽवस्थाने कृते स्त्रीणामप्रदद्यादिति ।
xमेधा.
गल्भत्वेन तद्धनरक्षणे देवरेण च क्रियमाणे संततिलोभात् * ममु. मेधावद्भावः ।
सा स्त्री शास्त्रसिद्धत्वाद्गर्हितमपि नियोगं यद्यनुमनुते तदाx अप., मच. मेधागतम् । विवादरत्नाकरे विभक्तविषयता ऽपत्य उत्पन्ने देवरेण धनलोभो न कर्तव्यस्तस्यैव तद्धनं मेधावत् मंविवच्च ।
समर्पयेदित्येवमर्थपरं व्याख्येयं अनेकवचनविरोधा(१) मस्मृ.९।१४५; मवि. कस्य तु (कस्यैव); समु.१३१.
३१. दिति । अत एव 'धनं यो बिभृयादिति धारणपोषण(२) मस्मृ.९।१४६; मिता.२।१३५ च (वा); अप.२। १३५ मितावत; व्यक.१५३; विर.५४२; स्मृसा.६६; पमा. * एष न सिद्धान्तः, मतान्तरमिदम् । व्यप्र. (पू.४९५) ५३२ मितावत् ; सुबो.२।१३६ च (वा) सोऽ (अ); स्मृचि. | मितागतम् । ३३ यो (तु); नृप्र.४१ मितावत् ; व्यप्र.४८३,४९५ मिता- विभक्तविषयता मेधावत् ।। वत् ; व्यउ.१५२ मितावत् ; समु.१३८ मितावत्.
+ स्वमतं 'पिण्डगोत्रर्षिसंबन्धा' इति गौतमवचनव्याख्याने १ नोच्यते. २ स्थाने ह्य.
। द्रष्टव्यम् ।