________________
ऋषिक्रमेण विषयानुनमणिका उशना
। विद्याशौर्यादिधनान्यविभाज्यानि स्थावरविमागकणादानम्
विचारः १२३२-३.
. . ऋणप्रतिदानम्
पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च [पितृकृतं सदोषणे न देयम् ] ७१४.
विधवायाः पुत्रदानप्रतिग्रहाधिकारः १३५०. अभ्युपेत्याशुश्रूषा
मृतापुत्रधनाधिकारक्रमः दास्यानाः ८३९.
अपुत्रमृतधनभाक् पत्नी; विधवा भरणभाक् १५२६. स्वामिपालविवादः
___ संमृष्टिविभागः, मृतापुत्रसंसृष्टिधनाधिकारश्च सस्यरक्षणम् , तदर्थे पशुदण्डविधिः ९२०-२१.
मृतापुत्रसंसृष्टिधनाधिकारः १५६१. खीपुंधर्माः
यमः ब्राझण्या अन्वारोहणनिषेधः; नियोगविधिः १११३.
ऋणादानम्दायभाग:
आधिः पुत्राणां सोद्धारसमविषमविभागा:
गोप्यभोग्याधिभोगनाशविचारः ६६०. ज्येष्ठोद्धारः ११९४.
ऋणोद्ग्राहणम् विभाज्याविभाज्यविवेकः
अधमणों राज्ञा दापयितव्यः; अप्रदाने चक्रवृद्धिअविभाज्यद्रव्यविशेषाः १२३२.
व्यवस्था ७३०-३१. __सवर्णसापत्नभ्रातृविभाग:
अस्वामिविक्रयःसोदरसापत्नभ्रातृणां समो विभागः १२३८.
अस्वामिकृतनिवर्तनम् ७६९. . स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च
स्त्रीपुंधर्माः. . मातृधनविभाग: १४६२.
पतित्वं सप्तमे पदे; ब्राह्मण्याः सुरापाननिषेधः, स्त्रीमृतापुत्रधनाधिकारक्रमः
त्यागविचारः, विधवाधर्माः; नियोगविधिः १११३-४. अपुत्रमृतधनभाक् पत्नी १५२६.
दायभाग:प्रजापतिः
पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च कणादानम्-..
पुत्रमहिमा; औरसादिद्वादशपुत्राणां द्यामुष्यायणत्वआधिः
दायहरत्वपिण्डदत्वविचारः १३५१.२. पुत्रीकरणविधिः अन्वाधिः ६६०.
काण्डपृष्ठसंज्ञाः पुत्राः १३५२. ऋणप्रतिदानम्
स्त्रीधनं, स्त्रीधनकृत्य, स्त्रीधनाविभागश्च
आसुरादिषु अप्रजस्त्रीधनविभागः १४६२. आपदि ऋणप्रतिदानापवादः; उत्तमर्णब्राह्मणाभावे
मृतापुत्रधनाधिकारक्रमः ऋणापाकरणम् ७१५.
अपुत्रधनभाजः क्रमेण भ्राता पितरौ ज्येष्ठपत्नी सइचाप्रदानिकम्
गोत्रः शिष्याः सब्रह्मचारिणश्च १५२६. देयं क्षेत्रम् ८०७.
___ संसृष्टिविभागः, मृतापुत्रसंसृष्टिधनाधिकारश्च क्रयविक्रयानुशयःक्रीत्वानुशयः
मृतापुत्रसंसृष्टिधनाधिकारः १५६१. ' स्थावरक्रयविधिः, मूल्यव्यवस्थापकविचारश्च ८९९.
मरीचिः सीमाविवादः
ऋणादानम्- .. सीमाक्षेत्रवृक्षफलस्वाम्यविधिः ९६१-२. दापभाग:विमाझ्याविभाज्यविवेकः
आधिप्रकाराः ६६०.
आधिः