________________
Pixie
अस्वामिविक्रयः
शुद्धयः अविशाक्रयेविधिः ७३९
दायभाग:
पुत्रप्रकाराः तेषां दायहरत्वविचारश्च गोवान्तरगतानां दायाशौचज्ञातिविचारः १३५२.
विभक्ताविभक्तकृत्यम्
विभक्तेः श्राद्धादि पृथङ् कार्यम् विभक्तानां लेकेन पेन १५८७-८.
दत्ताप्रदानिकम् —
नव अदेयानि सफलं दानम् ८०७.
अभ्युपेत्याशुश्रूषा
परित्रज्यावसितदण्डः ८३९.
दोष १११४-५.
दायभागः
स्त्रीपुंधर्मा:
स्त्रीरक्षा; अधिवेदनविचारः; दम्पत्योर्धर्माः, द्विदार
दक्षः
अग्रजदाननिषेधः १३५२.
भारद्वाजः
ऋणादानम्-
पुत्रप्रकारा:, तेषां दायहरत्यविचार
६६०.
व्याकांड
वृद्ध परमावधि ६३५.
आधि: आधिकाराः, आधिभोगनाशविचारः, अन्वाविश्व
ऋणोदप्राहणम्
गृहीतधनसमधनाभावे ग्राह्यधनम् ; ऋणोद्ग्राहणे क्षेत्राराम हविक्रयादिविधिः ७३१.
दायभागः-
वृद्धि:
-
दत्ताप्रदानिकम्
दान निमित्तानि; धर्मदानार्थदान का मदानत्रीडादानहर्षदान लौकिकदानानि ८०७.
कयविक्रयानुशय
कीलानुशयः प्रतिबन्धक्रयभूया शानयोक्तामादिविधिः ९००.
अपराधीक
छ
विभागसंदेहे निर्णयावभिः
समविषमविभागनिवर्तनकालावधिः १५८२.
संवर्तः
ऋणादानम्
वृद्धयपवादः ६३५.
उतथ्यः
प्रतिभूः
प्रातिभाव्यद्रव्यदाने नियमविशेषः ६७६.
वृद्धवसिष्ठः
प्रतिभूः
प्रातिभाव्यानिमित्तानि प्रातिभाव्यद्रव्यदानाधिकारः कियत्पुरुषपर्यन्तम् ६७१-७.
व्याघ्रः
ऋणादानम् -
ऋणादानम् -
ऋणादानम्
दत्ताप्रदानिकम्
प्रतिभूप्रकाराः ६७७.
बृद्धिः
ऋणादानम् -
स्त्रीधनदानविचारः ८०७.
गोभिलः
प्रतिभूः
स्त्रीधर्मा:--
ऋणप्रतिदानम्
अज्ञातदोषापाकरणम् ७१५.
शातातपः
दाय भाग:
स्त्री पुनर्विवाहविचारः १११६.
पुत्रप्रकाराः तेषां दावहरत्वविचार दत्तपुत्रस्योर्ध्वदेहिकाधिकार १३५२..
पराशरः
स्त्रीपुंधर्मा:
स्त्रीत्यागप्रतित्यागस्त्री पुनर्विवाह विचारः; विधवाधर्माः; अन्वारोहण विचारः; बीजिक्षेत्रिणोरपत्यस्वाम्या विचारः १११७.