________________
सीधुंधर्माः
बीत्यागविचारः ११११-२. स्त्रीधर्माः, अधिवेदन। पतिव्रतावृत्तम् ; स्त्रीदोषाः; त्याज्यस्त्रीविचार:; अन्वा- विचार, स्त्रीपुनर्विवाहः, पतित्यागविचारश्च; प्रोषितरोहिणीप्रशंसा; विधवाधर्माः ११११.
भर्तृकाधर्मः १११२.३. दायभागः
दायभाग:दायभागपदार्थः
दायमागपदार्थः .. विभागप्राशस्त्यम् ११४२.
विभागप्राशस्त्यम् ११४२. पैतामहद्रव्यस्वाम्यविचारः
पैतृकद्रव्यविभागस्तत्कालय पैतामहद्रव्यस्वाम्यविचारः ११८०.
पितुरूर्व रिक्थविभागकालः, जीवति पितरि सदोषे
विभागकाल:, जीवति पितरि स्वाम्यविचारश्च ११५६. भ्रातृणां सहवासविधिः जीवति पितरि सहवासविधिरितरथा विभागः ११९९.
पुत्राणां सोद्धारसमविषमाविभागाः विभाज्याविभाज्यविवेकः स्वार्जितविद्याशौर्यसमुदायपितृप्रसादलब्धवैवाहिकादि- |
| पुत्राणामुद्धारविचारः ११९३.४. ज्येष्ठलक्षणम्
११९४. धनमविभाज्यम् १२३०-३१. अविभाज्यद्रव्यविशेषाः
पुरुषपरम्परायां विभागविधिः १२३१-३२. सवर्णसापत्नभ्रातृविभागः
अविभक्तानां पितृतो भागकल्पना आ चतुर्थात्,
अग्रे समभागः; सवर्णापुत्राणां समो विभागः १२०३. सापत्नभ्रातृणां मातृतो विभागः १२३८.
असवर्णभ्रातृविभागः पैतृकद्रव्ये पत्नीनां मातृणां च भागः
___असवर्णैकपुत्रः सर्वांशहरः, एकः शूद्रापुत्रस्तृतीयां_मातरः पुत्रसमदायार्हाः १४१४.
शहरः इतरेषामभावे; शूद्रापुत्रस्य भूमिनिषेधः १२५२. पैतृकद्रव्ये भगिनीनां भागः
पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च . असंस्कृतकन्यादिसंस्कारकर्तव्यता १४२२.
पुत्रमहिमा; औरसक्षेत्रजादयो द्वादश पुत्राः, तेषां . स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च
सवर्णासवर्णानांदायहरत्वपिण्डदत्वविचारश्च १३५०-५१. सौदायिक शुल्कं च; स्त्रीणां वृत्तिरूपो दायः
दायानर्हाः १४६०-६१.
__ अधर्म्यपुत्राः, क्लीबकुष्ठयादयः, पतिततजाः, मुन्यामृतापुत्रधनाधिकारक्रमः
श्रमिणश्च दायानहर्हाः, पतितातिरिक्ता भर्तव्याः; तत्पुत्रा अपुत्रमृतधनभाजः क्रमेण पत्नी दुहिता दौहित्रश्च, | दायिनः १४०४. तेषां श्राद्धकृत्त्वं च १५२२-५.
____ पैतृकद्रव्ये पत्नीनां मातृणां च भागः । विभक्ताविभक्तकृत्यम्
माता पुत्रसमदायाही १४१४. विभागे वृत्तेऽपि स्थावरमविभाज्य, तत्र नैकः कश्चि- - पैतृकद्रव्ये भगिनीनां भागः स्वतन्नो विभक्तोऽपि १५८६-७. मध्यगधनात्
कन्याः संस्कारार्थद्रव्यहारिण्यः १४२२. असंस्कृतसंस्कारः कर्तव्यः; सुतानुमतिं विना स्थावरदास
- स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च विक्रयदानादौ न स्वातन्त्र्यम् १५८७.
स्त्रीधनम्, तत्र स्त्रीणां स्वातन्त्र्यम् ; पत्युः स्त्रीधनेऽ.
धिकारमर्यादा १४६१. मातृधनविभागः अप्रजस्त्रीधनदेवलः
विभागः, मृतकन्याधनविभागक्रमः १४६२. दत्ताप्रदानिकम्
मृतापुत्रधनाधिकारक्रमः दानाङ्गानि षट् ८०६.
अपुत्रमृतधनहरी दुहिता; अपुत्रमृतधनभाजः क्रमेण अभ्युपेत्याशुश्रूषा
सोदराः दुहितरः पिता भ्रातरः माता भार्या कुल्याः पुत्रमार्यादासशूद्राणां धनस्वाम्यविचारः ८३९. सहवासिनश्च १५२५-६. अदायिकमब्राह्मणधनं राजा खीपुंधर्माः
हरति; ब्रह्मस्वं श्रोत्रियाः; मृतसंस्कर्ता धनहारी १५२६.