________________
स्त्रीधनकृत्यं, जीधनविभ्रानश्च -5) षड्विधं स्त्रीधनम्, अध्यग्न्यध्यावाहनिक्रप्रीतिदत्तसौदायिकान्वाधेयशुल्कानां निरुक्तिः १४५२ ४. स्त्रीणां वृत्तिरूप दायः; स्त्रीधनत्वापवादः १४५४ - ५ . स्त्रीणां सौदायिके स्थावरादावपि स्वातन्त्र्यम् १४५५- ६. भर्तृदाये स्त्रीणां स्वातन्त्र्याद्विविचारः; स्त्रीभिर्य धनम् ; स्त्रीधने पत्युरधिकार मर्यादा; स्त्रीणां स्वधने स्वातन्त्र्यम् ; धनानधिकारिणी १४५६-९. स्त्रीधनविभागः १४५९६१. शुल्क पूर्वक वाग्दत्ताविषये धनवादः १४६०. मृतापुत्रधनाधिकारक्रमः
मृतपुत्रभा पत्नी १५२०-२१. भर्तृधनभाक् दुहिता च क्रमेण अपुत्रमृतघनभाजः क्रमेण पत्नी दुहितरः पिता माता भ्राता तत्पुत्राश्च १५२१. अपुत्रविभक्तमृतधनभाजः क्रमेण पिता भ्राता जननी पितामही चः अविभक्तापुत्रमृतस्त्री अंशं भरणं वा प्राप्नोति १५२२- ३. भर्तुरौर्ध्वदेहिककरणाधिकारः; ब्राह्मणद्रव्यमदायिकं श्रोत्रियगामि अब्राह्मणादायिकद्रव्यं राज्ञः; मूतसंस्कर्ता घनहारी १५२३-४.
संसृष्टिविभागः, मृतापुत्र संसृष्टिधनाधिकारश्च मृतापुत्रसंसृष्टिधनविभागाधिकारः; संसृष्टिनामुत्थाता १५६०-६१. मृतापुत्रपत्न्याः पतिपक्षः पितृप्रक्षो वा प्रभुः १५६१.
विभागदोषे पुनर्विभागादिविधिः प्रच्छादितापहृतनष्टहृतसाधारणधनविभागः विभागानन्तरोपलम्भे १५७३ ४.०
विभागसंदेहे निर्णयविधिः
विभागनिर्णये प्रमाणानि १५८२.
पितामहः
ऋणादानम्
ऋषिक्रमेण विषयानुक्रमणिका
वृद्धि:
• वृत्युपरमावधिः ६३४.
प्रतिभूः प्रातिभाव्यं द्रव्यदानम् ६७५-६.
ऋणप्रतिदानम् पितृमातृकृतर्ण प्रतिदानाधिकारः ७१४.
व्यासः
गान
समः
P
वृद्धिः
वृद्धिपरिमाणम्, वृद्धिप्रकाराः - तल्लक्षणानि च; वृद्धयुपरमावधिः; वृद्ध्यपवादः ६३४..
आधि:
सप्रत्यय भोग्याधिः; आधिनाशे आध्यन्तरकरणम् ; सदोषधनिकाधिनाशविचारः; आधिमोचनम् ६५८- ९. आधिसिद्धिः ६५९-६०.
प्रतिभूः
प्रातिभाव्यानिमित्तानि; प्रातिभाव्यद्रव्यदानं कियत्पुरुषपर्यन्तम् ६७६.
ऋणानपाकरणकर्मविपाकः; पितृकृतं सदोषर्णे न देयम् ७१४.
ऋणोद्ग्राहणम् मिथ्याभियोगिदण्डः ७३०.
उपनिधिः
निक्षेपलक्षणम् ; निक्षेपस्य तदपह्नवादेश्व प्रमाणनिरूपणम् ७५५-६. न्यासादिप्रतिदापनम् ; न्यासाद्यपहारादिदोषे दण्डविधिः ७५६. अस्वामिविक्रयः
ऋणप्रतिदानम्
अस्वामिविक्रयस्वरूपम् ; मूलदर्शने क्रेतुः शुद्धिः; अस्वामिविक्रये दण्डादिविधिः ७६८. संभूयसमुत्थानम्---
संभूय कर्मस्वरूपम् राजशुल्कदानम् ७८९. दत्ताप्रदानिकम्
प्रतिग्रहीतृतारतम्येन दानमहिमतारतम्यम् ८०६६.३
गृहभूमिभाटकविधिः ८५४.
वेतनानपाकर्म
क्रयविक्रयानुशयः
....
विक्रीयासंप्रदानम्
अनुशयव्यावृत्त्यर्थं मध्यस्थव्यवस्था; सत्यंकारेऽनुशयों न कार्यः ८८९-९०.
क्रीत्वानुशयः द्रव्यविशेषेषु परीक्षाकालाः अनुशयावधिश्व ८९९. स्वामिपालविवादः -
पालस्य स्वामिनश्च विवादः ९२०. सीमाविवाद:
सीमाप्रकाराः; कृष्टाकृष्टविधिः ९६१.