________________
For
· व्यवहारकाण्डम्
दत्ताप्रदानिकम्---
-- देयमदेय च ८०४२५. प्रत्युपकारक भृतिलक्षणम् ; दत्तस्य पुनर्हरणम् ८०५- ६. उत्कोचलक्षणं, तत्संबन्धि दण्डः प्रतिश्रुतं देयम् ८०६.
अभ्युपेत्याशुश्रूषा-
अन्तेवासिविधिः; ब्राह्मणेतरेष्वेव वर्णानुलोम्येन दास्यम् ८३५-६. ब्राह्मणेतरेष्वेव आपदि समवर्णदास्यम्; दासकर्माणि ८३६. अमोच्यं प्रव्रज्यावसितदास्यम्; दास्यामार्य संततौ दास्याः सान्वयो मोक्षः; दासधनम् ; दासोढा दासी भवति ८३७-८ ब्राह्मणी कुलस्त्रीधात्र्यादीनां विक्रयदासीकरणादौ दण्डः ८३८-९ दासीसुतदास्यविचारः; दासीगमनविचारः ८३९. वेतनानपापकर्म
सदोषभृतक सदोषवाहक सदोषस्वामिसंबन्धी विधिः ८५३ ४. गृहापणभाण्ड हस्त्यश्वादिभाटकविधिः ८५४. संविद्व्यतिक्रमः --
[समूहसंविद्धर्मः राजशासनं च, तयोर्भङ्गे दण्डः; गणैः गणित अपराधिनो दण्ड्या राजानुमत्या; गणिनां गणार्थकृतर्णादिभाक्त्वविचारः; समूही समूहेंऽशभागी ]
८७५-७. क्रयविक्रयानुशयः
विक्रीया संप्रदानम्
ऋये विक्रये वाऽनुशये दण्डः, परीक्षाकालश्च ८८९. क्रीत्वानुशयः
- भूक्रये परीक्षाकालः ८९६-७. योग्यकाले क्रीतं सदोष दृष्टं प्रतिदेयम्; निर्दोषक्रयेऽनुशये दण्डः; साधारणंक्रये एकस्याधिकारमर्यादा; मूल्यनिश्चयः; मूल्यनियामकः; ऋयपरिवर्तनयोः स्वरूपम् ८९७-८, स्थावरक्रयोक्तः लाभरुचि क्रयविधिः; मूल्यव्यवस्था अनुशयव्यवस्था च ८९८.
स्वामिपालविवाद:
[पालस्य स्वामिनश्च विवादः; सस्यरक्षणं, तदर्थं पशुदण्डविधिः ] ९१९ - २०.
सीमाविवाद:
षड्भूवादनिमित्तानि ९५४-५ षड्विधभूवादेषु भोगसाथि लेख्यप्रामाण्यम्; क्षेत्रादिवादे सामन्तवत्सतत संसकमौलादिप्रामाण्यम् ९५५- ६. सामन्तमौलवृद्धोद्धृतनिरुक्तिः ९५६-७ सीमावादे एकसाक्षिणः उक्ति
विधिः सामन्तादीनां पूर्वदोषे संख्यागुणातिरेकेण साचि त्वम्; साक्षिसा मन्तादीनामनृतोकौ दण्डविधिः ९५७२ ८. दशग्रामादिसीमाकरणम्; प्रमाणान्तराभावे राजा निर्णेता; राजदैविकाभावे साक्ष्य प्रामाण्यम्; क्षेत्रसीमावादस्यातिदेशः गृहादौ परस्परगृहादीनां संबाधपरिहारादि ९५८-९ मार्गतीर्थादिषु पीडापरिहारः ९५९. सीमावृक्ष फलस्वाम्यविधिः; स्वाम्यनुमतिमन्तरेण कृतिफलालाभः; कृष्टाकृष्टविधिः ९६०. स्त्रीपुंधर्मा:
कन्यायाः पुनर्दानादानपुनर्विवाहविचारः; अनेकभार्यस्य कर्तव्यं, स्त्रीधर्माश्च ११०९-१०. विधवाधर्माः; नियोगविधिः, परपूर्वाविचारश्च १११०. बीजिक्षेत्रिणोरपत्यस्वाम्यविचारः ११११.
दायभागः
पितृकर्तृको विभागः मातृपितृपुत्राणां समविभागविधिः स्वार्जिते पितुरधिकांशहरत्वम् ११७४.
पुरुषपरम्परायां विभागविधिः
११७३-४.
प्राप्तव्यवहाराप्रातव्यवहारादिविभागविचारः; वास्तुक्षेत्रादिविभागः; पितृतो भागकल्पना आ चतुर्थात्
१२०१ २.
विभाज्याविभाज्यविवेकः
पैतामहं नष्टमुद्धृतं स्वार्जितं च पिता नाकामो विभजेत्; विद्याशौर्यादिधनानां विभाज्याविभाज्यत्वविचारः तल्लक्षणानि च १२२४-८. मनुकृतविभाज्यविचारपरीक्षा १.२२८-९ देशजातिसंघग्रामाणां भिन्नो दायभागधर्मो भवति पैतृकधनेन ऋणशुद्धयुत्तरं दायविभागः; विभाज्यो दायः १२२९-३०.
पुत्रप्रकारा:, तेषां दायरत्वविचारश्च औरसक्षेत्रजादीनां सवर्णसवर्णानां दायहरत्वपिण्डद्रुत्वादिविचारः १३४९-५०.
दायानर्हाः
अक्रमोदजसगोत्रजप्रव्रज्यावसितप्रतिलोमजा दायानहः पितृद्रव्यात् भर्तव्याः; अबन्धुद्रव्यं राजगामि १४०३
-४.
पैतृकद्रव्ये पत्नीनां मातॄणां च भागः जीवत्यजीवति वा पितरि माता समांशहारिणी
१४१३.