________________
ऋषिक्रमेण विषयानुक्रमणिका
lxix
कर्माधिकारः पल्याः सोदरस्य तत्पुत्रस्य सपिण्डस्य |
प्रतिभूः शिष्यस्य च क्रमेण १५१९-२०. विधवाया: प्रजीवन- प्रातिभाव्यानधिकारिणः ६७२-३. प्रातिभाव्यनिमिस्वरूपम् १५२०.
त्तानि; प्रातिभाव्यमुक्तिः, प्रातिभाव्यद्रव्यदानसमयः . संसृष्टिविभागः, मृतापुत्रसंसृष्टिधनाधिकारश्च ६७३-४. प्रातिभाव्यद्रव्यदानं कियत्पुरुषपर्यन्तम् ६७४.
संसाहा: १५५६.७. संसष्टिधनविभागः सम एवः । ५. अधमर्णात् प्रातिभाव्यद्रव्यग्रहणप्रकारः ६७५. अनपत्याभार्यापितृकसंसृष्टिनः विभागानधिकारप्राप्ती मरणे
ऋणप्रतिदानम् वा तदीयांशविभागः; तदीयभगिन्या अंशः; संसृष्टिनां | कदा कीदृशं च पैतामहं पित्र्यं चर्ण प्रतिदेयम् । उत्थाता यशभाक् १५५७.९. मृतापुत्रधनमाजः | कियत्पुरुषपर्यन्तमृणं देयम् ७०९-१०. धनस्त्रीहारिपुत्राक्रमेण पत्नी सोदरा दायादा दौहित्राश्च १५५९. | दीनामृणप्रतिदानाधिकारः ७१०-११. आपद्ग्रस्तपित्रण मृतानपत्याभार्याभ्रातृपितृमातृकधनभाजः सपिण्डाः; मृत- | पुत्रैर्देयम् ७११-२. एकच्छायायां ऋणदानप्रकारः; रिक्यांश: श्राद्धे विनियोज्यः १५६०.
कुटुम्बार्थकृतमृणं कुटुम्बिना देयम् ७१२-३. पुत्रकृतर्णविभक्तजविभागः
प्रतिदानविचारः; कामकृतक्रोधकृतर्णनिवर्तनम्; मातृकृतविभागानन्तरजातः पैतकद्रव्यादेवांशं गृह्णाति, नैव | भार्याकृतर्णप्रतिदानविचारः ७१३-४. ऋणानपाकरणपूर्व विभक्तः १५६७-८. विभक्तपितृधनव्यवहारे न | कर्मविपाक: ७१४.' विभक्तानां संबन्धः १५६८.
ऋणोद्ग्राहणम् विभागानन्तरागतविभागः
ऋणोद्माहणोपायाः; अधमर्णयोग्यताविशेषपौर्वापर्याविभागानन्तरागतविभागः १५६९-७०.
दिविवेकेन तत्तदुपायप्रयोगः ७२७-८. संदिग्धेऽर्थे अध. विभागदोषे पुनर्विभागादिविधिः
मर्णपीडने दण्डः; अधमर्णावरोधविधिः, योग्यताविशेषवान्
नावरोद्धव्यः किन्तु शपथेन निरोद्धव्यः ७२८-९. अनु- अपहृतसाधारणद्रव्यसाधनम् १५७३.
त्तमजातीयो निर्धनोऽधमणः कर्म कारयितव्यः; अशक्तोऽविभागसंदेहे निर्णयविधिः
ब्राह्मणः निरोद्धध्यः; अधमर्णोऽशुभं कर्म न कारयितव्यः - विभागनिर्णये प्रमाणानि १५८१-२.
पूर्णावधौ धनाप्राप्तौ पुनर्वद्धिः, ऋणप्रतिग्रहीतक्रमः _ विभक्ताविभक्तकृत्यम्
७२९-३०, कालिकाधं वृद्धिग्रहणविचारः ७३०. विभागपत्रसाक्षिक्रिया; भोगः भागनिर्णये प्रमाणम् | निधि स्वेच्छाकृतभागविसंवादी दण्ड्यः १५८४-५. विभागे
वादा दण्ड्यः १५८४-५. विभाग उपनिध्यन्वाधियाचितकलक्षणानि ७५२.३.राजदेववृत्तेऽपि स्थावरमविभाज्य, तत्र नैकः कश्चित् स्वतन्त्रो चोरादिनष्टनिक्षेपविचारः, निक्षेपप्रतिदापनम् ७५३-४. विभक्तोऽपि १५८५-६. पूर्वजैरनुजानां संस्काराः कार्या
उपनिधिग्रहणम् ; उपनिध्यपहारादिदोषे दण्डविधिः मध्यगाद्धनात् १५८६.
निक्षेपादिषु वृद्धिविधिः; याचितादिषु अतिदेशविवरणम् कात्यायनः
७५४-५.
अस्वामिविक्रय:ऋणादानम्
___ अस्वामिकृतनिवर्तनम् ; मूलानयनक्रयशुद्धयोर्विचारः ऋणग्रहणानाधिकारी; वृद्धिप्रकाराः तल्लक्षणानि च
७६६-७. स्वामी स्वत्वं विभाव्य स्वं लभते; क्रेत्रा
आत्मविशुद्धिः साध्या ७६७-८. अविज्ञाताश्रयक्रीतादि६३१-२. वृद्धयुपरमावधिः; याचितपण्यमूल्यादिवृद्धिः
विधिः ७६८. । तदपवादश्च ६३२-४.
संभूयसमुत्थानम्आधिः
अविभक्तशिलिवणिजां विभागे समभागः; आपदि ___ अप्रत्ययभोग्याधिः, पशुदासाद्याधिर्न पीडनीयः; समुदितद्रव्यरक्षणे दशमांशदानम् शिल्पिनां लाभआधिनाशे आध्यन्तरकरणम् ; गोप्यभोग्याधिभोगनाश- | तारतम्यम्; चौराणां संभूयकर्मणि लाभतारतम्यम् विचारः ६५५-६. आधिमोचनम् : वञ्चनया आधिभोगे ७८८-९. वणिकर्षकशिल्पिचोराणां लाभहानिविचार: • दण्डः; सत्यङ्कारः; आधिसिद्धिः ६५६-८.
७८९.
वृद्धिः