________________
1xviii
व्यवहारकाण्डम्
ययोऽनुशयः ८८९.
पैतामहं नष्टमुध्दृतं स्वार्जितं च नाकामः पिता दद्यात् ; क्रीत्वानुशयः
पितुरूर्व समो विभागः १२२१-२. संभूयार्जितं समं परीक्ष्य केयम् । परीक्षाकालपूर्वमेवानुशयः कार्य: विभाज्यम् ; विभाज्यद्रव्यविशेषाः, मनुकृताविभाज्य८९५-६. क्रये मूल्यनिश्चयः; स्थावरक्रयविधिः ८९६. विचारपरीक्षा १२२२-३. पितृदत्तविद्याशौर्यभार्यास्वामिपालविवाद:
धनान्यविभाज्यानि १२२३-४. समविषमविभागविकल्पः पालस्य भृतिः, पालस्य स्वामिनश्च विवादः; सस्य
१२२४. । रक्षणम्, तदर्थ पशुदण्डविधिः ९१९.
सवर्णसापत्नभ्रातृविभागः । सीमाविवादः
सापलातृविभागः समः ज्येष्ठस्योद्धारश्च; सापत्नसीमावादप्रतिज्ञा, राज्ञा ससाक्षिकं सपत्रं वा क्षेत्र भातूणां मातृतो विभागः १२३७-८. देयम् ; ग्रामगृहक्षेत्रादिप्रवेशकाले प्रकाशाप्रकाशचिह्नानि
असवर्णभ्रातृविभागः ससाक्षिकाणि कार्याणि ९४९-५०. सीमानिर्णये साक्षिणः
नानावर्णस्त्रीपुत्राणां विभागविधिः; जातिज्येष्ठगुणके कीदृशाश्च ९५०-५१. सीमाज्ञापनविधिः; क्षेत्रगृह
वयोज्येष्ठयोः समांशविधिः, क्षत्रियापुत्रस्य प्रतिग्रहभूग्रामादौ राजकृतः नदीकृतश्व स्वामिसंबन्धः ९५१-३.
| निषेधः, शूद्रापुत्रस्य भूनिषेधश्व; शूद्रापुत्रस्य चैकस्य तृतीपरगृहपीडापरिहारः; लोकमार्गपीडापरिहारः ९५३-४.
यांशहरत्वम् , शेषविनियोगश्च; पितुः पिण्डोदकक्रियाकृष्टाकृष्टविधिः ९५४.
धिकारक्रमः १२५१-२. .. स्त्रीपुंधर्माः
पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च । __स्त्रीपुंधर्मप्रतिज्ञा स्त्रीरक्षा; स्त्रीरक्षणोपायाः; स्त्रीधर्माः;
पुत्रमहिमा, भ्रातृणां एकपत्नीनां वा एकस्य एकस्या स्त्रीदोषाः ११०६. पतिव्रतावृत्तम् । प्रोषितभर्तृकावृत्तं,
वा पुत्रेण पुत्रवत्त्वम् ; औरसपुत्रिकयोस्त्रयोदशेषु सुतेषु वरितदङ्गोऽन्यपतिविधिश्च विधवाधर्माः, अन्वारोहणविचारश्च
ष्ठत्वं, सर्वेषां दायहरत्वपिण्डदत्वादिविचारश्च; पुत्रीकरण११०७-९. नियोगविधिनिषेधः ११०९.
विधिः तत्प्रयोजनं च; इदानीमकर्तव्यपुत्रप्रकाराः दायभाग:
१३४८-९. . दायभागपदार्थः
. दायानर्हाः स्थावररूपार्थागमः; दायपदार्यः; विभागप्राशस्त्यम्
। सवर्णजा अपि सदोषा अधार्मिकाः पुत्रा दायानर्हाः ११४१.
१४०२. आर्याणां शूद्रापुत्रो भर्तव्यः न दायार्हः, अनपैतृकदव्यविभागस्तत्कालश्च
न्वयिनो धनं राजगामि १४०३.. पिनोसा रिक्थविभागकाल:3; जीवति पितरि रिक्थ
पैतृकद्रव्ये पत्नीनां मातृणां च भाग: विभागकालः ११५५.
अजीवत्पितृकविभागे माता पुत्रसमदायााँ, कन्या पितृकर्तृको विभागः
चतुर्थभागहरा १४१३. , पितृकृतसमविषमविभागविधिः ११७२-३.
स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च
मातृधनविभागः; मातृतुल्यानां मातृष्वस्त्रादीनां पैतामहद्रव्यस्वाम्यविचारः
धनस्य विभागक्रमः १४५०-५२. पैतामहद्रव्यस्वाम्यविचारः ११७९-८०.
___ मृतापुत्रधनाधिकारक्रमः पुत्राणां सोद्धारसमविषमविभागाः
अपुत्रमृतसर्वधनभाक् पत्नी साध्वी एव १५१२-५. - ज्येष्ठस्य मंशित्वम् ; पुत्राणां समांशित्वम् ; गुणिने | पल्यभावे दुहिता दौहित्रश्चापुत्रमृतधनभाक् १५१५-७. उद्धारः; संभूयार्जितस्य समो विभागः ११९३.
अपुत्रमृतधनभाजः क्रमेण माता भ्राता तत्पुत्रः प्रत्यापुरुषपरम्परायां विभागविधिः
सन्नाः सपिण्डाः सकुल्या बान्धवाः शिष्याः श्रोत्रियाश्च स्वार्जिते समभागः, रिक्थे तु पितृतो भागकल्पना १५१७-८. अब्राह्मणानां पत्नीभ्रात्रभावे राजाऽपुत्रमृत१२००-१२०१.
धनभाक् ; विभक्तापुत्रमृतस्थावरातिरिक्तधनभाक् पत्नी विभाज्याविभाज्यविवेकः
१५१८-९. अपुत्रमृतविधवा प्रजीवनभाक् पित्र्य