________________
ऋषिक्रमेण विषयानुक्रमणिका
वृद्धिप्रकाराः तलक्षणानि च ६२८-९ शिखावृद्धया । संभूयसमुत्थानम्दीनामुपरमावधिः ६ ३०-३१.
आधि:
- आधिप्रकाराः ६५० - ५१. गोप्याधिभोग्याधिभोगसाशादिविचारः; आधिनाशे आध्यन्तरकरणम् ; आधि मोचनम् ६५१-४. गोप्याधिभोगकाल:; अधिसिद्धि:
६५४-५.
प्रतिभूः
प्रातिभाव्यानिमित्तानि; प्रातिभाव्यद्रव्यदानाधिकारः कियत्पुरुषपर्यन्तम् ६७१ २. प्रतिभुवे कालदानम् ; अधमर्णात् प्रातिभाव्यद्रव्यग्रहणप्रकारः ६७.२. ऋण प्रतिदानम्
"कीदृशमृणं दातव्यम्; पुत्रेण पितुरभावे देयम् ७०६-७. पैतामहपित्र्यात्मीयर्णदानक्रमः विभावितमृणं देयम्; पैतामह मृणमवृद्धिकं देयं प्रपौत्रेण तु न देयम्; आपद्प्रस्तजीवत्पितॄणं देयम् ७०७-८ कुटुम्बार्थकृतमृणं देयम् ; धनस्त्रीदारिपुत्रादीनां ऋणप्रतिदानाधिकारः पुत्रादिकृतर्णदानविचारः; पुत्रैरप्रतिदेयानि ऋणादीनि ७०८- ९. उपगतपत्रादिविधिः, तदकरणे धनिदण्ड:
७०९.
ऋणोद्ग्राहणम्
पच ऋणोद्ग्राहणोपायाः तल्लक्षणानि च ७२५–६. अनुत्तमजातीयो निर्धनोऽधमर्ण: कर्म कारयितव्यः; पूर्णाधनप्रासौ चक्रवृद्धयादिव्यवस्था; नष्टाधमर्णद्रव्य· विक्रयद्वारा ऋणोद्ग्राहणविधिः ७२६-७ संदिग्धेऽर्थे राजम्यनिवेद्य न प्रवर्तितव्यम् ७२७.
प्रमेयक्रिया --
प्रमेयक्रिया ७३४.
उपनिधिः
न्यासलक्षणं उपनिधिलक्षणं च तत्स्थापनविधिः; साक्षिकासाक्षिकन्यासपालन प्रतिदानविधिः ७५०-५१. राजदैवचोरादिनष्टनिक्षेपविचारः; निक्षेपस्य तदपह्नवादेश्व | प्रमाणनिरूपणम् न्यासप्रतिदापनम् ७५१-२. न्यासापहारे दण्डविधिः न्यासविधेः अन्वाहितादिषु अतिदेशः ७५२.
अस्वामिविक्रयः—
अस्वामिविक्रयस्वरूपम् शुद्धक्रयः; अशुद्धक्रयः ७६४-५. मूलदर्शने क्रेतुः शुद्धिः; अस्वामिविक्रेतुदण्डादिविधिः; अस्वामिविक्रये प्रमाणहीनवादे निर्णय. विधिः ७६५. अविज्ञाताश्रयक्रीतादिविधिः ७६६५ २०
९
lxvii
।
संभूय कर्माधिकारिणः तदनधिकारिणश्च; लाभव्यययोराधारः स्वांशप्रक्षेपः ७८४-५. बहुसंमत पुरुषकृतिः सर्वकृतिर्मन्तव्याः संभूयकर्मणि विवादविधिः; देवराजकृते क्षयहानी चेत्सर्वेषामेव; अन्यतमेन अविहितनिषिद्धकरणे प्रमादनाशने व्यसनाद्रक्षणे च विधिः ७८५-६. अन्यतमे मृते तद्द्द्रव्याधिकारनिरूपणम् ; ऋत्विक्त्रैविध्यम् ; अन्यतमे मृते तदृणापाकरणविधिः शेषद्रव्यव्यवस्था च; कर्षकादीनां संभूय कर्मविधिः ७८६.७. शिल्पिनां नटानां च संभूयकर्मणि लाभतारतम्यम् ७८७-८. चोराणां संभूयकर्मणि लाभतारतम्यम् ७८८. दत्ताप्रदानिकम् -
प्रकरणप्रतिज्ञा; अष्टविधमदेयम्; देयम् ८०२-३. प्रतिग्रहीतृतारतम्येन दानमहिमतारतम्यम्; अष्टविधं दत्तम् ८०३-४ षोडशविधमदत्तम् ; पुनर्लभ्यं दत्तम् ; अदेयदातृप्रतिग्रहीतारौ दण्डयौ ८०४. अभ्युपेत्याशुश्रूषा—
वेतनानपाकर्मस्वामिपालवादाभ्युपेत्याशुश्रूषाणां समानत्वम् शुश्रूषक चातुर्विध्यनिमित्तानि ८३४-५, अर्थभृतभेदाः ८३५.
वेतनानपाकर्म
सीरवाहक भागविधिः ८५२-३ भृतक दोष संबन्धी विधिः; स्वामिदोषसंबन्धी विधिः ८५३.
संविद्यतिक्रमः
[ संविद्विधानप्रतिज्ञा ('एषा हि ' इत्यादिरेक श्लोकः); त्रैविद्यसंविद्विधिः ('वेदविद्याविदो' इत्यादिश्लोकत्रयम् ); ग्रामश्रेणिगणानां संविलक्षणं, तत्संविद्विषयाः, तत्संवित्पालनं, तत्संविद्भङ्गे दण्डः, तत्संवित्करणम् ; ग्रामश्रेणिगणादीनां कार्याध्यक्षविधिः ( ' ग्रामश्रेणिगणानां' इत्यादयो दश श्लोकाः) ८७२-४ ग्रामश्रेणिगणानां अपराधकर्तुर्दण्डः (‘यस्तु साधारणं' इत्यादिश्लोकत्रयम्); ग्रामश्रेणिगणाध्यक्षाणां समुदायिनां राज्ञश्च अधिकारमर्यादा ('तैः कृतं ' इत्यादिश्लोकत्रयम् ) ८७४. ग्रामश्रेणिगणद्रव्यस्य राजभागस्य च विचारः ('संभूयैक्रमति', इत्यादिश्लोकचतुष्टयम् ] ८७५. क्रयविक्रयानुशयः
विक्रीयासंप्रदानम् 2005 पण्यनिरुक्तिः; सदोषपण्यविक्रये दण्डः; विक्रेतुर्न्या