________________
bu
बावहारकान्टम् विवाहाः; स्त्रीरक्षा १०९८-९. स्त्रीत्यागविचारः त्तादयो दायानीं भर्तव्याः, दायानर्हाणामपत्यानि निदों१०९९-११००. प्रोषितभर्तृकावृत्तम् , तदङ्गोऽन्यपति- षाणि दायार्हाणि १४०१-२. अनियोगज: क्षेत्रजो विधिश्च ११००-११०१. स्त्रीपुनर्विवाहः; नियोगविधिः दायानहः; व्यभिचारिणी भर्तव्या; जीवति पितरि, पत्यौ, ११०१-२. दम्पत्योर्वादस्याविषयः; बीजिक्षेत्रिणोर- | स्वामिनि च सुतः, भार्या, दासश्च धनानधिकारी १४०२. पत्यस्वाम्यविचारः ११०२-३. पुनर्भूस्वैरिणीप्रकाराः पैतृकद्रव्ये पत्नीनां मातृणां च भागः ११०३-४. वर्णसंकरासंकरौ संकरजातिविचारः अजीवत्पितृकविभागे माता पुत्रसमदायााँ १४१३. ११०४-६.
पैतृकद्रव्ये भगिनीनां भागः दायभाग:
विशेषणविशिष्टा भगिनी समभागहारिणी १४२१. . दायभागपदार्थः
स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च षड्विधोऽर्थागमः; अर्थार्जनविधिः, त्रिविधं धनं
भर्तृदत्तस्थावरातिरिक्ते धने स्त्रीणां सर्वदा स्वातशुक्लशबलकृष्णरूपम् ११२९-३०.धनसाध्यानि, सर्व
न्यम् १४४८-९. स्त्रीणां धनविनियोगेऽस्वातन्त्र्यम्; वर्णसाधारणो वर्णविशेषनियतश्चार्थागमः ११३०-३१.
षड्विधं स्त्रीधनम् ; मातृधनविभागः; स्त्रीधनविभागः; दायभागप्रतिज्ञा, व्याख्यासु दायभागप्रदार्थः, स्वत्वोत्प
धर्मविवाहोढाऽन्यविवाहोढाऽप्रजस्त्रीधनविभाग: १४४९ त्तिनिरूपणं, विभागस्वत्वयोः संबन्धः, स्वत्वकालविभाग
-५०. शुल्कपूर्वकवाग्दत्ताविषये धनवादः १४५०. कालविचारश्च ११३२-४१..
मृतापुत्रधनाधिकारक्रमः .. पैतृकद्रव्यविभागस्तत्कालश्च
अनपत्यमृतधनभाक् पतिव्रता पत्नी; अपुत्रमृतधनपित्रोरूर्व पैतृकरिक्थविभागः; जीवति पितरि रिक्थ- भाजः क्रमेण दुहिता सकुल्या बान्धवाः सजातीया राजा विभागः; व्याख्यासु विभागकालाः ११५२.४. विभा-च; ब्रह्मस्वं ब्राह्मणानामेव, तस्त्रियो प्रजीवनमात्रभाजः गानधिकारी पिता ११५५.
१५११-२. पितृकर्तृको विभागः
संसृष्टिविभागः, मृता पुत्रसंसृष्टिधनाधिकारश्च पितृकृतसमविषमविभागविधिः ११७०-७२. संसृष्टिविभागः; मृतापुत्रसंसृष्टिधनविभागाधिकार। पुत्राणां सोद्धारसमविषमविभागा:
१५५२-३. मृतापुत्रस्त्रीणां दुहितूणां च भरणांशज्येष्ठादितारतम्येन विभागतारतम्यम् ११९२-३. भाक्त्वम् १५५३-५. मृतापुत्रपल्याः पतिपक्षः पितृपक्षो मातृणां सहवासविधिः ।
राजा वा प्रभुः; मृतापुत्रभ्रातृपितृमातृकधनभाजः पल्यः
सपिण्डाश्च १५५५-६. सर्वानुमत्या सहवासविधिः ११९८..
विभक्तजविभाग : विभाज्याविभाज्यविवेकः
विभागानन्तरजातः पैतृकांशमात्रभाक् ; संसृष्टिनश्चेद् - मणिमुक्तादयोऽविभाज्याः, स्थावरं विभाज्यम्
भ्रात्रादयः समो भागो ग्राह्यस्तेभ्यः १५६७. १२१९. शौर्यभार्याविद्याधनपैतृकप्रसादानां विभा
विभागसंदेहे निर्णयविधिः ज्याविभाज्यविचारः १२२०-२१. ऋणापाकरणावशिष्ट
विभागनिर्णये प्रमाणानि १५७९-८१. मेव रिक्थं विभाज्यम् १२२१.
. विभक्ताविभक्तकृत्यम् । ___ असवर्णभ्रातृविभागः
पृथग्धर्मक्रियाकर्मगुणा असंमतकार्यकारिणो भ्रात्रादयः नानावर्णस्त्रीपुत्राणां विभागविधिः १२५०-५१.
| दानविक्रयादौ स्वतन्त्राः १५८३-४. अनुजसंस्कारार्थे पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
पैतृकस्य स्वार्जितस्य वा धनस्य विनियोगः; कुटुम्बोपऔरसक्षेत्रजादयो द्वादश पुत्राः, तेषां दायपिण्डदा- कारकोऽन्यो भरणीयः १५८४. तृत्वविचारः, द्यामुष्यायण-शुल्कदत्तापुत्र-अनियुक्तापुत्र
बहस्पतिः धर्मपुत्राणां दायपिण्डदत्वविचारश्च १३४६-७. ऋणादानम्दायानाः
वृद्धिः पितृदिट्पतितषण्ढादयो दायानहर्हाः, महारोगिजडोन्म. व्यवहारपदोपक्रमः; कुसीदनिरुक्तिः, ऋणदानविधिः;